Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7945
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
sa raṇe vyacarat pārthaḥ prekṣaṇīyo dhanaṃjayaḥ / (1.2) Par.?
yugapad dikṣu sarvāsu citrāṇyastrāṇi darśayan // (1.3) Par.?
madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare / (2.1) Par.?
na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum // (2.2) Par.?
prasṛtāṃstasya gāṇḍīvāccharavrātānmahātmanaḥ / (3.1) Par.?
saṃgrāme samapaśyāma haṃsapaṅktīr ivāmbare // (3.2) Par.?
vinivārya sa vīrāṇām astrair astrāṇi sarvaśaḥ / (4.1) Par.?
darśayan raudram ātmānam ugre karmaṇi dhiṣṭhitaḥ // (4.2) Par.?
sa tān rathavarān rājann abhyatikrāmad arjunaḥ / (5.1) Par.?
mohayann iva nārācair jayadrathavadhepsayā // (5.2) Par.?
visṛjan dikṣu sarvāsu śarān asitasārathiḥ / (6.1) Par.?
sa raṇe vyacarat tūrṇaṃ prekṣaṇīyo dhanaṃjayaḥ // (6.2) Par.?
bhramanta iva śūrasya śaravrātā mahātmanaḥ / (7.1) Par.?
adṛśyantāntarikṣasthāḥ śataśo 'tha sahasraśaḥ // (7.2) Par.?
ādadānaṃ maheṣvāsaṃ saṃdadhānaṃ ca pāṇḍavam / (8.1) Par.?
visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā // (8.2) Par.?
tathā sarvā diśo rājan sarvāṃśca rathino raṇe / (9.1) Par.?
ākulīkṛtya kaunteyo jayadratham upādravat / (9.2) Par.?
vivyādha ca catuḥṣaṣṭyā śarāṇāṃ nataparvaṇām // (9.3) Par.?
saindhavastu tathā viddhaḥ śarair gāṇḍīvadhanvanā / (10.1) Par.?
na cakṣame susaṃkruddhastottrārdita iva dvipaḥ // (10.2) Par.?
sa varāhadhvajastūrṇaṃ gārdhrapatrān ajihmagān / (11.1) Par.?
āśīviṣasamaprakhyān karmāraparimārjitān / (11.2) Par.?
mumoca niśitān saṃkhye sāyakān savyasācini // (11.3) Par.?
tribhistu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam / (12.1) Par.?
aṣṭābhir vājino 'vidhyad dhvajaṃ caikena patriṇā // (12.2) Par.?
sa vikṣipyārjunastīkṣṇān saindhavapreṣitāñ śarān / (13.1) Par.?
yugapat tasya cicheda śarābhyāṃ saindhavasya ha / (13.2) Par.?
sāratheśca śiraḥ kāyād dhvajaṃ ca samalaṃkṛtam // (13.3) Par.?
sa chinnayaṣṭiḥ sumahāñ śīryamāṇaḥ śarāhataḥ / (14.1) Par.?
varāhaḥ sindhurājasya papātāgniśikhopamaḥ // (14.2) Par.?
etasminn eva kāle tu drutaṃ gacchati bhāskare / (15.1) Par.?
abravīt pāṇḍavaṃ tatra tvaramāṇo janārdanaḥ // (15.2) Par.?
dhanaṃjaya śiraśchinddhi saindhavasya durātmanaḥ / (16.1) Par.?
astaṃ mahīdharaśreṣṭhaṃ yiyāsati divākaraḥ / (16.2) Par.?
śṛṇuṣvaiva ca me vākyaṃ jayadrathavadhaṃ prati // (16.3) Par.?
vṛddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ / (17.1) Par.?
sa kāleneha mahatā saindhavaṃ prāptavān sutam // (17.2) Par.?
jayadratham amitraghnaṃ taṃ covāca tato nṛpam / (18.1) Par.?
antarhitā tadā vāṇī meghadundubhinisvanā // (18.2) Par.?
tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ / (19.1) Par.?
guṇair bhaviṣyati vibho sadṛśo vaṃśayor dvayoḥ / (19.2) Par.?
kṣatriyapravaro loke nityaṃ śūrābhisatkṛtaḥ // (19.3) Par.?
śatrubhir yudhyamānasya saṃgrāme tvasya dhanvinaḥ / (20.1) Par.?
śiraśchetsyati saṃkruddhaḥ śatrur nālakṣito bhuvi // (20.2) Par.?
etacchrutvā sindhurājo dhyātvā ciram ariṃdama / (21.1) Par.?
jñātīn sarvān uvācedaṃ putrasnehābhipīḍitaḥ // (21.2) Par.?
saṃgrāme yudhyamānasya vahato mahatīṃ dhuram / (22.1) Par.?
dharaṇyāṃ mama putrasya pātayiṣyati yaḥ śiraḥ / (22.2) Par.?
tasyāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ // (22.3) Par.?
evam uktvā tato rājye sthāpayitvā jayadratham / (23.1) Par.?
vṛddhakṣatro vanaṃ yātastapaśceṣṭaṃ samāsthitaḥ // (23.2) Par.?
so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam / (24.1) Par.?
samantapañcakād asmād bahir vānaraketana // (24.2) Par.?
tasmājjayadrathasya tvaṃ śiraśchittvā mahāmṛdhe / (25.1) Par.?
divyenāstreṇa ripuhan ghoreṇādbhutakarmaṇā // (25.2) Par.?
sakuṇḍalaṃ sindhupateḥ prabhañjanasutānuja / (26.1) Par.?
utsaṅge pātayasvāśu vṛddhakṣatrasya bhārata // (26.2) Par.?
atha tvam asya mūrdhānaṃ pātayiṣyasi bhūtale / (27.1) Par.?
tavāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ // (27.2) Par.?
yathā caitanna jānīyāt sa rājā pṛthivīpatiḥ / (28.1) Par.?
tathā kuru kuruśreṣṭha divyam astram upāśritaḥ // (28.2) Par.?
na hyasādhyam akāryaṃ vā vidyate tava kiṃcana / (29.1) Par.?
samasteṣvapi lokeṣu triṣu vāsavanandana // (29.2) Par.?
etacchrutvā tu vacanaṃ sṛkkiṇī parisaṃlihan / (30.1) Par.?
indrāśanisamasparśaṃ divyamantrābhimantritam // (30.2) Par.?
sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram / (31.1) Par.?
visasarjārjunastūrṇaṃ saindhavasya vadhe vṛtaḥ // (31.2) Par.?
sa tu gāṇḍīvanirmuktaḥ śaraḥ śyena ivāśugaḥ / (32.1) Par.?
śakuntam iva vṛkṣāgrāt saindhavasya śiro 'harat // (32.2) Par.?
aharat tat punaścaiva śarair ūrdhvaṃ dhanaṃjayaḥ / (33.1) Par.?
durhṛdām apraharṣāya suhṛdāṃ harṣaṇāya ca // (33.2) Par.?
śaraiḥ kadambakīkṛtya kāle tasmiṃśca pāṇḍavaḥ / (34.1) Par.?
samantapañcakād bāhyaṃ śirastad vyaharat tataḥ // (34.2) Par.?
etasminn eva kāle tu vṛddhakṣatro mahīpatiḥ / (35.1) Par.?
saṃdhyām upāste tejasvī saṃbandhī tava māriṣa // (35.2) Par.?
upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam / (36.1) Par.?
sindhurājasya mūrdhānam utsaṅge samapātayat // (36.2) Par.?
tasyotsaṅge nipatitaṃ śirastaccārukuṇḍalam / (37.1) Par.?
vṛddhakṣatrasya nṛpater alakṣitam ariṃdama // (37.2) Par.?
kṛtajapyasya tasyātha vṛddhakṣatrasya dhīmataḥ / (38.1) Par.?
uttiṣṭhatastat sahasā śiro 'gacchad dharātalam // (38.2) Par.?
tatastasya narendrasya putramūrdhani bhūtalam / (39.1) Par.?
gate tasyāpi śatadhā mūrdhāgacchad ariṃdama // (39.2) Par.?
tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam / (40.1) Par.?
vāsudevaśca bībhatsuṃ praśaśaṃsa mahāratham // (40.2) Par.?
tato dṛṣṭvā vinihataṃ sindhurājaṃ jayadratham / (41.1) Par.?
putrāṇāṃ tava netrebhyo duḥkhād bahvapatajjalam // (41.2) Par.?
bhīmaseno 'pi saṃgrāme bodhayann iva pāṇḍavam / (42.1) Par.?
siṃhanādena mahatā pūrayāmāsa rodasī // (42.2) Par.?
taṃ śrutvā tu mahānādaṃ dharmaputro yudhiṣṭhiraḥ / (43.1) Par.?
saindhavaṃ nihataṃ mene phalgunena mahātmanā // (43.2) Par.?
tato vāditraghoṣeṇa svān yodhān abhiharṣayan / (44.1) Par.?
abhyavartata saṃgrāme bhāradvājaṃ yuyutsayā // (44.2) Par.?
tataḥ pravavṛte rājann astaṃ gacchati bhāskare / (45.1) Par.?
droṇasya somakaiḥ sārdhaṃ saṃgrāmo lomaharṣaṇaḥ // (45.2) Par.?
te tu sarvaprayatnena bhāradvājaṃ jighāṃsavaḥ / (46.1) Par.?
saindhave nihate rājann ayudhyanta mahārathāḥ // (46.2) Par.?
pāṇḍavāstu jayaṃ labdhvā saindhavaṃ vinihatya ca / (47.1) Par.?
ayodhayaṃstato droṇaṃ jayonmattāstatastataḥ // (47.2) Par.?
arjuno 'pi raṇe yodhāṃstāvakān rathasattamān / (48.1) Par.?
ayodhayanmahārāja hatvā saindhavakaṃ nṛpam // (48.2) Par.?
sa devaśatrūn iva devarājaḥ kirīṭamālī vyadhamat samantāt / (49.1) Par.?
yathā tamāṃsyabhyuditastamoghnaḥ pūrvāṃ pratijñāṃ samavāpya vīraḥ // (49.2) Par.?
Duration=0.20132899284363 secs.