Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2632
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tataḥ prayātaḥ kauśikyāḥ pāṇḍavo janamejaya / (1.2) Par.?
ānupūrvyeṇa sarvāṇi jagāmāyatanānyuta // (1.3) Par.?
sa sāgaraṃ samāsādya gaṅgāyāḥ saṃgame nṛpa / (2.1) Par.?
nadīśatānāṃ pañcānāṃ madhye cakre samāplavam // (2.2) Par.?
tataḥ samudratīreṇa jagāma vasudhādhipaḥ / (3.1) Par.?
bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata // (3.2) Par.?
lomaśa uvāca / (4.1) Par.?
ete kaliṅgāḥ kaunteya yatra vaitaraṇī nadī / (4.2) Par.?
yatrāyajata dharmo 'pi devāñśaraṇametya vai // (4.3) Par.?
ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam / (5.1) Par.?
uttaraṃ tīram etaddhi satataṃ dvijasevitam // (5.2) Par.?
samena devayānena pathā svargam upeyuṣaḥ / (6.1) Par.?
atra vai ṛṣayo'nye'pi purā kratubhir ījire // (6.2) Par.?
atraiva rudro rājendra paśum ādattavān makhe / (7.1) Par.?
rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt // (7.2) Par.?
hṛte paśau tadā devās tam ūcur bharatarṣabha / (8.1) Par.?
mā parasvam abhidrogdhā mā dharmān sakalānnaśīḥ // (8.2) Par.?
tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan / (9.1) Par.?
iṣṭyā cainaṃ tarpayitvā mānayāṃcakrire tadā // (9.2) Par.?
tataḥ sa paśum utsṛjya devayānena jagmivān / (10.1) Par.?
atrānuvaṃśo rudrasya taṃ nibodha yudhiṣṭhira // (10.2) Par.?
ayātayāmaṃ sarvebhyo bhāgebhyo bhāgam uttamam / (11.1) Par.?
devāḥ saṃkalpayāmāsur bhayād rudrasya śāśvatam // (11.2) Par.?
imāṃ gāthām atra gāyann apaḥ spṛśati yo naraḥ / (12.1) Par.?
devayānas tasya panthāś cakṣuś caiva prakāśate // (12.2) Par.?
vaiśampāyana uvāca / (13.1) Par.?
tato vaitaraṇīṃ sarve pāṇḍavā draupadī tathā / (13.2) Par.?
avatīrya mahābhāgā tarpayāṃcakrire pitṝn // (13.3) Par.?
yudhiṣṭhira uvāca / (14.1) Par.?
upaspṛśyaiva bhagavann asyāṃ nadyāṃ tapodhana / (14.2) Par.?
mānuṣād asmi viṣayād apetaḥ paśya lomaśa // (14.3) Par.?
sarvāṃllokān prapaśyāmi prasādāt tava suvrata / (15.1) Par.?
vaikhānasānāṃ japatām eṣa śabdo mahātmanām // (15.2) Par.?
lomaśa uvāca / (16.1) Par.?
triśataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira / (16.2) Par.?
yatra dhvaniṃ śṛṇoṣyenaṃ tūṣṇīm āssva viśāṃ pate // (16.3) Par.?
etat svayambhuvo rājan vanaṃ ramyaṃ prakāśate / (17.1) Par.?
yatrāyajata kaunteya viśvakarmā pratāpavān // (17.2) Par.?
yasmin yajñe hi bhūr dattā kaśyapāya mahātmane / (18.1) Par.?
saparvatavanoddeśā dakṣiṇā vai svayambhuvā // (18.2) Par.?
avāsīdacca kaunteya dattamātrā mahī tadā / (19.1) Par.?
uvāca cāpi kupitā lokeśvaram idaṃ prabhum // (19.2) Par.?
na māṃ martyāya bhagavan kasmaicid dātum arhasi / (20.1) Par.?
pradānaṃ mogham etat te yāsyāmyeṣā rasātalam // (20.2) Par.?
viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavān ṛṣiḥ / (21.1) Par.?
prasādayāṃbabhūvātha tato bhūmiṃ viśāṃ pate // (21.2) Par.?
tataḥ prasannā pṛthivī tapasā tasya pāṇḍava / (22.1) Par.?
punar unmajjya salilād vedīrūpā sthitā babhau // (22.2) Par.?
saiṣā prakāśate rājan vedī saṃsthānalakṣaṇā / (23.1) Par.?
āruhyātra mahārāja vīryavān vai bhaviṣyasi // (23.2) Par.?
ahaṃ ca te svastyayanaṃ prayokṣye yathā tvam enām adhirokṣyase 'dya / (24.1) Par.?
spṛṣṭā hi martyena tataḥ samudram eṣā vedī praviśatyājamīḍha // (24.2) Par.?
agnir mitro yonir āpo 'tha devyo viṣṇo retastvam amṛtasya nābhiḥ / (25.1) Par.?
evaṃ bruvan pāṇḍava satyavākyaṃ vedīm imāṃ tvaṃ tarasādhiroha // (25.2) Par.?
vaiśampāyana uvāca / (26.1) Par.?
tataḥ kṛtasvastyayano mahātmā yudhiṣṭhiraḥ sāgaragām agacchat / (26.2) Par.?
kṛtvā ca tacchāsanam asya sarvaṃ mahendram āsādya niśām uvāsa // (26.3) Par.?
Duration=0.089552164077759 secs.