Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7762
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
ātmadoṣāt tvayā rājan prāptaṃ vyasanam īdṛśam / (1.2) Par.?
na hi duryodhanastāni paśyate bharatarṣabha / (1.3) Par.?
yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite // (1.4) Par.?
tava doṣāt purā vṛttaṃ dyūtam etad viśāṃ pate / (2.1) Par.?
tava doṣeṇa yuddhaṃ ca pravṛttaṃ saha pāṇḍavaiḥ / (2.2) Par.?
tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā // (2.3) Par.?
ātmanā hi kṛtaṃ karma ātmanaivopabhujyate / (3.1) Par.?
iha vā pretya vā rājaṃstvayā prāptaṃ yathātatham // (3.2) Par.?
tasmād rājan sthiro bhūtvā prāpyedaṃ vyasanaṃ mahat / (4.1) Par.?
śṛṇu yuddhaṃ yathāvṛttaṃ śaṃsato mama māriṣa // (4.2) Par.?
bhīmasenastu niśitair bāṇair bhittvā mahācamūm / (5.1) Par.?
āsasāda tato vīraḥ sarvān duryodhanānujān // (5.2) Par.?
duḥśāsanaṃ durviṣahaṃ duḥsahaṃ durmadaṃ jayam / (6.1) Par.?
jayatsenaṃ vikarṇaṃ ca citrasenaṃ sudarśanam // (6.2) Par.?
cārucitraṃ suvarmāṇaṃ duṣkarṇaṃ karṇam eva ca / (7.1) Par.?
etān anyāṃśca subahūn samīpasthānmahārathān // (7.2) Par.?
dhārtarāṣṭrān susaṃkruddhān dṛṣṭvā bhīmo mahābalaḥ / (8.1) Par.?
bhīṣmeṇa samare guptāṃ praviveśa mahācamūm // (8.2) Par.?
athāhvayanta te 'nyonyam ayaṃ prāpto vṛkodaraḥ / (9.1) Par.?
jīvagrāhaṃ nigṛhṇīmo vayam enaṃ narādhipāḥ // (9.2) Par.?
sa taiḥ parivṛtaḥ pārtho bhrātṛbhiḥ kṛtaniścayaiḥ / (10.1) Par.?
prajāsaṃharaṇe sūryaḥ krūrair iva mahāgrahaiḥ // (10.2) Par.?
samprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat / (11.1) Par.?
yathā devāsure yuddhe mahendraḥ prāpya dānavān // (11.2) Par.?
tataḥ śatasahasrāṇi rathināṃ sarvaśaḥ prabho / (12.1) Par.?
chādayānaṃ śarair ghoraistam ekam anuvavrire // (12.2) Par.?
sa teṣāṃ pravarān yodhān hastyaśvarathasādinaḥ / (13.1) Par.?
jaghāna samare śūro dhārtarāṣṭrān acintayan // (13.2) Par.?
teṣāṃ vyavasitaṃ jñātvā bhīmaseno jighṛkṣatām / (14.1) Par.?
samastānāṃ vadhe rājanmatiṃ cakre mahāmanāḥ // (14.2) Par.?
tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ / (15.1) Par.?
jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam // (15.2) Par.?
bhīmasene praviṣṭe tu dhṛṣṭadyumno 'pi pārṣataḥ / (16.1) Par.?
droṇam utsṛjya tarasā prayayau yatra saubalaḥ // (16.2) Par.?
vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ / (17.1) Par.?
āsasāda rathaṃ śūnyaṃ bhīmasenasya saṃyuge // (17.2) Par.?
dṛṣṭvā viśokaṃ samare bhīmasenasya sārathim / (18.1) Par.?
dhṛṣṭadyumno mahārāja durmanā gatacetanaḥ // (18.2) Par.?
apṛcchad bāṣpasaṃruddho nisvanāṃ vācam īrayan / (19.1) Par.?
mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ // (19.2) Par.?
viśokastam uvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ / (20.1) Par.?
saṃsthāpya mām iha balī pāṇḍaveyaḥ pratāpavān // (20.2) Par.?
praviṣṭo dhārtarāṣṭrāṇām etad balamahārṇavam / (21.1) Par.?
mām uktvā puruṣavyāghra prītiyuktam idaṃ vacaḥ // (21.2) Par.?
pratipālaya māṃ sūta niyamyāśvānmuhūrtakam / (22.1) Par.?
yāvad etānnihanmyāśu ya ime madvadhodyatāḥ // (22.2) Par.?
tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam / (23.1) Par.?
sarveṣām eva sainyānāṃ saṃgharṣaḥ samajāyata // (23.2) Par.?
tasmiṃstu tumule yuddhe vartamāne bhayānake / (24.1) Par.?
bhittvā rājanmahāvyūhaṃ praviveśa sakhā tava // (24.2) Par.?
viśokasya vacaḥ śrutvā dhṛṣṭadyumno 'pi pārṣataḥ / (25.1) Par.?
pratyuvāca tataḥ sūtaṃ raṇamadhye mahābalaḥ // (25.2) Par.?
na hi me vidyate sūta jīvite 'dya prayojanam / (26.1) Par.?
bhīmasenaṃ raṇe hitvā sneham utsṛjya pāṇḍavaiḥ // (26.2) Par.?
yadi yāmi vinā bhīmaṃ kiṃ māṃ kṣatraṃ vadiṣyati / (27.1) Par.?
ekāyanagate bhīme mayi cāvasthite yudhi // (27.2) Par.?
asvasti tasya kurvanti devāḥ sāgnipurogamāḥ / (28.1) Par.?
yaḥ sahāyān parityajya svastimān āvrajed gṛhān // (28.2) Par.?
mama bhīmaḥ sakhā caiva saṃbandhī ca mahābalaḥ / (29.1) Par.?
bhakto 'smān bhaktimāṃścāhaṃ tam apyariniṣūdanam // (29.2) Par.?
so 'haṃ tatra gamiṣyāmi yatra yāto vṛkodaraḥ / (30.1) Par.?
nighnantaṃ mām arīn paśya dānavān iva vāsavam // (30.2) Par.?
evam uktvā tato vīro yayau madhyena bhāratīm / (31.1) Par.?
bhīmasenasya mārgeṣu gadāpramathitair gajaiḥ // (31.2) Par.?
sa dadarśa tato bhīmaṃ dahantaṃ ripuvāhinīm / (32.1) Par.?
vātaṃ vṛkṣān iva balāt prabhañjantaṃ raṇe nṛpān // (32.2) Par.?
te hanyamānāḥ samare rathinaḥ sādinastathā / (33.1) Par.?
pādātā dantinaścaiva cakrur ārtasvaraṃ mahat // (33.2) Par.?
hāhākāraśca saṃjajñe tava sainyasya māriṣa / (34.1) Par.?
vadhyato bhīmasenena kṛtinā citrayodhinā // (34.2) Par.?
tataḥ kṛtāstrāste sarve parivārya vṛkodaram / (35.1) Par.?
abhītāḥ samavartanta śastravṛṣṭyā samantataḥ // (35.2) Par.?
abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ samantataḥ pāṇḍavaṃ lokavīraiḥ / (36.1) Par.?
sainyena ghoreṇa susaṃgatena dṛṣṭvā balī pārṣato bhīmasenam // (36.2) Par.?
athopagacchac charavikṣatāṅgaṃ padātinaṃ krodhaviṣaṃ vamantam / (37.1) Par.?
āśvāsayan pārṣato bhīmasenaṃ gadāhastaṃ kālam ivāntakāle // (37.2) Par.?
niḥśalyam enaṃ ca cakāra tūrṇam āropayaccātmarathaṃ mahātmā / (38.1) Par.?
bhṛśaṃ pariṣvajya ca bhīmasenam āśvāsayāmāsa ca śatrumadhye // (38.2) Par.?
bhrātṝn athopetya tavāpi putras tasmin vimarde mahati pravṛtte / (39.1) Par.?
ayaṃ durātmā drupadasya putraḥ samāgato bhīmasenena sārdham / (39.2) Par.?
taṃ yāta sarve sahitā nihantuṃ mā vo ripuḥ prārthayatām anīkam // (39.3) Par.?
śrutvā tu vākyaṃ tam amṛṣyamāṇā jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ / (40.1) Par.?
vadhāya niṣpetur udāyudhāste yugakṣaye ketavo yadvad ugrāḥ // (40.2) Par.?
pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ / (41.1) Par.?
śarair avarṣan drupadasya putraṃ yathāmbudā bhūdharaṃ vārijālaiḥ / (41.2) Par.?
nihatya tāṃścāpi śaraiḥ sutīkṣṇair na vivyathe samare citrayodhī // (41.3) Par.?
samabhyudīrṇāṃśca tavātmajāṃstathā niśāmya vīrān abhitaḥ sthitān raṇe / (42.1) Par.?
jighāṃsur ugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ / (42.2) Par.?
kruddho bhṛśaṃ tava putreṣu rājan daityeṣu yadvat samare mahendraḥ // (42.3) Par.?
tato vyamuhyanta raṇe nṛvīrāḥ pramohanāstrāhatabuddhisattvāḥ / (43.1) Par.?
pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt / (43.2) Par.?
parītakālān iva naṣṭasaṃjñān mohopetāṃstava putrānniśamya // (43.3) Par.?
etasminn eva kāle tu droṇaḥ śastrabhṛtāṃ varaḥ / (44.1) Par.?
drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ // (44.2) Par.?
so 'tividdhastadā rājan raṇe droṇena pārthivaḥ / (45.1) Par.?
apāyād drupado rājan pūrvavairam anusmaran // (45.2) Par.?
jitvā tu drupadaṃ droṇaḥ śaṅkhaṃ dadhmau pratāpavān / (46.1) Par.?
tasya śaṅkhasvanaṃ śrutvā vitresuḥ sarvasomakāḥ // (46.2) Par.?
atha śuśrāva tejasvī droṇaḥ śastrabhṛtāṃ varaḥ / (47.1) Par.?
pramohanāstreṇa raṇe mohitān ātmajāṃstava // (47.2) Par.?
tato droṇo rājagṛddhī tvarito 'bhiyayau raṇāt / (48.1) Par.?
tatrāpaśyanmaheṣvāso bhāradvājaḥ pratāpavān / (48.2) Par.?
dhṛṣṭadyumnaṃ ca bhīmaṃ ca vicarantau mahāraṇe // (48.3) Par.?
mohāviṣṭāṃśca te putrān apaśyat sa mahārathaḥ / (49.1) Par.?
tataḥ prajñāstram ādāya mohanāstraṃ vyaśātayat // (49.2) Par.?
atha pratyāgataprāṇāstava putrā mahārathāḥ / (50.1) Par.?
punar yuddhāya samare prayayur bhīmapārṣatau // (50.2) Par.?
tato yudhiṣṭhiraḥ prāha samāhūya svasainikān / (51.1) Par.?
gacchantu padavīṃ śaktyā bhīmapārṣatayor yudhi // (51.2) Par.?
saubhadrapramukhā vīrā rathā dvādaśa daṃśitāḥ / (52.1) Par.?
pravṛttim adhigacchantu na hi śudhyati me manaḥ // (52.2) Par.?
ta evaṃ samanujñātāḥ śūrā vikrāntayodhinaḥ / (53.1) Par.?
bāḍham ityevam uktvā tu sarve puruṣamāninaḥ / (53.2) Par.?
madhyaṃdinagate sūrye prayayuḥ sarva eva hi // (53.3) Par.?
kekayā draupadeyāśca dhṛṣṭaketuśca vīryavān / (54.1) Par.?
abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ // (54.2) Par.?
te kṛtvā samare vyūhaṃ sūcīmukham ariṃdamāḥ / (55.1) Par.?
bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave // (55.2) Par.?
tān prayātānmaheṣvāsān abhimanyupurogamān / (56.1) Par.?
bhīmasenabhayāviṣṭā dhṛṣṭadyumnavimohitā // (56.2) Par.?
na saṃdhārayituṃ śaktā tava senā janādhipa / (57.1) Par.?
madamūrchānvitātmānaṃ pramadevādhvani sthitā // (57.2) Par.?
te 'bhiyātā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ / (58.1) Par.?
parīpsanto 'bhyadhāvanta dhṛṣṭadyumnavṛkodarau // (58.2) Par.?
tau ca dṛṣṭvā maheṣvāsān abhimanyupurogamān / (59.1) Par.?
babhūvatur mudā yuktau nighnantau tava vāhinīm // (59.2) Par.?
dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurum ātmanaḥ / (60.1) Par.?
nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ // (60.2) Par.?
tato rathaṃ samāropya kekayasya vṛkodaram / (61.1) Par.?
abhyadhāvat susaṃkruddho droṇam iṣvastrapāragam // (61.2) Par.?
tasyābhipatatastūrṇaṃ bhāradvājaḥ pratāpavān / (62.1) Par.?
kruddhaścicheda bhallena dhanuḥ śatruniṣūdanaḥ // (62.2) Par.?
anyāṃśca śataśo bāṇān preṣayāmāsa pārṣate / (63.1) Par.?
duryodhanahitārthāya bhartṛpiṇḍam anusmaran // (63.2) Par.?
athānyad dhanur ādāya pārṣataḥ paravīrahā / (64.1) Par.?
droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ // (64.2) Par.?
tasya droṇaḥ punaścāpaṃ cichedāmitrakarśanaḥ / (65.1) Par.?
hayāṃśca caturastūrṇaṃ caturbhiḥ sāyakottamaiḥ // (65.2) Par.?
vaivasvatakṣayaṃ ghoraṃ preṣayāmāsa vīryavān / (66.1) Par.?
sārathiṃ cāsya bhallena preṣayāmāsa mṛtyave // (66.2) Par.?
hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ / (67.1) Par.?
āruroha mahābāhur abhimanyor mahāratham // (67.2) Par.?
tataḥ sarathanāgāśvā samakampata vāhinī / (68.1) Par.?
paśyato bhīmasenasya pārṣatasya ca paśyataḥ // (68.2) Par.?
tat prabhagnaṃ balaṃ dṛṣṭvā droṇenāmitatejasā / (69.1) Par.?
nāśaknuvan vārayituṃ samastāste mahārathāḥ // (69.2) Par.?
vadhyamānaṃ tu tat sainyaṃ droṇena niśitaiḥ śaraiḥ / (70.1) Par.?
vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ // (70.2) Par.?
tathā dṛṣṭvā ca tat sainyaṃ jahṛṣe ca balaṃ tava / (71.1) Par.?
dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm / (71.2) Par.?
cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata // (71.3) Par.?
Duration=0.29184985160828 secs.