Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5669
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
āhūyamānastu sa tena saṃkhye mahāmanā dhṛtarāṣṭrasya putraḥ / (1.2) Par.?
nivartitastasya girāṅkuśena gajo yathā matta ivāṅkuśena // (1.3) Par.?
so 'mṛṣyamāṇo vacasābhimṛṣṭo mahārathenātirathastarasvī / (2.1) Par.?
paryāvavartātha rathena vīro bhogī yathā pādatalābhimṛṣṭaḥ // (2.2) Par.?
taṃ prekṣya karṇaḥ parivartamānaṃ nivartya saṃstabhya ca viddhagātraḥ / (3.1) Par.?
duryodhanaṃ dakṣiṇato 'bhyagacchat pārthaṃ nṛvīro yudhi hemamālī // (3.2) Par.?
bhīṣmastataḥ śāṃtanavo nivṛtya hiraṇyakakṣyāṃstvarayaṃsturaṃgān / (4.1) Par.?
duryodhanaṃ paścimato 'bhyarakṣat pārthānmahābāhur adhijyadhanvā // (4.2) Par.?
droṇaḥ kṛpaścaiva viviṃśatiśca duḥśāsanaścaiva nivṛtya śīghram / (5.1) Par.?
sarve purastād vitateṣucāpā duryodhanārthaṃ tvaritābhyupeyuḥ // (5.2) Par.?
sa tānyanīkāni nivartamānāny ālokya pūrṇaughanibhāni pārthaḥ / (6.1) Par.?
haṃso yathā megham ivāpatantaṃ dhanaṃjayaḥ pratyapatat tarasvī // (6.2) Par.?
te sarvataḥ saṃparivārya pārtham astrāṇi divyāni samādadānāḥ / (7.1) Par.?
vavarṣur abhyetya śaraiḥ samantān meghā yathā bhūdharam ambuvegaiḥ // (7.2) Par.?
tato 'stram astreṇa nivārya teṣāṃ gāṇḍīvadhanvā kurupuṃgavānām / (8.1) Par.?
saṃmohanaṃ śatrusaho 'nyad astraṃ prāduścakāraindrir apāraṇīyam // (8.2) Par.?
tato diśaścānudiśo vivṛtya śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ / (9.1) Par.?
gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ mahābalaḥ pravyathayāṃcakāra // (9.2) Par.?
tataḥ punar bhīmaravaṃ pragṛhya dorbhyāṃ mahāśaṅkham udāraghoṣam / (10.1) Par.?
vyanādayat sa pradiśo diśaḥ khaṃ bhuvaṃ ca pārtho dviṣatāṃ nihantā // (10.2) Par.?
te śaṅkhanādena kurupravīrāḥ saṃmohitāḥ pārthasamīritena / (11.1) Par.?
utsṛjya cāpāni durāsadāni sarve tadā śāntiparā babhūvuḥ // (11.2) Par.?
tathā visaṃjñeṣu pareṣu pārthaḥ smṛtvā tu vākyāni tathottarāyāḥ / (12.1) Par.?
niryāhi madhyād iti matsyaputram uvāca yāvat kuravo visaṃjñāḥ // (12.2) Par.?
ācārya śāradvatayoḥ suśukle karṇasya pītaṃ ruciraṃ ca vastram / (13.1) Par.?
drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra // (13.2) Par.?
bhīṣmasya saṃjñāṃ tu tathaiva manye jānāti me 'strapratighātam eṣaḥ / (14.1) Par.?
etasya vāhān kuru savyatastvam evaṃ hi yātavyam amūḍhasaṃjñaiḥ // (14.2) Par.?
raśmīn samutsṛjya tato mahātmā rathād avaplutya virāṭaputraḥ / (15.1) Par.?
vastrāṇyupādāya mahārathānāṃ tūrṇaṃ punaḥ svaṃ ratham āruroha // (15.2) Par.?
tato 'nvaśāsaccaturaḥ sadaśvān putro virāṭasya hiraṇyakakṣyān / (16.1) Par.?
te tad vyatīyur dhvajinām anīkaṃ śvetā vahanto 'rjunam ājimadhyāt // (16.2) Par.?
tathā tu yāntaṃ puruṣapravīraṃ bhīṣmaḥ śarair abhyahanat tarasvī / (17.1) Par.?
sa cāpi bhīṣmasya hayānnihatya vivyādha pārśve daśabhiḥ pṛṣatkaiḥ // (17.2) Par.?
tato 'rjuno bhīṣmam apāsya yuddhe viddhvāsya yantāram ariṣṭadhanvā / (18.1) Par.?
tasthau vimukto rathavṛndamadhyād rāhuṃ vidāryeva sahasraraśmiḥ // (18.2) Par.?
labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam / (19.1) Par.?
raṇād vimuktaṃ sthitam ekam ājau sa dhārtarāṣṭrastvarito babhāṣe // (19.2) Par.?
ayaṃ kathaṃsvid bhavatāṃ vimuktas taṃ vai prabadhnīta yathā na mucyet / (20.1) Par.?
tam abravīcchāṃtanavaḥ prahasya kva te gatā buddhir abhūt kva vīryam // (20.2) Par.?
śāntiṃ parāśvasya yathā sthito 'bhūr utsṛjya bāṇāṃśca dhanuśca citram / (21.1) Par.?
na tveva bībhatsur alaṃ nṛśaṃsaṃ kartuṃ na pāpe 'sya mano niviṣṭam // (21.2) Par.?
trailokyahetor na jahet svadharmaṃ tasmānna sarve nihatā raṇe 'smin / (22.1) Par.?
kṣipraṃ kurūn yāhi kurupravīra vijitya gāśca pratiyātu pārthaḥ // (22.2) Par.?
duryodhanastasya tu tanniśamya pitāmahasyātmahitaṃ vaco 'tha / (23.1) Par.?
atītakāmo yudhi so 'tyamarṣī rājā viniḥśvasya babhūva tūṣṇīm // (23.2) Par.?
tad bhīṣmavākyaṃ hitam īkṣya sarve dhanaṃjayāgniṃ ca vivardhamānam / (24.1) Par.?
nivartanāyaiva mano nidadhyur duryodhanaṃ te parirakṣamāṇāḥ // (24.2) Par.?
tān prasthitān prītamanāḥ sa pārtho dhanaṃjayaḥ prekṣya kurupravīrān / (25.1) Par.?
ābhāṣamāṇo 'nuyayau muhūrtaṃ sampūjayaṃstatra gurūnmahātmā // (25.2) Par.?
pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ droṇaṃ guruṃ ca pratipūjya mūrdhnā / (26.1) Par.?
drauṇiṃ kṛpaṃ caiva gurūṃśca sarvāñ śarair vicitrair abhivādya caiva // (26.2) Par.?
duryodhanasyottamaratnacitraṃ cicheda pārtho mukuṭaṃ śareṇa / (27.1) Par.?
āmantrya vīrāṃśca tathaiva mānyān gāṇḍīvaghoṣeṇa vinādya lokān // (27.2) Par.?
sa devadattaṃ sahasā vinādya vidārya vīro dviṣatāṃ manāṃsi / (28.1) Par.?
dhvajena sarvān abhibhūya śatrūn sa hemajālena virājamānaḥ // (28.2) Par.?
dṛṣṭvā prayātāṃstu kurūn kirīṭī hṛṣṭo 'bravīt tatra sa matsyaputram / (29.1) Par.?
āvartayāśvān paśavo jitāste yātāḥ pare yāhi puraṃ prahṛṣṭaḥ // (29.2) Par.?
Duration=0.10167121887207 secs.