Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṣatriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6058
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
jyākarṣaṇaṃ śatrunibarhaṇaṃ ca kṛṣir vaṇijyā paśupālanaṃ ca / (1.2) Par.?
śuśrūṣaṇaṃ cāpi tathārthahetor akāryam etat paramaṃ dvijasya // (1.3) Par.?
sevyaṃ tu brahmaṣaṭkarma gṛhasthena manīṣiṇā / (2.1) Par.?
kṛtakṛtyasya cāraṇye vāso viprasya śasyate // (2.2) Par.?
rājapraiṣyaṃ kṛṣidhanaṃ jīvanaṃ ca vaṇijyayā / (3.1) Par.?
kauṭilyaṃ kaulaṭeyaṃ ca kusīdaṃ ca vivarjayet // (3.2) Par.?
śūdro rājan bhavati brahmabandhur duścāritryo yaśca dharmād apetaḥ / (4.1) Par.?
vṛṣalīpatiḥ piśuno nartakaśca grāmapraiṣyo yaśca bhaved vikarmā // (4.2) Par.?
japan vedān ajapaṃścāpi rājan samaḥ śūdrair dāsavaccāpi bhojyaḥ / (5.1) Par.?
ete sarve śūdrasamā bhavanti rājann etān varjayed devakṛtye // (5.2) Par.?
nirmaryāde cāśane krūravṛttau hiṃsātmake tyaktadharmasvavṛtte / (6.1) Par.?
havyaṃ kavyaṃ yāni cānyāni rājan deyānyadeyāni bhavanti tasmin // (6.2) Par.?
tasmād dharmo vihito brāhmaṇasya damaḥ śaucaṃ cārjavaṃ cāpi rājan / (7.1) Par.?
tathā viprasyāśramāḥ sarva eva purā rājan brahmaṇā vai nisṛṣṭāḥ // (7.2) Par.?
yaḥ syād dāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ / (8.1) Par.?
ṛjur mṛdur anṛśaṃsaḥ kṣamāvān sa vai vipro netaraḥ pāpakarmā // (8.2) Par.?
śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl lokāḥ sarve saṃśritā dharmakāmāḥ / (9.1) Par.?
tasmād varṇāñ jātidharmeṣu saktān matvā viṣṇur necchati pāṇḍuputra // (9.2) Par.?
loke cedaṃ sarvalokasya na syāc cāturvarṇyaṃ vedavādāśca na syuḥ / (10.1) Par.?
sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ // (10.2) Par.?
yaśca trayāṇāṃ varṇānām icched āśramasevanam / (11.1) Par.?
kartum āśramadṛṣṭāṃśca dharmāṃstāñ śṛṇu pāṇḍava // (11.2) Par.?
śuśrūṣākṛtakṛtyasya kṛtasaṃtānakarmaṇaḥ / (12.1) Par.?
abhyanujñāpya rājānaṃ śūdrasya jagatīpate // (12.2) Par.?
alpāntaragatasyāpi daśadharmagatasya vā / (13.1) Par.?
āśramā vihitāḥ sarve varjayitvā nirāśiṣam // (13.2) Par.?
bhaikṣacaryāṃ na tu prāhustasya tad dharmacāriṇaḥ / (14.1) Par.?
tathā vaiśyasya rājendra rājaputrasya caiva hi // (14.2) Par.?
kṛtakṛtyo vayo'tīto rājñaḥ kṛtapariśramaḥ / (15.1) Par.?
vaiśyo gacched anujñāto nṛpeṇāśramamaṇḍalam // (15.2) Par.?
vedān adhītya dharmeṇa rājaśāstrāṇi cānagha / (16.1) Par.?
saṃtānādīni karmāṇi kṛtvā somaṃ niṣevya ca // (16.2) Par.?
pālayitvā prajāḥ sarvā dharmeṇa vadatāṃ vara / (17.1) Par.?
rājasūyāśvamedhādīnmakhān anyāṃstathaiva ca // (17.2) Par.?
samānīya yathāpāṭhaṃ viprebhyo dattadakṣiṇaḥ / (18.1) Par.?
saṃgrāme vijayaṃ prāpya tathālpaṃ yadi vā bahu // (18.2) Par.?
sthāpayitvā prajāpālaṃ putraṃ rājye ca pāṇḍava / (19.1) Par.?
anyagotraṃ praśastaṃ vā kṣatriyaṃ kṣatriyarṣabha // (19.2) Par.?
arcayitvā pitṝn samyak pitṛyajñair yathāvidhi / (20.1) Par.?
devān yajñair ṛṣīn vedair arcitvā caiva yatnataḥ // (20.2) Par.?
antakāle ca samprāpte ya icched āśramāntaram / (21.1) Par.?
ānupūrvyāśramān rājan gatvā siddhim avāpnuyāt // (21.2) Par.?
rājarṣitvena rājendra bhaikṣacaryādhvasevayā / (22.1) Par.?
apetagṛhadharmo 'pi carejjīvitakāmyayā // (22.2) Par.?
na caitannaiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha / (23.1) Par.?
caturṇāṃ rājaśārdūla prāhur āśramavāsinām // (23.2) Par.?
bahvāyattaṃ kṣatriyair mānavānāṃ lokaśreṣṭhaṃ dharmam āsevamānaiḥ / (24.1) Par.?
sarve dharmāḥ sopadharmāstrayāṇāṃ rājño dharmād iti vedācchṛṇomi // (24.2) Par.?
yathā rājan hastipade padāni saṃlīyante sarvasattvodbhavāni / (25.1) Par.?
evaṃ dharmān rājadharmeṣu sarvān sarvāvasthaṃ sampralīnān nibodha // (25.2) Par.?
alpāśrayān alpaphalān vadanti dharmān anyān dharmavido manuṣyāḥ / (26.1) Par.?
mahāśrayaṃ bahukalyāṇarūpaṃ kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ // (26.2) Par.?
sarve dharmā rājadharmapradhānāḥ sarve dharmāḥ pālyamānā bhavanti / (27.1) Par.?
sarvatyāgo rājadharmeṣu rājaṃs tyāge cāhur dharmam agryaṃ purāṇam // (27.2) Par.?
majjet trayī daṇḍanītau hatāyāṃ sarve dharmā na bhaveyur viruddhāḥ / (28.1) Par.?
sarve dharmāścāśramāṇāṃ gatāḥ syuḥ kṣātre tyakte rājadharme purāṇe // (28.2) Par.?
sarve tyāgā rājadharmeṣu dṛṣṭāḥ sarvā dīkṣā rājadharmeṣu coktāḥ / (29.1) Par.?
sarve yogā rājadharmeṣu coktāḥ sarve lokā rājadharmān praviṣṭāḥ // (29.2) Par.?
yathā jīvāḥ prakṛtau vadhyamānā dharmāśritānām upapīḍanāya / (30.1) Par.?
evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam // (30.2) Par.?
Duration=0.095149040222168 secs.