Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6011
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
arjunasya vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ / (1.2) Par.?
dhairyam āsthāya tejasvī jyeṣṭhaṃ bhrātaram abravīt // (1.3) Par.?
rājan viditadharmo 'si na te 'styaviditaṃ bhuvi / (2.1) Par.?
upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ // (2.2) Par.?
na vakṣyāmi na vakṣyāmītyevaṃ me manasi sthitam / (3.1) Par.?
atiduḥkhāt tu vakṣyāmi tannibodha janādhipa // (3.2) Par.?
bhavatastu pramohena sarvaṃ saṃśayitaṃ kṛtam / (4.1) Par.?
viklavatvaṃ ca naḥ prāptam abalatvaṃ tathaiva ca // (4.2) Par.?
kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ / (5.1) Par.?
moham āpadyate dainyād yathā kupuruṣastathā // (5.2) Par.?
āgatiśca gatiścaiva lokasya viditā tava / (6.1) Par.?
āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho // (6.2) Par.?
evaṃ gate mahārāja rājyaṃ prati janādhipa / (7.1) Par.?
hetum atra pravakṣyāmi tad ihaikamanāḥ śṛṇu // (7.2) Par.?
dvividho jāyate vyādhiḥ śārīro mānasastathā / (8.1) Par.?
parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate // (8.2) Par.?
śārīrājjāyate vyādhir mānaso nātra saṃśayaḥ / (9.1) Par.?
mānasājjāyate vyādhiḥ śārīra iti niścayaḥ // (9.2) Par.?
śārīramānase duḥkhe yo 'tīte anuśocati / (10.1) Par.?
duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate // (10.2) Par.?
śītoṣṇe caiva vāyuśca trayaḥ śārīrajā guṇāḥ / (11.1) Par.?
teṣāṃ guṇānāṃ sāmyaṃ ca tad āhuḥ svasthalakṣaṇam // (11.2) Par.?
teṣām anyatamotseke vidhānam upadiśyate / (12.1) Par.?
uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate // (12.2) Par.?
sattvaṃ rajastamaścaiva mānasāḥ syustrayo guṇāḥ / (13.1) Par.?
harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate // (13.2) Par.?
kaścit sukhe vartamāno duḥkhasya smartum icchati / (14.1) Par.?
kaścid duḥkhe vartamānaḥ sukhasya smartum icchati // (14.2) Par.?
sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca / (15.1) Par.?
na duḥkhī sukhajātasya na sukhī duḥkhajasya vā // (15.2) Par.?
smartum arhasi kauravya diṣṭaṃ tu balavattaram / (16.1) Par.?
athavā te svabhāvo 'yaṃ yena pārthiva kṛṣyase // (16.2) Par.?
dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām / (17.1) Par.?
miṣatāṃ pāṇḍuputrāṇāṃ na tasya smartum arhasi // (17.2) Par.?
pravrājanaṃ ca nagarād ajinaiśca nivāsanam / (18.1) Par.?
mahāraṇyanivāsaśca na tasya smartum arhasi // (18.2) Par.?
jaṭāsurāt parikleśaṃ citrasenena cāhavam / (19.1) Par.?
saindhavācca parikleśaṃ kathaṃ vismṛtavān asi / (19.2) Par.?
punar ajñātacaryāyāṃ kīcakena padā vadham // (19.3) Par.?
yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama / (20.1) Par.?
manasaikena te yuddham idaṃ ghoram upasthitam // (20.2) Par.?
yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ / (21.1) Par.?
ātmanaikena yoddhavyaṃ tat te yuddham upasthitam // (21.2) Par.?
tasminn anirjite yuddhe prāṇān yadi ha mokṣyase / (22.1) Par.?
anyaṃ dehaṃ samāsthāya punastenaiva yotsyase // (22.2) Par.?
tasmād adyaiva gantavyaṃ yuddhasya bharatarṣabha / (23.1) Par.?
etajjitvā mahārāja kṛtakṛtyo bhaviṣyasi // (23.2) Par.?
etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim / (24.1) Par.?
pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam // (24.2) Par.?
diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi / (25.1) Par.?
draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ // (25.2) Par.?
yajasva vājimedhena vidhivad dakṣiṇāvatā / (26.1) Par.?
vayaṃ te kiṃkarāḥ pārtha vāsudevaśca vīryavān // (26.2) Par.?
Duration=0.095967054367065 secs.