Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9172
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
kṛpasya vacanaṃ śrutvā dharmārthasahitaṃ śubham / (1.2) Par.?
aśvatthāmā mahārāja duḥkhaśokasamanvitaḥ // (1.3) Par.?
dahyamānastu śokena pradīptenāgninā yathā / (2.1) Par.?
krūraṃ manastataḥ kṛtvā tāvubhau pratyabhāṣata // (2.2) Par.?
puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā / (3.1) Par.?
tuṣyanti ca pṛthak sarve prajñayā te svayā svayā // (3.2) Par.?
sarvo hi manyate loka ātmānaṃ buddhimattaram / (4.1) Par.?
sarvasyātmā bahumataḥ sarvātmānaṃ praśaṃsati // (4.2) Par.?
sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā / (5.1) Par.?
parabuddhiṃ ca nindanti svāṃ praśaṃsanti cāsakṛt // (5.2) Par.?
kāraṇāntarayogena yoge yeṣāṃ samā matiḥ / (6.1) Par.?
te 'nyonyena ca tuṣyanti bahu manyanti cāsakṛt // (6.2) Par.?
tasyaiva tu manuṣyasya sā sā buddhistadā tadā / (7.1) Par.?
kālayogaviparyāsaṃ prāpyānyonyaṃ vipadyate // (7.2) Par.?
acintyatvāddhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ / (8.1) Par.?
cittavaikalyam āsādya sā sā buddhiḥ prajāyate // (8.2) Par.?
yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathāvidhi / (9.1) Par.?
bheṣajaṃ kurute yogāt praśamārtham ihābhibho // (9.2) Par.?
evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ / (10.1) Par.?
prajñayā hi svayā yuktāstāṃ ca nindanti mānavāḥ // (10.2) Par.?
anyayā yauvane martyo buddhyā bhavati mohitaḥ / (11.1) Par.?
madhye 'nyayā jarāyāṃ tu so 'nyāṃ rocayate matim // (11.2) Par.?
vyasanaṃ vā punar ghoraṃ samṛddhiṃ vāpi tādṛśīm / (12.1) Par.?
avāpya puruṣo bhoja kurute buddhivaikṛtam // (12.2) Par.?
ekasminn eva puruṣe sā sā buddhistadā tadā / (13.1) Par.?
bhavatyanityaprajñatvāt sā tasyaiva na rocate // (13.2) Par.?
niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati / (14.1) Par.?
tasyāṃ prakurute bhāvaṃ sā tasyodyogakārikā // (14.2) Par.?
sarvo hi puruṣo bhoja sādhvetad iti niścitaḥ / (15.1) Par.?
kartum ārabhate prīto maraṇādiṣu karmasu // (15.2) Par.?
sarve hi yuktiṃ vijñāya prajñāṃ cāpi svakāṃ narāḥ / (16.1) Par.?
ceṣṭante vividhāśceṣṭā hitam ityeva jānate // (16.2) Par.?
upajātā vyasanajā yeyam adya matir mama / (17.1) Par.?
yuvayostāṃ pravakṣyāmi mama śokavināśinīm // (17.2) Par.?
prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca / (18.1) Par.?
varṇe varṇe samādhatta ekaikaṃ guṇavattaram // (18.2) Par.?
brāhmaṇe damam avyagraṃ kṣatriye teja uttamam / (19.1) Par.?
dākṣyaṃ vaiśye ca śūdre ca sarvavarṇānukūlatām // (19.2) Par.?
adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ / (20.1) Par.?
adakṣo nindyate vaiśyaḥ śūdraśca pratikūlavān // (20.2) Par.?
so 'smi jātaḥ kule śreṣṭhe brāhmaṇānāṃ supūjite / (21.1) Par.?
mandabhāgyatayāsmyetaṃ kṣatradharmam anuṣṭhitaḥ // (21.2) Par.?
kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇyasaṃśritam / (22.1) Par.?
prakuryāṃ sumahat karma na me tat sādhu saṃmatam // (22.2) Par.?
dhārayitvā dhanur divyaṃ divyānyastrāṇi cāhave / (23.1) Par.?
pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi // (23.2) Par.?
so 'ham adya yathākāmaṃ kṣatradharmam upāsya tam / (24.1) Par.?
gantāsmi padavīṃ rājñaḥ pituścāpi mahādyuteḥ // (24.2) Par.?
adya svapsyanti pāñcālā viśvastā jitakāśinaḥ / (25.1) Par.?
vimuktayugyakavacā harṣeṇa ca samanvitāḥ / (25.2) Par.?
vayaṃ jitā matāścaiṣāṃ śrāntā vyāyamanena ca // (25.3) Par.?
teṣāṃ niśi prasuptānāṃ svasthānāṃ śibire svake / (26.1) Par.?
avaskandaṃ kariṣyāmi śibirasyādya duṣkaram // (26.2) Par.?
tān avaskandya śibire pretabhūtān vicetasaḥ / (27.1) Par.?
sūdayiṣyāmi vikramya maghavān iva dānavān // (27.2) Par.?
adya tān sahitān sarvān dhṛṣṭadyumnapurogamān / (28.1) Par.?
sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ / (28.2) Par.?
nihatya caiva pāñcālāñ śāntiṃ labdhāsmi sattama // (28.3) Par.?
pāñcāleṣu cariṣyāmi sūdayann adya saṃyuge / (29.1) Par.?
pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣviva // (29.2) Par.?
adyāhaṃ sarvapāñcālānnihatya ca nikṛtya ca / (30.1) Par.?
ardayiṣyāmi saṃkruddho raṇe pāṇḍusutāṃstathā // (30.2) Par.?
adyāhaṃ sarvapāñcālaiḥ kṛtvā bhūmiṃ śarīriṇīm / (31.1) Par.?
prahṛtyaikaikaśastebhyo bhaviṣyāmyanṛṇaḥ pituḥ // (31.2) Par.?
duryodhanasya karṇasya bhīṣmasaindhavayor api / (32.1) Par.?
gamayiṣyāmi pāñcālān padavīm adya durgamām // (32.2) Par.?
adya pāñcālarājasya dhṛṣṭadyumnasya vai niśi / (33.1) Par.?
virātre pramathiṣyāmi paśor iva śiro balāt // (33.2) Par.?
adya pāñcālapāṇḍūnāṃ śayitān ātmajānniśi / (34.1) Par.?
khaḍgena niśitenājau pramathiṣyāmi gautama // (34.2) Par.?
adya pāñcālasenāṃ tāṃ nihatya niśi sauptike / (35.1) Par.?
kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate // (35.2) Par.?
Duration=0.20780491828918 secs.