Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5671
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
avajitya dhanaṃ cāpi virāṭo vāhinīpatiḥ / (1.2) Par.?
prāviśannagaraṃ hṛṣṭaścaturbhiḥ saha pāṇḍavaiḥ // (1.3) Par.?
jitvā trigartān saṃgrāme gāścaivādāya kevalāḥ / (2.1) Par.?
aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ // (2.2) Par.?
tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam / (3.1) Par.?
upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha // (3.2) Par.?
sabhājitaḥ sasainyastu pratinandyātha matsyarāṭ / (4.1) Par.?
visarjayāmāsa tadā dvijāṃśca prakṛtīstathā // (4.2) Par.?
tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ / (5.1) Par.?
uttaraṃ paripapraccha kva yāta iti cābravīt // (5.2) Par.?
ācakhyustasya saṃhṛṣṭāḥ striyaḥ kanyāśca veśmani / (6.1) Par.?
antaḥpuracarāścaiva kurubhir godhanaṃ hṛtam // (6.2) Par.?
vijetum abhisaṃrabdha eka evātisāhasāt / (7.1) Par.?
bṛhannaḍāsahāyaśca niryātaḥ pṛthivīṃjayaḥ // (7.2) Par.?
upayātān atirathān droṇaṃ śāṃtanavaṃ kṛpam / (8.1) Par.?
karṇaṃ duryodhanaṃ caiva droṇaputraṃ ca ṣaḍrathān // (8.2) Par.?
rājā virāṭo 'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam / (9.1) Par.?
bṛhannaḍāsārathim ājivardhanaṃ provāca sarvān atha mantrimukhyān // (9.2) Par.?
sarvathā kuravaste hi ye cānye vasudhādhipāḥ / (10.1) Par.?
trigartānnirjitāñśrutvā na sthāsyanti kadācana // (10.2) Par.?
tasmād gacchantu me yodhā balena mahatā vṛtāḥ / (11.1) Par.?
uttarasya parīpsārthaṃ ye trigartair avikṣatāḥ // (11.2) Par.?
hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān / (12.1) Par.?
prasthāpayāmāsa sutasya hetor vicitraśastrābharaṇopapannān // (12.2) Par.?
evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ / (13.1) Par.?
vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm // (13.2) Par.?
kumāram āśu jānīta yadi jīvati vā na vā / (14.1) Par.?
yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati // (14.2) Par.?
tam abravīd dharmarājaḥ prahasya virāṭam ārtaṃ kurubhiḥ prataptam / (15.1) Par.?
bṛhannaḍā sārathiścennarendra pare na neṣyanti tavādya gāstāḥ // (15.2) Par.?
sarvānmahīpān sahitān kurūṃśca tathaiva devāsurayakṣanāgān / (16.1) Par.?
alaṃ vijetuṃ samare sutaste svanuṣṭhitaḥ sārathinā hi tena // (16.2) Par.?
athottareṇa prahitā dūtāste śīghragāminaḥ / (17.1) Par.?
virāṭanagaraṃ prāpya jayam āvedayaṃstadā // (17.2) Par.?
rājñastataḥ samācakhyau mantrī vijayam uttamam / (18.1) Par.?
parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram // (18.2) Par.?
sarvā vinirjitā gāvaḥ kuravaśca parājitāḥ / (19.1) Par.?
uttaraḥ saha sūtena kuśalī ca paraṃtapa // (19.2) Par.?
kaṅka uvāca / (20.1) Par.?
diṣṭyā te nirjitā gāvaḥ kuravaśca parājitāḥ / (20.2) Par.?
diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha // (20.3) Par.?
nādbhutaṃ tveva manye 'haṃ yat te putro 'jayat kurūn / (21.1) Par.?
dhruva eva jayastasya yasya yantā bṛhannaḍā // (21.2) Par.?
vaiśaṃpāyana uvāca / (22.1) Par.?
tato virāṭo nṛpatiḥ samprahṛṣṭatanūruhaḥ / (22.2) Par.?
śrutvā tu vijayaṃ tasya kumārasyāmitaujasaḥ / (22.3) Par.?
ācchādayitvā dūtāṃstānmantriṇaḥ so 'bhyacodayat // (22.4) Par.?
rājamārgāḥ kriyantāṃ me patākābhir alaṃkṛtāḥ / (23.1) Par.?
puṣpopahārair arcyantāṃ devatāścāpi sarvaśaḥ // (23.2) Par.?
kumārā yodhamukhyāśca gaṇikāśca svalaṃkṛtāḥ / (24.1) Par.?
vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama // (24.2) Par.?
ghaṇṭāpaṇavakaḥ śīghraṃ mattam āruhya vāraṇam / (25.1) Par.?
śṛṅgāṭakeṣu sarveṣu ākhyātu vijayaṃ mama // (25.2) Par.?
uttarā ca kumārībhir bahvībhir abhisaṃvṛtā / (26.1) Par.?
śṛṅgāraveṣābharaṇā pratyudyātu bṛhannaḍām // (26.2) Par.?
śrutvā tu tad vacanaṃ pārthivasya sarve punaḥ svastikapāṇayaśca / (27.1) Par.?
bheryaśca tūryāṇi ca vārijāśca veṣaiḥ parārdhyaiḥ pramadāḥ śubhāśca // (27.2) Par.?
tathaiva sūtāḥ saha māgadhaiśca nandīvādyāḥ paṇavāstūryavādyāḥ / (28.1) Par.?
purād virāṭasya mahābalasya pratyudyayuḥ putram anantavīryam // (28.2) Par.?
prasthāpya senāṃ kanyāśca gaṇikāśca svalaṃkṛtāḥ / (29.1) Par.?
matsyarājo mahāprājñaḥ prahṛṣṭa idam abravīt / (29.2) Par.?
akṣān āhara sairandhri kaṅka dyūtaṃ pravartatām // (29.3) Par.?
taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata / (30.1) Par.?
na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam // (30.2) Par.?
na tvām adya mudā yuktam ahaṃ devitum utsahe / (31.1) Par.?
priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase // (31.2) Par.?
virāṭa uvāca / (32.1) Par.?
striyo gāvo hiraṇyaṃ ca yaccānyad vasu kiṃcana / (32.2) Par.?
na me kiṃcit tvayā rakṣyam antareṇāpi devitum // (32.3) Par.?
kaṅka uvāca / (33.1) Par.?
kiṃ te dyūtena rājendra bahudoṣeṇa mānada / (33.2) Par.?
devane bahavo doṣāstasmāt tat parivarjayet // (33.3) Par.?
śrutaste yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ / (34.1) Par.?
sa rājyaṃ sumahat sphītaṃ bhrātṝṃśca tridaśopamān // (34.2) Par.?
dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye / (35.1) Par.?
athavā manyase rājan dīvyāva yadi rocate // (35.2) Par.?
vaiśaṃpāyana uvāca / (36.1) Par.?
pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt / (36.2) Par.?
paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ // (36.3) Par.?
tato 'bravīnmatsyarājaṃ dharmaputro yudhiṣṭhiraḥ / (37.1) Par.?
bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati // (37.2) Par.?
ityuktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt / (38.1) Par.?
samaṃ putreṇa me ṣaṇḍhaṃ brahmabandho praśaṃsasi // (38.2) Par.?
vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase / (39.1) Par.?
bhīṣmadroṇamukhān sarvān kasmānna sa vijeṣyati // (39.2) Par.?
vayasyatvāt tu te brahmann aparādham imaṃ kṣame / (40.1) Par.?
nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi // (40.2) Par.?
yudhiṣṭhira uvāca / (41.1) Par.?
yatra droṇastathā bhīṣmo drauṇir vaikartanaḥ kṛpaḥ / (41.2) Par.?
duryodhanaśca rājendra tathānye ca mahārathāḥ // (41.3) Par.?
marudgaṇaiḥ parivṛtaḥ sākṣād api śatakratuḥ / (42.1) Par.?
ko 'nyo bṛhannaḍāyāstān pratiyudhyeta saṃgatān // (42.2) Par.?
virāṭa uvāca / (43.1) Par.?
bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi / (43.2) Par.?
niyantā cenna vidyeta na kaścid dharmam ācaret // (43.3) Par.?
vaiśaṃpāyana uvāca / (44.1) Par.?
tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam / (44.2) Par.?
mukhe yudhiṣṭhiraṃ kopānnaivam ityeva bhartsayan // (44.3) Par.?
balavat pratividdhasya nastaḥ śoṇitam āgamat / (45.1) Par.?
tad aprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ pratyagṛhṇata // (45.2) Par.?
avaikṣata ca dharmātmā draupadīṃ pārśvataḥ sthitām / (46.1) Par.?
sā veda tam abhiprāyaṃ bhartuścittavaśānugā // (46.2) Par.?
pūrayitvā ca sauvarṇaṃ pātraṃ kāṃsyam aninditā / (47.1) Par.?
tacchoṇitaṃ pratyagṛhṇād yat prasusrāva pāṇḍavāt // (47.2) Par.?
athottaraḥ śubhair gandhair mālyaiśca vividhaistathā / (48.1) Par.?
avakīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairam āgamat // (48.2) Par.?
sabhājyamānaḥ pauraiśca strībhir jānapadaistathā / (49.1) Par.?
āsādya bhavanadvāraṃ pitre sa pratyahārayat // (49.2) Par.?
tato dvāḥsthaḥ praviśyaiva virāṭam idam abravīt / (50.1) Par.?
bṛhannaḍāsahāyaste putro dvāryuttaraḥ sthitaḥ // (50.2) Par.?
tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt / (51.1) Par.?
praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayoḥ // (51.2) Par.?
kṣattāraṃ kururājastu śanaiḥ karṇa upājapat / (52.1) Par.?
uttaraḥ praviśatveko na praveśyā bṛhannaḍā // (52.2) Par.?
etasya hi mahābāho vratam etat samāhitam / (53.1) Par.?
yo mamāṅge vraṇaṃ kuryācchoṇitaṃ vāpi darśayet / (53.2) Par.?
anyatra saṃgrāmagatānna sa jīved asaṃśayam // (53.3) Par.?
na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam / (54.1) Par.?
virāṭam iha sāmātyaṃ hanyāt sabalavāhanam // (54.2) Par.?
Duration=0.36262798309326 secs.