Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2970
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
atha nārāyaṇenendraścakāra saha saṃvidam / (1.2) Par.?
avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ // (1.3) Par.?
ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ / (2.1) Par.?
nirjagāma punastasmāt kṣayān nārāyaṇasya ha // (2.2) Par.?
te 'marārivināśāya sarvalokahitāya ca / (3.1) Par.?
avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ // (3.2) Par.?
tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca / (4.1) Par.?
jajñire rājaśārdūla yathākāmaṃ divaukasaḥ // (4.2) Par.?
dānavān rākṣasāṃścaiva gandharvān pannagāṃstathā / (5.1) Par.?
puruṣādāni cānyāni jaghnuḥ sattvānyanekaśaḥ // (5.2) Par.?
dānavā rākṣasāścaiva gandharvāḥ pannagāstathā / (6.1) Par.?
na tān balasthān bālye 'pi jaghnur bharatasattama // (6.2) Par.?
janamejaya uvāca / (7.1) Par.?
*dānavānāṃ ca ye mukhyāḥ tathā bhujagarakṣasām / (7.2) Par.?
devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā / (7.3) Par.?
mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām // (7.4) Par.?
śrotum icchāmi tattvena saṃbhavaṃ kṛtsnam āditaḥ / (8.1) Par.?
prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvaviddhyasi // (8.2) Par.?
vaiśaṃpāyana uvāca / (9.1) Par.?
hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve / (9.2) Par.?
surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam / (9.3) Par.?
*prāṇināṃ caiva sarveṣāṃ sarvaśaḥ prabhavāpyayam // (9.4) Par.?
brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ / (10.1) Par.?
marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ // (10.2) Par.?
marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ / (11.1) Par.?
prajajñire mahābhāgā dakṣakanyāstrayodaśa // (11.2) Par.?
aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ / (12.1) Par.?
krodhā prāvā ariṣṭā ca vinatā kapilā tathā // (12.2) Par.?
kadrūśca manujavyāghra dakṣakanyaiva bhārata / (13.1) Par.?
etāsāṃ vīryasampannaṃ putrapautram anantakam // (13.2) Par.?
adityāṃ dvādaśādityāḥ sambhūtā bhuvaneśvarāḥ / (14.1) Par.?
ye rājan nāmatastāṃste kīrtayiṣyāmi bhārata // (14.2) Par.?
dhātā mitro 'ryamā śakro varuṇaścāṃśa eva ca / (15.1) Par.?
bhago vivasvān pūṣā ca savitā daśamastathā // (15.2) Par.?
ekādaśastathā tvaṣṭā viṣṇur dvādaśa ucyate / (16.1) Par.?
jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ // (16.2) Par.?
eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ / (17.1) Par.?
nāmnā khyātāstu tasyeme putrāḥ pañca mahātmanaḥ // (17.2) Par.?
prahrādaḥ pūrvajasteṣāṃ saṃhrādastadanantaram / (18.1) Par.?
anuhrādastṛtīyo 'bhūt tasmācca śibibāṣkalau // (18.2) Par.?
prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata / (19.1) Par.?
virocanaśca kumbhaśca nikumbhaśceti viśrutāḥ // (19.2) Par.?
virocanasya putro 'bhūd balir ekaḥ pratāpavān / (20.1) Par.?
baleśca prathitaḥ putro bāṇo nāma mahāsuraḥ / (20.2) Par.?
*rudrasyānucaraḥ śrīmān mahākāleti yaṃ viduḥ // (20.3) Par.?
catvāriṃśad danoḥ putrāḥ khyātāḥ sarvatra bhārata / (21.1) Par.?
teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ // (21.2) Par.?
śambaro namuciścaiva pulomā ceti viśrutaḥ / (22.1) Par.?
asilomā ca keśī ca durjayaścaiva dānavaḥ // (22.2) Par.?
ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān / (23.1) Par.?
tathā gaganamūrdhā ca vegavān ketumāṃśca yaḥ // (23.2) Par.?
svarbhānur aśvo 'śvapatir vṛṣaparvājakastathā / (24.1) Par.?
aśvagrīvaśca sūkṣmaśca tuhuṇḍaśca mahāsuraḥ // (24.2) Par.?
isṛpā ekacakraśca virūpākṣo harāharau / (25.1) Par.?
nicandraśca nikumbhaśca kupathaḥ kāpathastathā // (25.2) Par.?
śarabhaḥ śalabhaścaiva sūryācandramasau tathā / (26.1) Par.?
iti khyātā danor vaṃśe dānavāḥ parikīrtitāḥ / (26.2) Par.?
anyau tu khalu devānāṃ sūryācandramasau smṛtau / (26.3) Par.?
*anyau dānavamukhyānāṃ sūryācandramasau tathā // (26.4) Par.?
ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ / (27.1) Par.?
danuputrā mahārāja daśa dānavapuṅgavāḥ // (27.2) Par.?
ekākṣo mṛtapā vīraḥ pralambanarakāvapi / (28.1) Par.?
vātāpiḥ śatrutapanaḥ śaṭhaścaiva mahāsuraḥ // (28.2) Par.?
gaviṣṭhaśca danāyuśca dīrghajihvaśca dānavaḥ / (29.1) Par.?
asaṃkhyeyāḥ smṛtāsteṣāṃ putrāḥ pautrāśca bhārata // (29.2) Par.?
siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam / (30.1) Par.?
sucandraṃ candrahantāraṃ tathā candravimardanam // (30.2) Par.?
krūrasvabhāvaṃ krūrāyāḥ putrapautram anantakam / (31.1) Par.?
gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ // (31.2) Par.?
anāyuṣaḥ punaḥ putrāś catvāro 'surapuṃgavāḥ / (32.1) Par.?
vikṣaro balavīrau ca vṛtraścaiva mahāsuraḥ // (32.2) Par.?
kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ / (33.1) Par.?
bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ // (33.2) Par.?
vināśanaśca krodhaśca hantā krodhasya cāparaḥ / (34.1) Par.?
krodhaśatrustathaivānyaḥ kāleyā iti viśrutāḥ // (34.2) Par.?
asurāṇām upādhyāyaḥ śukrastvṛṣisuto 'bhavat / (35.1) Par.?
khyātāścośanasaḥ putrāś catvāro 'surayājakāḥ // (35.2) Par.?
tvaṣṭāvarastathātriśca dvāvanyau mantrakarmiṇau / (36.1) Par.?
tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ // (36.2) Par.?
ityeṣa vaṃśaprabhavaḥ kathitaste tarasvinām / (37.1) Par.?
asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā // (37.2) Par.?
eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ / (38.1) Par.?
prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam // (38.2) Par.?
tārkṣyaścāriṣṭanemiśca tathaiva garuḍāruṇau / (39.1) Par.?
āruṇir vāruṇiścaiva vainateyā iti smṛtāḥ // (39.2) Par.?
śeṣo 'nanto vāsukiśca takṣakaśca bhujaṃgamaḥ / (40.1) Par.?
kūrmaśca kulikaścaiva kādraveyā mahābalāḥ // (40.2) Par.?
bhīmasenograsenau ca suparṇo varuṇastathā / (41.1) Par.?
gopatir dhṛtarāṣṭraśca sūryavarcāśca saptamaḥ / (41.2) Par.?
*anetro barhaparṇaśca tathā kāśīpatiśca saḥ // (41.3) Par.?
pattravān arkaparṇaśca prayutaścaiva viśrutaḥ / (42.1) Par.?
bhīmaścitrarathaścaiva vikhyātaḥ sarvavid vaśī // (42.2) Par.?
tathā śāliśirā rājan pradyumnaśca caturdaśaḥ / (43.1) Par.?
kaliḥ pañcadaśaścaiva nāradaścaiva ṣoḍaśaḥ / (43.2) Par.?
ityete devagandharvā mauneyāḥ parikīrtitāḥ // (43.3) Par.?
atastu bhūtānyanyāni kīrtayiṣyāmi bhārata / (44.1) Par.?
anavadyām anuvaśām anūnām aruṇāṃ priyām / (44.2) Par.?
anūpāṃ subhagāṃ bhāsīm iti prāvā vyajāyata // (44.3) Par.?
siddhaḥ pūrṇaśca barhī ca pūrṇāśaśca mahāyaśāḥ / (45.1) Par.?
brahmacārī ratiguṇaḥ suparṇaścaiva saptamaḥ // (45.2) Par.?
viśvāvasuśca bhānuśca sucandro daśamastathā / (46.1) Par.?
ityete devagandharvāḥ prāveyāḥ parikīrtitāḥ // (46.2) Par.?
imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam / (47.1) Par.?
prāvāsūta mahābhāgā devī devarṣitaḥ purā / (47.2) Par.?
*menakā sahajanyā ca pārṣṇinā puñjakastathā / (47.3) Par.?
*ghṛtasthalā ghṛtācī ca viśvāsī corvaśī tathā // (47.4) Par.?
alambusā miśrakeśī vidyutparṇā tulānaghā / (48.1) Par.?
aruṇā rakṣitā caiva rambhā tadvan manoramā // (48.2) Par.?
asitā ca subāhuśca suvratā subhujā tathā / (49.1) Par.?
supriyā cātibāhuśca vikhyātau ca hahāhuhū / (49.2) Par.?
tumburuśceti catvāraḥ smṛtā gandharvasattamāḥ / (49.3) Par.?
*jānībāhuśca vikhyātā hāhāhūhūḥ punastathā // (49.4) Par.?
amṛtaṃ brāhmaṇā gāvo gandharvāpsarasastathā / (50.1) Par.?
apatyaṃ kapilāyāstu purāṇe parikīrtitam // (50.2) Par.?
iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā / (51.1) Par.?
yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā // (51.2) Par.?
bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā / (52.1) Par.?
gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām // (52.2) Par.?
āyuṣyaścaiva puṇyaśca dhanyaḥ śrutisukhāvahaḥ / (53.1) Par.?
śrotavyaścaiva satataṃ śrāvyaścaivānasūyatā // (53.2) Par.?
imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇadevasaṃnidhau / (54.1) Par.?
apatyalābhaṃ labhate sa puṣkalaṃ śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim // (54.2) Par.?
Duration=0.45558285713196 secs.