Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8141
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tato halahalāśabdo divi rājanmahān abhūt / (1.2) Par.?
prasvāpaṃ bhīṣma mā srākṣīr iti kauravanandana // (1.3) Par.?
ayuñjam eva caivāhaṃ tad astraṃ bhṛgunandane / (2.1) Par.?
prasvāpaṃ māṃ prayuñjānaṃ nārado vākyam abravīt // (2.2) Par.?
ete viyati kauravya divi devagaṇāḥ sthitāḥ / (3.1) Par.?
te tvāṃ nivārayantyadya prasvāpaṃ mā prayojaya // (3.2) Par.?
rāmastapasvī brahmaṇyo brāhmaṇaśca guruśca te / (4.1) Par.?
tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃcana // (4.2) Par.?
tato 'paśyaṃ diviṣṭhān vai tān aṣṭau brahmavādinaḥ / (5.1) Par.?
te māṃ smayanto rājendra śanakair idam abruvan // (5.2) Par.?
yathāha bharataśreṣṭha nāradas tat tathā kuru / (6.1) Par.?
etaddhi paramaṃ śreyo lokānāṃ bharatarṣabha // (6.2) Par.?
tataśca pratisaṃhṛtya tad astraṃ svāpanaṃ mṛdhe / (7.1) Par.?
brahmāstraṃ dīpayāṃcakre tasmin yudhi yathāvidhi // (7.2) Par.?
tato rāmo ruṣito rājaputra dṛṣṭvā tad astraṃ vinivartitaṃ vai / (8.1) Par.?
jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat // (8.2) Par.?
tato 'paśyat pitaraṃ jāmadagnyaḥ pitustathā pitaraṃ tasya cānyam / (9.1) Par.?
ta evainaṃ saṃparivārya tasthur ūcuścainaṃ sāntvapūrvaṃ tadānīm // (9.2) Par.?
mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃcana / (10.1) Par.?
bhīṣmeṇa saṃyugaṃ gantuṃ kṣatriyeṇa viśeṣataḥ // (10.2) Par.?
kṣatriyasya tu dharmo 'yaṃ yad yuddhaṃ bhṛgunandana / (11.1) Par.?
svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam // (11.2) Par.?
idaṃ nimitte kasmiṃścid asmābhir upamantritam / (12.1) Par.?
śastradhāraṇam atyugraṃ tacca kāryaṃ kṛtaṃ tvayā // (12.2) Par.?
vatsa paryāptam etāvad bhīṣmeṇa saha saṃyuge / (13.1) Par.?
vimardaste mahābāho vyapayāhi raṇād itaḥ // (13.2) Par.?
paryāptam etad bhadraṃ te tava kārmukadhāraṇam / (14.1) Par.?
visarjayaitad durdharṣa tapastapyasva bhārgava // (14.2) Par.?
eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvair nivāritaḥ / (15.1) Par.?
nivartasva raṇād asmād iti caiva pracoditaḥ // (15.2) Par.?
rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ / (16.1) Par.?
na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha / (16.2) Par.?
mānaṃ kuruṣva gāṅgeya brāhmaṇasya raṇājire // (16.3) Par.?
vayaṃ tu guravastubhyaṃ tatastvāṃ vārayāmahe / (17.1) Par.?
bhīṣmo vasūnām anyatamo diṣṭyā jīvasi putraka // (17.2) Par.?
gāṅgeyaḥ śaṃtanoḥ putro vasur eṣa mahāyaśāḥ / (18.1) Par.?
kathaṃ tvayā raṇe jetuṃ rāma śakyo nivarta vai // (18.2) Par.?
arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī / (19.1) Par.?
naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ // (19.2) Par.?
savyasācīti vikhyātastriṣu lokeṣu vīryavān / (20.1) Par.?
bhīṣmamṛtyur yathākālaṃ vihito vai svayaṃbhuvā // (20.2) Par.?
evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam / (21.1) Par.?
nāhaṃ yudhi nivarteyam iti me vratam āhitam // (21.2) Par.?
na nivartitapūrvaṃ ca kadācid raṇamūrdhani / (22.1) Par.?
nivartyatām āpageyaḥ kāmaṃ yuddhāt pitāmahāḥ / (22.2) Par.?
na tvahaṃ vinivartiṣye yuddhād asmāt kathaṃcana // (22.3) Par.?
tataste munayo rājann ṛcīkapramukhāstadā / (23.1) Par.?
nāradenaiva sahitāḥ samāgamyedam abruvan // (23.2) Par.?
nivartasva raṇāt tāta mānayasva dvijottamān / (24.1) Par.?
netyavocam ahaṃ tāṃśca kṣatradharmavyapekṣayā // (24.2) Par.?
mama vratam idaṃ loke nāhaṃ yuddhāt kathaṃcana / (25.1) Par.?
vimukho vinivarteyaṃ pṛṣṭhato 'bhyāhataḥ śaraiḥ // (25.2) Par.?
nāhaṃ lobhānna kārpaṇyānna bhayānnārthakāraṇāt / (26.1) Par.?
tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ // (26.2) Par.?
tataste munayaḥ sarve nāradapramukhā nṛpa / (27.1) Par.?
bhāgīrathī ca me mātā raṇamadhyaṃ prapedire // (27.2) Par.?
tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ / (28.1) Par.?
sthito 'ham āhave yoddhuṃ tataste rāmam abruvan / (28.2) Par.?
sametya sahitā bhūyaḥ samare bhṛgunandanam // (28.3) Par.?
nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava / (29.1) Par.?
rāma rāma nivartasva yuddhād asmād dvijottama / (29.2) Par.?
avadhyo hi tvayā bhīṣmastvaṃ ca bhīṣmasya bhārgava // (29.3) Par.?
evaṃ bruvantaste sarve pratirudhya raṇājiram / (30.1) Par.?
nyāsayāṃcakrire śastraṃ pitaro bhṛgunandanam // (30.2) Par.?
tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ / (31.1) Par.?
adrākṣaṃ dīpyamānān vai grahān aṣṭāvivoditān // (31.2) Par.?
te māṃ sapraṇayaṃ vākyam abruvan samare sthitam / (32.1) Par.?
praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru // (32.2) Par.?
dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai / (33.1) Par.?
lokānāṃ ca hitaṃ kurvann aham apyādade vacaḥ // (33.2) Par.?
tato 'haṃ rāmam āsādya vavande bhṛśavikṣataḥ / (34.1) Par.?
rāmaścābhyutsmayan premṇā mām uvāca mahātapāḥ // (34.2) Par.?
tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ / (35.1) Par.?
gamyatāṃ bhīṣma yuddhe 'smiṃstoṣito 'haṃ bhṛśaṃ tvayā // (35.2) Par.?
mama caiva samakṣaṃ tāṃ kanyām āhūya bhārgavaḥ / (36.1) Par.?
uvāca dīnayā vācā madhye teṣāṃ tapasvinām // (36.2) Par.?
Duration=0.11349582672119 secs.