Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2929
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*ityevam ukto garuḍaḥ pratyuvāca śacīpatim // (1.1) Par.?
garuḍa uvāca / (2.1) Par.?
sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara / (2.2) Par.?
balaṃ tu mama jānīhi mahaccāsahyam eva ca // (2.3) Par.?
kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam / (3.1) Par.?
*animittaṃ suraśreṣṭha sadyaḥ prāpnoti garhaṇām / (3.2) Par.?
guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato / (3.3) Par.?
*pṛṣṭenānyena gopate / (3.4) Par.?
*vaktavyaṃ na tu vaktavyam // (3.5) Par.?
sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā / (4.1) Par.?
na hyātmastavasaṃyuktaṃ vaktavyam animittataḥ // (4.2) Par.?
saparvatavanām urvīṃ sasāgaravanām imām / (5.1) Par.?
pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam // (5.2) Par.?
sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān / (6.1) Par.?
vaheyam apariśrānto viddhīdaṃ me mahad balam / (6.2) Par.?
*aṣṭau bhūmīr nava divas trīn samudrāñśacīpate / (6.3) Par.?
*paraḥ sahasrān parvatān vaheyaṃ kāmayetha cet // (6.4) Par.?
sūta uvāca / (7.1) Par.?
ityuktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ / (7.2) Par.?
āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ / (7.3) Par.?
*śakra uvāca / (7.4) Par.?
*evam eva yathāttha tvaṃ sarvaṃ saṃbhāvyate tvayi // (7.5) Par.?
pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam / (8.1) Par.?
na kāryaṃ tava somena mama somaḥ pradīyatām / (8.2) Par.?
asmāṃste hi prabādheyur yebhyo dadyād bhavān imam // (8.3) Par.?
garuḍa uvāca / (9.1) Par.?
kiṃcit kāraṇam uddiśya somo 'yaṃ nīyate mayā / (9.2) Par.?
na dāsyāmi samādātuṃ somaṃ kasmaicid apyaham // (9.3) Par.?
yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam / (10.1) Par.?
tvam ādāya tatastūrṇaṃ harethāstridaśeśvara // (10.2) Par.?
śakra uvāca / (11.1) Par.?
vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja / (11.2) Par.?
yad icchasi varaṃ mattastad gṛhāṇa khagottama // (11.3) Par.?
sūta uvāca / (12.1) Par.?
ityuktaḥ pratyuvācedaṃ kadrūputrān anusmaran / (12.2) Par.?
smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ // (12.3) Par.?
īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām / (13.1) Par.?
bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ // (13.2) Par.?
tathetyuktvānvagacchat taṃ tato dānavasūdanaḥ / (14.1) Par.?
*devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim / (14.2) Par.?
*sa cānvamodat tat sarvaṃ yathoktaṃ garuḍena vai / (14.3) Par.?
*idaṃ bhūyo vacaḥ prāha bhagavāṃstridaśeśvaraḥ / (14.4) Par.?
hariṣyāmi vinikṣiptaṃ somam ityanubhāṣya tam // (14.5) Par.?
ājagāma tatastūrṇaṃ suparṇo mātur antikam / (15.1) Par.?
*garuḍaḥ / (15.2) Par.?
*vinatā / (15.3) Par.?
*vinayāvanato bhūtvā vacanaṃ cedam abravīt / (15.4) Par.?
*idam ānītam amṛtaṃ devānāṃ bhavanān mayā / (15.5) Par.?
*praśādhi kim ato mātaḥ kariṣyāmi śubhavrate / (15.6) Par.?
*parituṣṭāham etena karmaṇā tava putraka / (15.7) Par.?
*ajaraścāmaraścaiva devānāṃ supriyo bhava / (15.8) Par.?
atha sarpān uvācedaṃ sarvān paramahṛṣṭavat // (15.9) Par.?
idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ / (16.1) Par.?
snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ / (16.2) Par.?
*bhavadbhir idam āsīnair yad uktaṃ tad vacastadā // (16.3) Par.?
adāsī caiva māteyam adyaprabhṛti cāstu me / (17.1) Par.?
yathoktaṃ bhavatām etad vaco me pratipāditam // (17.2) Par.?
tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta / (18.1) Par.?
śakro 'pyamṛtam ākṣipya jagāma tridivaṃ punaḥ // (18.2) Par.?
athāgatāstam uddeśaṃ sarpāḥ somārthinastadā / (19.1) Par.?
snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ / (19.2) Par.?
*yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare / (19.3) Par.?
*parasparakṛtadveṣāḥ somaprāśanakarmaṇi / (19.4) Par.?
*ahaṃ pūrvam ahaṃ pūrvam ityuktvā te samādravan // (19.5) Par.?
tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat / (20.1) Par.?
somasthānam idaṃ ceti darbhāṃste lilihustadā // (20.2) Par.?
tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā / (21.1) Par.?
abhavaṃścāmṛtasparśād darbhāste 'tha pavitriṇaḥ / (21.2) Par.?
*evaṃ tad amṛtaṃ tena hṛtam āhṛtam eva ca / (21.3) Par.?
*dvijihvāśca kṛtāḥ sarpā garuḍena mahātmanā / (21.4) Par.?
*nāgāśca vañcitā bhūtvā visṛjya vinatāṃ tadā / (21.5) Par.?
*viṣādam agamaṃstīvraṃ garuḍasya balāt prabho // (21.6) Par.?
tataḥ suparṇaḥ paramaprahṛṣṭavān vihṛtya mātrā saha tatra kānane / (22.1) Par.?
bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat // (22.2) Par.?
imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi / (23.1) Par.?
asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ mahātmanaḥ patagapateḥ prakīrtanāt / (23.2) Par.?
*na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā / (23.3) Par.?
*bhayaṃ bhaved yatra gṛhe garutmato tiṣṭhet katheyaṃ likhitāpi pustake / (23.4) Par.?
*yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe / (23.5) Par.?
*oṃ pakṣirājeti japaṃśca sarvadā tasyāśu sarpā vaśagā bhavanti // (23.6) Par.?
Duration=0.23733806610107 secs.