Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6073
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
keṣāṃ rājā prabhavati vittasya bharatarṣabha / (1.2) Par.?
kayā ca vṛttyā varteta tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam / (2.2) Par.?
brāhmaṇānāṃ ca ye kecid vikarmasthā bhavantyuta // (2.3) Par.?
vikarmasthāśca nopekṣyā viprā rājñā kathaṃcana / (3.1) Par.?
iti rājñāṃ purāvṛttam abhijalpanti sādhavaḥ // (3.2) Par.?
yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ / (4.1) Par.?
rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa // (4.2) Par.?
abhiśastam ivātmānaṃ manyante tena karmaṇā / (5.1) Par.?
tasmād rājarṣayaḥ sarve brāhmaṇān anvapālayan // (5.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (6.1) Par.?
gītaṃ kekayarājena hriyamāṇena rakṣasā // (6.2) Par.?
kekayānām adhipatiṃ rakṣo jagrāha dāruṇam / (7.1) Par.?
svādhyāyenānvitaṃ rājann araṇye saṃśitavratam // (7.2) Par.?
rājovāca / (8.1) Par.?
na me steno janapade na kadaryo na madyapaḥ / (8.2) Par.?
nānāhitāgnir nāyajvā māmakāntaram āviśaḥ // (8.3) Par.?
na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ / (9.1) Par.?
nānāhitāgnir viṣaye māmakāntaram āviśaḥ // (9.2) Par.?
nānāptadakṣiṇair yajñair yajante viṣaye mama / (10.1) Par.?
adhīte nāvratī kaścinmāmakāntaram āviśaḥ // (10.2) Par.?
adhīyate 'dhyāpayanti yajante yājayanti ca / (11.1) Par.?
dadati pratigṛhṇanti ṣaṭsu karmasvavasthitāḥ // (11.2) Par.?
pūjitāḥ saṃvibhaktāśca mṛdavaḥ satyavādinaḥ / (12.1) Par.?
brāhmaṇā me svakarmasthā māmakāntaram āviśaḥ // (12.2) Par.?
na yācante prayacchanti satyadharmaviśāradāḥ / (13.1) Par.?
nādhyāpayantyadhīyante yajante na ca yājakāḥ // (13.2) Par.?
brāhmaṇān parirakṣanti saṃgrāmeṣvapalāyinaḥ / (14.1) Par.?
kṣatriyā me svakarmasthā māmakāntaram āviśaḥ // (14.2) Par.?
kṛṣigorakṣavāṇijyam upajīvantyamāyayā / (15.1) Par.?
apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ // (15.2) Par.?
saṃvibhāgaṃ damaṃ śaucaṃ sauhṛdaṃ ca vyapāśritāḥ / (16.1) Par.?
mama vaiśyāḥ svakarmasthā māmakāntaram āviśaḥ // (16.2) Par.?
trīn varṇān anutiṣṭhanti yathāvad anasūyakāḥ / (17.1) Par.?
mama śūdrāḥ svakarmasthā māmakāntaram āviśaḥ // (17.2) Par.?
kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām / (18.1) Par.?
saṃvibhaktāsmi sarveṣāṃ māmakāntaram āviśaḥ // (18.2) Par.?
kuladeśādidharmāṇāṃ prathitānāṃ yathāvidhi / (19.1) Par.?
avyucchettāsmi sarveṣāṃ māmakāntaram āviśaḥ // (19.2) Par.?
tapasvino me viṣaye pūjitāḥ paripālitāḥ / (20.1) Par.?
saṃvibhaktāśca satkṛtya māmakāntaram āviśaḥ // (20.2) Par.?
nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam / (21.1) Par.?
svatantro jātu na krīḍe māmakāntaram āviśaḥ // (21.2) Par.?
nābrahmacārī bhikṣāvān bhikṣur vābrahmacārikaḥ / (22.1) Par.?
anṛtvijaṃ hutaṃ nāsti māmakāntaram āviśaḥ // (22.2) Par.?
nāvajānāmyahaṃ vṛddhānna vaidyānna tapasvinaḥ / (23.1) Par.?
rāṣṭre svapati jāgarmi māmakāntaram āviśaḥ // (23.2) Par.?
vedādhyayanasampannastapasvī sarvadharmavit / (24.1) Par.?
svāmī sarvasya rājyasya śrīmānmama purohitaḥ // (24.2) Par.?
dānena divyān abhivāñchāmi lokān satyenātho brāhmaṇānāṃ ca guptyā / (25.1) Par.?
śuśrūṣayā cāpi gurūn upaimi na me bhayaṃ vidyate rākṣasebhyaḥ // (25.2) Par.?
na me rāṣṭre vidhavā brahmabandhur na brāhmaṇaḥ kṛpaṇo nota coraḥ / (26.1) Par.?
na pārajāyī na ca pāpakarmā na me bhayaṃ vidyate rākṣasebhyaḥ // (26.2) Par.?
na me śastrair anirbhinnam aṅge dvyaṅgulam antaram / (27.1) Par.?
dharmārthaṃ yudhyamānasya māmakāntaram āviśaḥ // (27.2) Par.?
gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama / (28.1) Par.?
āśāsate janā rāṣṭre māmakāntaram āviśaḥ // (28.2) Par.?
rākṣasa uvāca / (29.1) Par.?
yasmāt sarvāsvavasthāsu dharmam evānvavekṣase / (29.2) Par.?
tasmāt prāpnuhi kaikeya gṛhān svasti vrajāmyaham // (29.3) Par.?
yeṣāṃ gobrāhmaṇā rakṣyāḥ prajā rakṣyāśca kekaya / (30.1) Par.?
na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt // (30.2) Par.?
yeṣāṃ purogamā viprā yeṣāṃ brahmabalaṃ balam / (31.1) Par.?
priyātithyāstathā dārāste vai svargajito narāḥ // (31.2) Par.?
bhīṣma uvāca / (32.1) Par.?
tasmād dvijātīn rakṣeta te hi rakṣanti rakṣitāḥ / (32.2) Par.?
āśīr eṣāṃ bhaved rājñāṃ rāṣṭraṃ samyak pravardhate // (32.3) Par.?
tasmād rājñā viśeṣeṇa vikarmasthā dvijātayaḥ / (33.1) Par.?
niyamyāḥ saṃvibhajyāśca prajānugrahakāraṇāt // (33.2) Par.?
ya evaṃ vartate rājā paurajānapadeṣviha / (34.1) Par.?
anubhūyeha bhadrāṇi prāpnotīndrasalokatām // (34.2) Par.?
Duration=0.17009401321411 secs.