Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9140
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
uṣitvā tatra rāmastu sampūjyāśramavāsinaḥ / (1.2) Par.?
tathā maṅkaṇake prītiṃ śubhāṃ cakre halāyudhaḥ // (1.3) Par.?
dattvā dānaṃ dvijātibhyo rajanīṃ tām upoṣya ca / (2.1) Par.?
pūjito munisaṃghaiśca prātar utthāya lāṅgalī // (2.2) Par.?
anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata / (3.1) Par.?
prayayau tvarito rāmastīrthahetor mahābalaḥ // (3.2) Par.?
tata auśanasaṃ tīrtham ājagāma halāyudhaḥ / (4.1) Par.?
kapālamocanaṃ nāma yatra mukto mahāmuniḥ // (4.2) Par.?
mahatā śirasā rājan grastajaṅgho mahodaraḥ / (5.1) Par.?
rākṣasasya mahārāja rāmakṣiptasya vai purā // (5.2) Par.?
tatra pūrvaṃ tapastaptaṃ kāvyena sumahātmanā / (6.1) Par.?
yatrāsya nītir akhilā prādurbhūtā mahātmanaḥ / (6.2) Par.?
tatrasthaścintayāmāsa daityadānavavigraham // (6.3) Par.?
tat prāpya ca balo rājaṃstīrthapravaram uttamam / (7.1) Par.?
vidhivaddhi dadau vittaṃ brāhmaṇānāṃ mahātmanām // (7.2) Par.?
janamejaya uvāca / (8.1) Par.?
kapālamocanaṃ brahman kathaṃ yatra mahāmuniḥ / (8.2) Par.?
muktaḥ kathaṃ cāsya śiro lagnaṃ kena ca hetunā // (8.3) Par.?
vaiśaṃpāyana uvāca / (9.1) Par.?
purā vai daṇḍakāraṇye rāghaveṇa mahātmanā / (9.2) Par.?
vasatā rājaśārdūla rākṣasāstatra hiṃsitāḥ // (9.3) Par.?
janasthāne śiraśchinnaṃ rākṣasasya durātmanaḥ / (10.1) Par.?
kṣureṇa śitadhāreṇa tat papāta mahāvane // (10.2) Par.?
mahodarasya tal lagnaṃ jaṅghāyāṃ vai yadṛcchayā / (11.1) Par.?
vane vicarato rājann asthi bhittvāsphurat tadā // (11.2) Par.?
sa tena lagnena tadā dvijātir na śaśāka ha / (12.1) Par.?
abhigantuṃ mahāprājñastīrthānyāyatanāni ca // (12.2) Par.?
sa pūtinā visravatā vedanārto mahāmuniḥ / (13.1) Par.?
jagāma sarvatīrthāni pṛthivyām iti naḥ śrutam // (13.2) Par.?
sa gatvā saritaḥ sarvāḥ samudrāṃśca mahātapāḥ / (14.1) Par.?
kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām // (14.2) Par.?
āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān / (15.1) Par.?
sa tu śuśrāva viprendro munīnāṃ vacanaṃ mahat // (15.2) Par.?
sarasvatyāstīrthavaraṃ khyātam auśanasaṃ tadā / (16.1) Par.?
sarvapāpapraśamanaṃ siddhakṣetram anuttamam // (16.2) Par.?
sa tu gatvā tatastatra tīrtham auśanasaṃ dvijaḥ / (17.1) Par.?
tata auśanase tīrthe tasyopaspṛśatastadā / (17.2) Par.?
tacchiraścaraṇaṃ muktvā papātāntarjale tadā // (17.3) Par.?
tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ / (18.1) Par.?
ājagāmāśramaṃ prītaḥ kṛtakṛtyo mahodaraḥ // (18.2) Par.?
so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ / (19.1) Par.?
kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām // (19.2) Par.?
te śrutvā vacanaṃ tasya tatastīrthasya mānada / (20.1) Par.?
kapālamocanam iti nāma cakruḥ samāgatāḥ // (20.2) Par.?
tatra dattvā bahūn dāyān viprān sampūjya mādhavaḥ / (21.1) Par.?
jagāma vṛṣṇipravaro ruṣaṅgorāśramaṃ tadā // (21.2) Par.?
yatra taptaṃ tapo ghoram ārṣṭiṣeṇena bhārata / (22.1) Par.?
brāhmaṇyaṃ labdhavāṃstatra viśvāmitro mahāmuniḥ // (22.2) Par.?
tato haladharaḥ śrīmān brāhmaṇaiḥ parivāritaḥ / (23.1) Par.?
jagāma yatra rājendra ruṣaṅgustanum atyajat // (23.2) Par.?
ruṣaṅgur brāhmaṇo vṛddhastaponityaśca bhārata / (24.1) Par.?
dehanyāse kṛtamanā vicintya bahudhā bahu // (24.2) Par.?
tataḥ sarvān upādāya tanayān vai mahātapāḥ / (25.1) Par.?
ruṣaṅgur abravīt tatra nayadhvaṃ mā pṛthūdakam // (25.2) Par.?
vijñāyātītavayasaṃ ruṣaṅguṃ te tapodhanāḥ / (26.1) Par.?
taṃ vai tīrtham upāninyuḥ sarasvatyāstapodhanam // (26.2) Par.?
sa taiḥ putraistadā dhīmān ānīto vai sarasvatīm / (27.1) Par.?
puṇyāṃ tīrthaśatopetāṃ viprasaṃghair niṣevitām // (27.2) Par.?
sa tatra vidhinā rājann āplutaḥ sumahātapāḥ / (28.1) Par.?
jñātvā tīrthaguṇāṃścaiva prāhedam ṛṣisattamaḥ / (28.2) Par.?
suprītaḥ puruṣavyāghra sarvān putrān upāsataḥ // (28.3) Par.?
sarasvatyuttare tīre yastyajed ātmanastanum / (29.1) Par.?
pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet // (29.2) Par.?
tatrāplutya sa dharmātmā upaspṛśya halāyudhaḥ / (30.1) Par.?
dattvā caiva bahūn dāyān viprāṇāṃ vipravatsalaḥ // (30.2) Par.?
sasarja yatra bhagavāṃl lokāṃl lokapitāmahaḥ / (31.1) Par.?
yatrārṣṭiṣeṇaḥ kauravya brāhmaṇyaṃ saṃśitavrataḥ / (31.2) Par.?
tapasā mahatā rājan prāptavān ṛṣisattamaḥ // (31.3) Par.?
sindhudvīpaśca rājarṣir devāpiśca mahātapāḥ / (32.1) Par.?
brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ / (32.2) Par.?
mahātapasvī bhagavān ugratejā mahātapāḥ // (32.3) Par.?
tatrājagāma balavān balabhadraḥ pratāpavān // (33.1) Par.?
Duration=0.28686594963074 secs.