UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2664
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1)
Par.?
caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ / (1.2)
Par.?
jagāma mādhave māsi raibhyāśramapadaṃ prati // (1.3)
Par.?
sa dadarśāśrame puṇye puṣpitadrumabhūṣite / (2.1)
Par.?
vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata // (2.2) Par.?
yavakrīs tām uvācedam upatiṣṭhasva mām iti / (3.1)
Par.?
nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ // (3.2)
Par.?
sā tasya śīlam ājñāya tasmācchāpācca bibhyatī / (4.1)
Par.?
tejasvitāṃ ca raibhyasya tathetyuktvā jagāma sā // (4.2)
Par.?
tata ekāntam unnīya majjayāmāsa bhārata / (5.1)
Par.?
ājagāma tadā raibhyaḥ svam āśramam ariṃdama // (5.2)
Par.?
rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ / (6.1)
Par.?
sāntvayañślakṣṇayā vācā paryapṛcchad yudhiṣṭhira // (6.2)
Par.?
sā tasmai sarvam ācaṣṭa yavakrībhāṣitaṃ śubhā / (7.1)
Par.?
pratyuktaṃ ca yavakrītaṃ prekṣāpūrvaṃ tadātmanā // (7.2)
Par.?
śṛṇvānasyaiva raibhyasya yavakrītaviceṣṭitam / (8.1)
Par.?
dahann iva tadā cetaḥ krodhaḥ samabhavan mahān // (8.2)
Par.?
sa tadā manyunāviṣṭas tapasvī bhṛśakopanaḥ / (9.1)
Par.?
avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte // (9.2)
Par.?
tataḥ samabhavannārī tasyā rūpeṇa saṃmitā / (10.1)
Par.?
avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ // (10.2)
Par.?
tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarśanam / (11.1)
Par.?
abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe // (11.2)
Par.?
tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti / (12.1)
Par.?
jagmatus tau tathetyuktvā yavakrītajighāṃsayā // (12.2)
Par.?
tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā / (13.1)
Par.?
kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata // (13.2)
Par.?
ucchiṣṭaṃ tu yavakrītam apakṛṣṭakamaṇḍalum / (14.1)
Par.?
tata udyataśūlaḥ sa rākṣasaḥ samupādravat // (14.2)
Par.?
tam āpatantaṃ samprekṣya śūlahastaṃ jighāṃsayā / (15.1)
Par.?
yavakrīḥ sahasotthāya prādravad yena vai saraḥ // (15.2)
Par.?
jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ / (16.1)
Par.?
jagāma saritaḥ sarvās tāścāpyāsan viśoṣitāḥ // (16.2)
Par.?
sa kālyamāno ghoreṇa śūlahastena rakṣasā / (17.1)
Par.?
agnihotraṃ pitur bhītaḥ sahasā samupādravat // (17.2)
Par.?
sa vai praviśamānas tu śūdreṇāndhena rakṣiṇā / (18.1)
Par.?
nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva // (18.2)
Par.?
nigṛhītaṃ tu śūdreṇa yavakrītaṃ sa rākṣasaḥ / (19.1)
Par.?
tāḍayāmāsa śūlena sa bhinnahṛdayo 'patat // (19.2)
Par.?
yavakrītaṃ sa hatvā tu rākṣaso raibhyam āgamat / (20.1)
Par.?
anujñātas tu raibhyeṇa tayā nāryā sahācarat // (20.2)
Par.?
Duration=0.080340147018433 secs.