Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu / (1.2) Par.?
ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ // (1.3) Par.?
tam āgatam abhiprekṣya pratyudgamya paraṃtapāḥ / (2.1) Par.?
praṇipatyābhivādyainaṃ tasthuḥ prāñjalayastadā // (2.2) Par.?
samanujñāpya tān sarvān āsīnān munir abravīt / (3.1) Par.?
prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ // (3.2) Par.?
api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ / (4.1) Par.?
api vipreṣu vaḥ pūjā pūjārheṣu na hīyate // (4.2) Par.?
atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ / (5.1) Par.?
vicitrāśca kathāstāstāḥ punar evedam abravīt // (5.2) Par.?
āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ / (6.1) Par.?
vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā // (6.2) Par.?
karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata / (7.1) Par.?
nādhyagacchat patiṃ sā tu kanyā rūpavatī satī // (7.2) Par.?
tapastaptum athārebhe patyartham asukhā tataḥ / (8.1) Par.?
toṣayāmāsa tapasā sā kilogreṇa śaṃkaram // (8.2) Par.?
tasyāḥ sa bhagavāṃstuṣṭastām uvāca tapasvinīm / (9.1) Par.?
varaṃ varaya bhadraṃ te varado 'smīti bhāmini // (9.2) Par.?
atheśvaram uvācedam ātmanaḥ sā vaco hitam / (10.1) Par.?
patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ // (10.2) Par.?
tām atha pratyuvācedam īśāno vadatāṃ varaḥ / (11.1) Par.?
pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ / (11.2) Par.?
*evam uktā tataḥ kanyā devaṃ varadam abravīt // (11.3) Par.?
pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram / (12.1) Par.?
punar evābravīd deva idaṃ vacanam uttamam // (12.2) Par.?
pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ / (13.1) Par.?
deham anyaṃ gatāyāste yathoktaṃ tad bhaviṣyati // (13.2) Par.?
drupadasya kule jātā kanyā sā devarūpiṇī / (14.1) Par.?
nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣatyaninditā // (14.2) Par.?
pāñcālanagaraṃ tasmāt praviśadhvaṃ mahābalāḥ / (15.1) Par.?
sukhinastām anuprāpya bhaviṣyatha na saṃśayaḥ / (15.2) Par.?
*rājyaṃ caivāgataṃ pārthā indraprasthaṃ praviśya ha // (15.3) Par.?
evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ / (16.1) Par.?
pārthān āmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ / (16.2) Par.?
*vaiśaṃpāyanaḥ / (16.3) Par.?
*yudhiṣṭhiraḥ / (16.4) Par.?
*brāhmaṇāḥ / (16.5) Par.?
*yudhiṣṭhiraḥ / (16.6) Par.?
*te prayātā naravyāghrā mātrā saha paraṃtapāḥ / (16.7) Par.?
*brāhmaṇān gacchato 'paśyan pāñcālān sagaṇān bahūn / (16.8) Par.?
*atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ / (16.9) Par.?
*kva bhavanto gamiṣyanti kuto vāgacchateti ha / (16.10) Par.?
*prayātān ekacakrāyāḥ sodaryān devadarśinaḥ / (16.11) Par.?
*bhavanto no 'bhijānantu sahitān mātṛcāriṇaḥ / (16.12) Par.?
*gacchato nastu pāñcālān drupadasya purīṃ prati / (16.13) Par.?
*icchāmo bhavato jñātuṃ mahat kautūhalaṃ hi naḥ / (16.14) Par.?
*ekasārthaṃ prayātāḥ sma vayam apyatra gāminaḥ / (16.15) Par.?
*tatrāpyadbhutasaṃkāśa utsavo bhavitā mahān / (16.16) Par.?
*tatastu yajñasenasya drupadasya mahātmanaḥ / (16.17) Par.?
*yāsāvayonijā kanyā sthāsyate sā svayaṃvare / (16.18) Par.?
*darśanīyānavadyāṅgī sukumārī yaśasvinī / (16.19) Par.?
*dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ / (16.20) Par.?
*jāto yaḥ pāvakācchūraḥ saśaraḥ saśarāsanaḥ / (16.21) Par.?
*susamiddhān mahābhāgaḥ somakānāṃ mahārathaḥ / (16.22) Par.?
*tasmin saṃjāyamāne ca vāg uvācāśarīriṇī / (16.23) Par.?
*eṣa mṛtyuśca śiṣyaśca bhāradvājasya jāyate / (16.24) Par.?
*svasā tasya tu vedyāśca jātā tasmin mahāmakhe / (16.25) Par.?
*strīratnam asitāpāṅgī śyāmā nīlotpalaṃ yathā / (16.26) Par.?
*tāṃ yajñasenasya sutāṃ draupadīṃ paramastriyam / (16.27) Par.?
*gacchāmastatra vai draṣṭuṃ taṃ caivāsyāḥ svayaṃvaram / (16.28) Par.?
*rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ / (16.29) Par.?
*svādhyāyavantaḥ śucayo mahātmāno dhṛtavratāḥ / (16.30) Par.?
*taruṇā darśanīyāśca balavanto durāsadāḥ / (16.31) Par.?
*mahārathāḥ kṛtāstrāśca sameṣyantīha bhūmipāḥ / (16.32) Par.?
*te tatra vividhaṃ dānaṃ vijayārthe nareśvarāḥ / (16.33) Par.?
*pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ / (16.34) Par.?
*pratilabhya ca tat sarvaṃ dṛṣṭvā kṛṣṇāṃ svayaṃvare / (16.35) Par.?
*yaṃ ca sā kṣatriyaṃ raṅge kumārī varayiṣyati / (16.36) Par.?
*naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ / (16.37) Par.?
*niyodhakāśca deśebhyaḥ sameṣyanti mahābalāḥ / (16.38) Par.?
*etat kautūhalaṃ tatra dṛṣṭvā vai pratigṛhya ca / (16.39) Par.?
*sahāsmābhir mahātmāno mātrā saha nivartsyatha / (16.40) Par.?
*darśanīyāṃśca vaḥ sarvān ekarūpān avasthitān / (16.41) Par.?
*samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ patim / (16.42) Par.?
*ayam ekaśca vo bhrātā darśanīyo mahābhujaḥ / (16.43) Par.?
*niyudhyamāno vijayet saṃgatyā draviṇaṃ mahat / (16.44) Par.?
*paramaṃ bho gamiṣyāmo draṣṭuṃ tatra svayaṃvaram / (16.45) Par.?
*draupadīṃ yajñasenasya kanyāṃ tasyāstathotsavam // (16.46) Par.?
Duration=0.15187287330627 secs.