Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ṛṣyaśṛṅga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2628
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
sā tu nāvyāśramaṃ cakre rājakāryārthasiddhaye / (1.2) Par.?
saṃdeśāccaiva nṛpateḥ svabuddhyā caiva bhārata // (1.3) Par.?
nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam / (2.1) Par.?
nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ // (2.2) Par.?
atīva ramaṇīyaṃ tad atīva ca manoharam / (3.1) Par.?
cakre nāvyāśramaṃ ramyam adbhutopamadarśanam // (3.2) Par.?
tato nibadhya tāṃ nāvam adūre kāśyapāśramāt / (4.1) Par.?
cārayāmāsa puruṣair vihāraṃ tasya vai muneḥ // (4.2) Par.?
tato duhitaraṃ veśyā samādhāyetikṛtyatām / (5.1) Par.?
dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām // (5.2) Par.?
sā tatra gatvā kuśalā taponityasya saṃnidhau / (6.1) Par.?
āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam // (6.2) Par.?
veśyovāca / (7.1) Par.?
kaccin mune kuśalaṃ tāpasānāṃ kaccicca vo mūlaphalaṃ prabhūtam / (7.2) Par.?
kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi // (7.3) Par.?
kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ / (8.1) Par.?
kaccit tvayā prīyate caiva vipra kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga // (8.2) Par.?
ṛśyaśṛṅga uvāca / (9.1) Par.?
ṛddho bhavāñjyotir iva prakāśate manye cāhaṃ tvām abhivādanīyam / (9.2) Par.?
pādyaṃ vai te sampradāsyāmi kāmād yathādharmaṃ phalamūlāni caiva // (9.3) Par.?
kauśyāṃ bṛsyām āssva yathopajoṣaṃ kṛṣṇājinenāvṛtāyāṃ sukhāyām / (10.1) Par.?
kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam // (10.2) Par.?
veśyovāca / (11.1) Par.?
mamāśramaḥ kāśyapaputra ramyas triyojanaṃ śailam imaṃ pareṇa / (11.2) Par.?
tatra svadharmo 'nabhivādanaṃ no na codakaṃ pādyam upaspṛśāmaḥ // (11.3) Par.?
ṛśyaśṛṅga uvāca / (12.1) Par.?
phalāni pakvāni dadāni te 'haṃ bhallātakānyāmalakāni caiva / (12.2) Par.?
parūṣakānīṅgudadhanvanāni priyālānāṃ kāmakāraṃ kuruṣva // (12.3) Par.?
lomaśa uvāca / (13.1) Par.?
sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai / (13.2) Par.?
tānyṛśyaśṛṅgasya mahārasāni bhṛśaṃ surūpāṇi ruciṃ dadur hi // (13.3) Par.?
dadau ca mālyāni sugandhavanti citrāṇi vāsāṃsi ca bhānumanti / (14.1) Par.?
pānāni cāgryāṇi tato mumoda cikrīḍa caiva prajahāsa caiva // (14.2) Par.?
sā kandukenāramatāsya mūle vibhajyamānā phalitā lateva / (15.1) Par.?
gātraiśca gātrāṇi niṣevamāṇā samāśliṣaccāsakṛd ṛśyaśṛṅgam // (15.2) Par.?
sarjān aśokāṃs tilakāṃśca vṛkṣān prapuṣpitān avanāmyāvabhajya / (16.1) Par.?
vilajjamāneva madābhibhūtā pralobhayāmāsa sutaṃ maharṣeḥ // (16.2) Par.?
atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya punaḥ punaḥ pīḍya ca kāyam asya / (17.1) Par.?
avekṣamāṇā śanakair jagāma kṛtvāgnihotrasya tadāpadeśam // (17.2) Par.?
tasyāṃ gatāyāṃ madanena matto vicetanaś cābhavad ṛśyaśṛṅgaḥ / (18.1) Par.?
tām eva bhāvena gatena śūnyo viniḥśvasann ārtarūpo babhūva // (18.2) Par.?
tato muhūrtāddharipiṅgalākṣaḥ praveṣṭito romabhir ā nakhāgrāt / (19.1) Par.?
svādhyāyavān vṛttasamādhiyukto vibhāṇḍakaḥ kāśyapaḥ prādurāsīt // (19.2) Par.?
so 'paśyad āsīnam upetya putraṃ dhyāyantam ekaṃ viparītacittam / (20.1) Par.?
viniḥśvasantaṃ muhur ūrdhvadṛṣṭiṃ vibhāṇḍakaḥ putram uvāca dīnam // (20.2) Par.?
na kalpyante samidhaḥ kiṃ nu tāta kacciddhutaṃ cāgnihotraṃ tvayādya / (21.1) Par.?
sunirṇiktaṃ sruksruvaṃ homadhenuḥ kaccit savatsā ca kṛtā tvayādya // (21.2) Par.?
na vai yathāpūrvam ivāsi putra cintāparaścāsi vicetanaś ca / (22.1) Par.?
dīno 'timātraṃ tvam ihādya kiṃ nu pṛcchāmi tvāṃ ka ihādyāgato 'bhūt // (22.2) Par.?
Duration=0.081942081451416 secs.