Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2964
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
idam atyadbhutaṃ cānyad āstīkasyānuśuśrumaḥ / (1.2) Par.?
tathā varaiśchandyamāne rājñā pārikṣitena ha // (1.3) Par.?
indrahastāccyuto nāgaḥ kha eva yad atiṣṭhata / (2.1) Par.?
tataścintāparo rājā babhūva janamejayaḥ // (2.2) Par.?
hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā / (3.1) Par.?
na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ // (3.2) Par.?
śaunaka uvāca / (4.1) Par.?
kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām / (4.2) Par.?
na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ // (4.3) Par.?
sūta uvāca / (5.1) Par.?
tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam / (5.2) Par.?
āstīkastiṣṭha tiṣṭheti vācas tisro 'bhyudairayat // (5.3) Par.?
vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā / (6.1) Par.?
yathā tiṣṭheta vai kaścid gocakrasyāntarā naraḥ // (6.2) Par.?
tato rājābravīd vākyaṃ sadasyaiścodito bhṛśam / (7.1) Par.?
kāmam etad bhavatvevaṃ yathāstīkasya bhāṣitam // (7.2) Par.?
samāpyatām idaṃ karma pannagāḥ santvanāmayāḥ / (8.1) Par.?
prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat // (8.2) Par.?
tato halahalāśabdaḥ prītijaḥ samavartata / (9.1) Par.?
āstīkasya vare datte tathaivopararāma ca // (9.2) Par.?
sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha / (10.1) Par.?
*samāpite tataḥ satre vidhivad vidhidarśibhiḥ / (10.2) Par.?
prītimāṃścābhavad rājā bhārato janamejayaḥ // (10.3) Par.?
ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ / (11.1) Par.?
tebhyaśca pradadau vittaṃ śataśo 'tha sahasraśaḥ // (11.2) Par.?
lohitākṣāya sūtāya tathā sthapataye vibhuḥ / (12.1) Par.?
yenoktaṃ tatra satrāgre yajñasya vinivartanam // (12.2) Par.?
nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu / (13.1) Par.?
*dattvā dravyaṃ yathānyāyaṃ bhojanācchādanānvitam / (13.2) Par.?
*prītastasmai narapatir aprameyaparākramaḥ / (13.3) Par.?
*tato gatvā cāvabhṛthaṃ kṛtvā snānam anantaram / (13.4) Par.?
tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā // (13.5) Par.?
āstīkaṃ preṣayāmāsa gṛhān eva susatkṛtam / (14.1) Par.?
rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam // (14.2) Par.?
punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt / (15.1) Par.?
bhaviṣyasi sadasyo me vājimedhe mahākratau // (15.2) Par.?
tathetyuktvā pradudrāva sa cāstīko mudā yutaḥ / (16.1) Par.?
kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam // (16.2) Par.?
sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam / (17.1) Par.?
abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat // (17.2) Par.?
etacchrutvā prīyamāṇāḥ sametā ye tatrāsan pannagā vītamohāḥ / (18.1) Par.?
ta āstīke vai prītimanto babhūvur ūcuścainaṃ varam iṣṭaṃ vṛṇīṣva // (18.2) Par.?
bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan / (19.1) Par.?
prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa // (19.2) Par.?
āstīka uvāca / (20.1) Par.?
sāyaṃ prātaḥ suprasannātmarūpā loke viprā mānavāścetare 'pi / (20.2) Par.?
dharmākhyānaṃ ye vadeyur mamedaṃ teṣāṃ yuṣmadbhyo naiva kiṃcid bhayaṃ syāt // (20.3) Par.?
sūta uvāca / (21.1) Par.?
taiścāpyukto bhāgineyaḥ prasannair etat satyaṃ kāmam evaṃ carantaḥ / (21.2) Par.?
prītyā yuktā īpsitaṃ sarvaśaste kartāraḥ sma pravaṇā bhāgineya // (21.3) Par.?
jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ / (22.1) Par.?
*guṇavān vai mahātejāḥ kāryakartā mahāyaśāḥ / (22.2) Par.?
āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu / (22.3) Par.?
*āstīkenoragaiḥ sārdhaṃ yaḥ purā samayaḥ kṛtaḥ / (22.4) Par.?
*sūta uvāca / (22.5) Par.?
*taṃ smarantaṃ mahābhāgā na māṃ hiṃsitum arhatha / (22.6) Par.?
*sarpāpasarpa bhadraṃ te gaccha sarpa mahāviṣa / (22.7) Par.?
*janamejayasya yajñānte āstīkavacanaṃ smara / (22.8) Par.?
*āstīkavacanaṃ smṛtvā yaḥ sarpo na nivartate / (22.9) Par.?
*śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā / (22.10) Par.?
*sa evam uktastu tadā dvijendraḥ / (22.11) Par.?
*samāgataistair bhujagendramukhyaiḥ / (22.12) Par.?
*samprāpya prītiṃ vipulāṃ mahātmā / (22.13) Par.?
*tato mano gamanāyātha dadhre // (22.14) Par.?
asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret / (23.1) Par.?
divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet / (23.2) Par.?
*ityevaṃ nāgarājo 'tha nāgānāṃ madhyamastathā / (23.3) Par.?
*uktvā sahaiva te sarvaiḥ svam eva bhavanaṃ yayau // (23.4) Par.?
sūta uvāca / (24.1) Par.?
mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ / (24.2) Par.?
jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān // (24.3) Par.?
ityākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava / (25.1) Par.?
yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kvacit / (25.2) Par.?
*yan māṃ tvaṃ pṛṣṭavān brahmañ śrutvā ḍuṇḍubhabhāṣitam / (25.3) Par.?
*vyetu te sumahad brahman kautūhalam ariṃdama // (25.4) Par.?
śrutvā dharmiṣṭham ākhyānam āstīkaṃ puṇyavardhanam / (26.1) Par.?
*sarvapāpair vinirmukto brahmaloke mahīyate / (26.2) Par.?
*yathā kathitavān brahman pramatiḥ pūrvajastava / (26.3) Par.?
*putrāya rurave prītaḥ pṛcchate bhārgavottama / (26.4) Par.?
*yad vākyaṃ śrutavāṃścāhaṃ tathā ca kathitaṃ mayā / (26.5) Par.?
āstīkasya kaver vipra śrīmaccaritam āditaḥ / (26.6) Par.?
*śrutvāstīkaśca caritaṃ yaḥ smared bhaktitatparaḥ / (26.7) Par.?
*putrapautradhanāyuśca kulasaṃtati cākṣayā / (26.8) Par.?
*mahāpuṇyaṃ yaśaścaiva labhate nātra saṃśayaḥ / (26.9) Par.?
*sarvapāpavinirmukto dīrgham āyur avāpnuyāt / (26.10) Par.?
*gārhasthyaṃ dharmam akhilaṃ prayāyāt putrapautravān // (26.11) Par.?
śaunaka uvāca / (27.1) Par.?
bhṛguvaṃśāt prabhṛtyeva tvayā me kathitaṃ mahat / (27.2) Par.?
ākhyānam akhilaṃ tāta saute prīto 'smi tena te // (27.3) Par.?
prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana / (28.1) Par.?
yāṃ kathāṃ vyāsasampannāṃ tāṃ ca bhūyaḥ pracakṣva me // (28.2) Par.?
tasmin paramaduṣprāpe sarpasatre mahātmanām / (29.1) Par.?
karmāntareṣu vidhivat sadasyānāṃ mahākave // (29.2) Par.?
yā babhūvuḥ kathāścitrā yeṣvartheṣu yathātatham / (30.1) Par.?
tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ // (30.2) Par.?
sūta uvāca / (31.1) Par.?
karmāntareṣvakathayan dvijā vedāśrayāḥ kathāḥ / (31.2) Par.?
vyāsastvakathayan nityam ākhyānaṃ bhārataṃ mahat // (31.3) Par.?
śaunaka uvāca / (32.1) Par.?
mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaśaskaram / (32.2) Par.?
janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanastadā // (32.3) Par.?
śrāvayāmāsa vidhivat tadā karmāntareṣu saḥ / (33.1) Par.?
tām ahaṃ vidhivat puṇyāṃ śrotum icchāmi vai kathām // (33.2) Par.?
manaḥsāgarasambhūtāṃ maharṣeḥ puṇyakarmaṇaḥ / (34.1) Par.?
kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja // (34.2) Par.?
sūta uvāca / (35.1) Par.?
hanta te kathayiṣyāmi mahad ākhyānam uttamam / (35.2) Par.?
kṛṣṇadvaipāyanamataṃ mahābhāratam āditaḥ // (35.3) Par.?
tajjuṣasvottamamate kathyamānaṃ mayā dvija / (36.1) Par.?
śaṃsituṃ tan manoharṣo mamāpīha pravartate // (36.2) Par.?
Duration=0.3240180015564 secs.