Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2514
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
kasyacit tvatha kālasya dharmarājo yudhiṣṭhiraḥ / (1.2) Par.?
saṃsmṛtya munisaṃdeśam idaṃ vacanam abravīt // (1.3) Par.?
vivikte viditaprajñam arjunaṃ bharatarṣabham / (2.1) Par.?
sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛśan // (2.2) Par.?
sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ / (3.1) Par.?
dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha // (3.2) Par.?
bhīṣme droṇe kṛpe karṇe droṇaputre ca bhārata / (4.1) Par.?
dhanurvedaś catuṣpāda eteṣvadya pratiṣṭhitaḥ // (4.2) Par.?
brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam / (5.1) Par.?
sarvāstrāṇāṃ prayogaṃ ca te 'bhijānanti kṛtsnaśaḥ // (5.2) Par.?
te sarve dhṛtarāṣṭrasya putreṇa parisāntvitāḥ / (6.1) Par.?
saṃvibhaktāśca tuṣṭāśca guruvat teṣu vartate // (6.2) Par.?
sarvayodheṣu caivāsya sadā vṛttir anuttamā / (7.1) Par.?
śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ // (7.2) Par.?
adya ceyaṃ mahī kṛtsnā duryodhanavaśānugā / (8.1) Par.?
tvayi vyapāśrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ / (8.2) Par.?
tatra kṛtyaṃ prapaśyāmi prāptakālam ariṃdama // (8.3) Par.?
kṛṣṇadvaipāyanāt tāta gṛhītopaniṣan mayā / (9.1) Par.?
tayā prayuktayā samyag jagat sarvaṃ prakāśate / (9.2) Par.?
tena tvaṃ brahmaṇā tāta saṃyuktaḥ susamāhitaḥ // (9.3) Par.?
devatānāṃ yathākālaṃ prasādaṃ pratipālaya / (10.1) Par.?
tapasā yojayātmānam ugreṇa bharatarṣabha // (10.2) Par.?
dhanuṣmān kavacī khaḍgī muniḥ sārasamanvitaḥ / (11.1) Par.?
na kasyacid dadan mārgaṃ gaccha tātottarāṃ diśam / (11.2) Par.?
indre hyastrāṇi divyāni samastāni dhanaṃjaya // (11.3) Par.?
vṛtrād bhītais tadā devair balam indre samarpitam / (12.1) Par.?
tānyekasthāni sarvāṇi tatas tvaṃ pratipatsyase // (12.2) Par.?
śakram eva prapadyasva sa te 'strāṇi pradāsyati / (13.1) Par.?
dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram // (13.2) Par.?
evam uktvā dharmarājas tam adhyāpayata prabhuḥ / (14.1) Par.?
dīkṣitaṃ vidhinā tena yatavākkāyamānasam / (14.2) Par.?
anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ // (14.3) Par.?
nideśād dharmarājasya draṣṭuṃ devaṃ puraṃdaram / (15.1) Par.?
dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī // (15.2) Par.?
kavacī satalatrāṇo baddhagodhāṅgulitravān / (16.1) Par.?
hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ // (16.2) Par.?
prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ / (17.1) Par.?
vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca // (17.2) Par.?
taṃ dṛṣṭvā tatra kaunteyaṃ pragṛhītaśarāsanam / (18.1) Par.?
abruvan brāhmaṇāḥ siddhā bhūtānyantarhitāni ca / (18.2) Par.?
kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi // (18.3) Par.?
taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam / (19.1) Par.?
manāṃsyādāya sarveṣāṃ kṛṣṇā vacanam abravīt // (19.2) Par.?
yat te kuntī mahābāho jātasyaicchad dhanaṃjaya / (20.1) Par.?
tat te 'stu sarvaṃ kaunteya yathā ca svayam icchasi // (20.2) Par.?
māsmākaṃ kṣatriyakule janma kaścid avāpnuyāt / (21.1) Par.?
brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā // (21.2) Par.?
nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare / (22.1) Par.?
raṃsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ // (22.2) Par.?
naiva naḥ pārtha bhogeṣu na dhane nota jīvite / (23.1) Par.?
tuṣṭir buddhir bhavitrī vā tvayi dīrghapravāsini // (23.2) Par.?
tvayi naḥ pārtha sarveṣāṃ sukhaduḥkhe samāhite / (24.1) Par.?
jīvitaṃ maraṇaṃ caiva rājyam aiśvaryam eva ca / (24.2) Par.?
āpṛṣṭo me 'si kaunteya svasti prāpnuhi pāṇḍava // (24.3) Par.?
namo dhātre vidhātre ca svasti gaccha hyanāmayam / (25.1) Par.?
svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca bhārata / (25.2) Par.?
divyebhyaś caiva bhūtebhyo ye cānye paripanthinaḥ // (25.3) Par.?
tataḥ pradakṣiṇaṃ kṛtvā bhrātṝn dhaumyaṃ ca pāṇḍavaḥ / (26.1) Par.?
prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ // (26.2) Par.?
tasya mārgād apākrāman sarvabhūtāni gacchataḥ / (27.1) Par.?
yuktasyaindreṇa yogena parākrāntasya śuṣmiṇaḥ // (27.2) Par.?
so 'gacchat parvataṃ puṇyam ekāhnaiva mahāmanāḥ / (28.1) Par.?
manojavagatir bhūtvā yogayukto yathānilaḥ // (28.2) Par.?
himavantam atikramya gandhamādanam eva ca / (29.1) Par.?
atyakrāmat sa durgāṇi divārātram atandritaḥ // (29.2) Par.?
indrakīlaṃ samāsādya tato 'tiṣṭhad dhanaṃjayaḥ / (30.1) Par.?
antarikṣe hi śuśrāva tiṣṭheti sa vacas tadā // (30.2) Par.?
tato 'paśyat savyasācī vṛkṣamūle tapasvinam / (31.1) Par.?
brāhmyā śriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛśam // (31.2) Par.?
so 'bravīd arjunaṃ tatra sthitaṃ dṛṣṭvā mahātapāḥ / (32.1) Par.?
kas tvaṃ tāteha samprāpto dhanuṣmān kavacī śarī / (32.2) Par.?
nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ // (32.3) Par.?
neha śastreṇa kartavyaṃ śāntānām ayam ālayaḥ / (33.1) Par.?
vinītakrodhaharṣāṇāṃ brāhmaṇānāṃ tapasvinām // (33.2) Par.?
nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhicit / (34.1) Par.?
nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim // (34.2) Par.?
ity anantaujasaṃ vīraṃ yathā cānyaṃ pṛthagjanam / (35.1) Par.?
tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt / (35.2) Par.?
na cainaṃ cālayāmāsa dhairyāt sudṛḍhaniścayam // (35.3) Par.?
tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva / (36.1) Par.?
varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdana // (36.2) Par.?
evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ / (37.1) Par.?
prāñjaliḥ praṇato bhūtvā śūraḥ kurukulodvahaḥ // (37.2) Par.?
īpsito hyeṣa me kāmo varaṃ cainaṃ prayaccha me / (38.1) Par.?
tvatto 'dya bhagavann astraṃ kṛtsnam icchāmi veditum // (38.2) Par.?
pratyuvāca mahendras taṃ prītātmā prahasann iva / (39.1) Par.?
iha prāptasya kiṃ kāryam astrais tava dhanaṃjaya / (39.2) Par.?
kāmān vṛṇīṣva lokāṃś ca prāpto 'si paramāṃ gatim // (39.3) Par.?
evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ / (40.1) Par.?
na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham // (40.2) Par.?
na ca sarvāmaraiśvaryaṃ kāmaye tridaśādhipa / (41.1) Par.?
bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca / (41.2) Par.?
akīrtiṃ sarvalokeṣu gaccheyaṃ śāśvatīḥ samāḥ // (41.3) Par.?
evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam / (42.1) Par.?
sāntvayañślakṣṇayā vācā sarvalokanamaskṛtaḥ // (42.2) Par.?
yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam / (43.1) Par.?
tadā dātāsmi te tāta divyānyastrāṇi sarvaśaḥ // (43.2) Par.?
kriyatāṃ darśane yatno devasya parameṣṭhinaḥ / (44.1) Par.?
darśanāt tasya kaunteya saṃsiddhaḥ svargam eṣyasi // (44.2) Par.?
ityuktvā phalgunaṃ śakro jagāmādarśanaṃ tataḥ / (45.1) Par.?
arjuno 'pyatha tatraiva tasthau yogasamanvitaḥ // (45.2) Par.?
Duration=0.19780206680298 secs.