Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2458
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
vanaṃ praviṣṭeṣvatha pāṇḍaveṣu prajñācakṣus tapyamāno 'mbikeyaḥ / (1.2) Par.?
dharmātmānaṃ viduram agādhabuddhiṃ sukhāsīno vākyam uvāca rājā // (1.3) Par.?
prajñā ca te bhārgavasyeva śuddhā dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam / (2.1) Par.?
samaś ca tvaṃ saṃmataḥ kauravāṇāṃ pathyaṃ caiṣāṃ mama caiva bravīhi // (2.2) Par.?
evaṃ gate vidura yad adya kāryaṃ paurāś ceme katham asmān bhajeran / (3.1) Par.?
te cāpy asmān noddhareyuḥ samūlān na kāmaye tāṃś ca vinaśyamānān // (3.2) Par.?
vidura uvāca / (4.1) Par.?
trivargo 'yaṃ dharmamūlo narendra rājyaṃ cedaṃ dharmamūlaṃ vadanti / (4.2) Par.?
dharme rājan vartamānaḥ svaśaktyā putrān sarvān pāhi kuntīsutāṃś ca // (4.3) Par.?
sa vai dharmo vipraluptaḥ sabhāyāṃ pāpātmabhiḥ saubaleyapradhānaiḥ / (5.1) Par.?
āhūya kuntīsutam akṣavatyāṃ parājaiṣīt satyasaṃdhaṃ sutas te // (5.2) Par.?
etasya te duṣpraṇītasya rājañ śeṣasyāhaṃ paripaśyāmy upāyam / (6.1) Par.?
yathā putras tava kauravya pāpān mukto loke pratitiṣṭheta sādhu // (6.2) Par.?
tad vai sarvaṃ pāṇḍuputrā labhantāṃ yat tad rājann atisṛṣṭaṃ tvayāsīt / (7.1) Par.?
eṣa dharmaḥ paramo yat svakena rājā tuṣyen na parasveṣu gṛdhyet // (7.2) Par.?
etat kāryaṃ tava sarvapradhānaṃ teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ / (8.1) Par.?
evaṃ śeṣaṃ yadi putreṣu te syād etad rājaṃs tvaramāṇaḥ kuruṣva // (8.2) Par.?
athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ / (9.1) Par.?
na hi kruddho bhīmaseno 'rjuno vā śeṣaṃ kuryācchātravāṇām anīke // (9.2) Par.?
yeṣāṃ yoddhā savyasācī kṛtāstro dhanur yeṣāṃ gāṇḍivaṃ lokasāram / (10.1) Par.?
yeṣāṃ bhīmo bāhuśālī ca yoddhā teṣāṃ loke kiṃ nu na prāpyam asti // (10.2) Par.?
uktaṃ pūrvaṃ jātamātre sute te mayā yat te hitam āsīt tadānīm / (11.1) Par.?
putraṃ tyajemam ahitaṃ kulasyetyetad rājan na ca tat tvaṃ cakartha / (11.2) Par.?
idānīṃ te hitam uktaṃ na cet tvaṃ kartāsi rājan paritaptāsi paścāt // (11.3) Par.?
yady etad evam anumantā sutas te saṃprīyamāṇaḥ pāṇḍavair ekarājyam / (12.1) Par.?
tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ / (12.2) Par.?
athāparo bhavati hi taṃ nigṛhya pāṇḍoḥ putraṃ prakuruṣvādhipatye // (12.3) Par.?
ajātaśatrur hi vimuktarāgo dharmeṇemāṃ pṛthivīṃ śāstu rājan / (13.1) Par.?
tato rājan pārthivāḥ sarva eva vaiśyā ivāsmān upatiṣṭhantu sadyaḥ // (13.2) Par.?
duryodhanaḥ śakuniḥ sūtaputraḥ prītyā rājan pāṇḍuputrān bhajantām / (14.1) Par.?
duḥśāsano yācatu bhīmasenaṃ sabhāmadhye drupadasyātmajāṃ ca // (14.2) Par.?
yudhiṣṭhiraṃ tvaṃ parisāntvayasva rājye cainaṃ sthāpayasvābhipūjya / (15.1) Par.?
tvayā pṛṣṭaḥ kim aham anyad vadeyam etat kṛtvā kṛtakṛtyo 'si rājan // (15.2) Par.?
dhṛtarāṣṭra uvāca / (16.1) Par.?
etad vākyaṃ vidura yat te sabhāyām iha proktaṃ pāṇḍavān prāpya māṃ ca / (16.2) Par.?
hitaṃ teṣām ahitaṃ māmakānām etat sarvaṃ mama nopaiti cetaḥ // (16.3) Par.?
idaṃ tvidānīṃ kuta eva niścitaṃ teṣām arthe pāṇḍavānāṃ yad āttha / (17.1) Par.?
tenādya manye nāsi hito mameti kathaṃ hi putraṃ pāṇḍavārthe tyajeyam // (17.2) Par.?
asaṃśayaṃ te 'pi mamaiva putrā duryodhanas tu mama dehāt prasūtaḥ / (18.1) Par.?
svaṃ vai dehaṃ parahetos tyajeti ko nu brūyāt samatām anvavekṣan // (18.2) Par.?
sa mā jihmaṃ vidura sarvaṃ bravīṣi mānaṃ ca te 'ham adhikaṃ dhārayāmi / (19.1) Par.?
yathecchakaṃ gaccha vā tiṣṭha vā tvaṃ susāntvyamānāpyasatī strī jahāti // (19.2) Par.?
vaiśampāyana uvāca / (20.1) Par.?
etāvad uktvā dhṛtarāṣṭro 'nvapadyad antarveśma sahasotthāya rājan / (20.2) Par.?
nedam astīty atha viduro bhāṣamāṇaḥ samprādravad yatra pārthā babhūvuḥ // (20.3) Par.?
Duration=0.20770907402039 secs.