Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6315
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ / (1.2) Par.?
ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ // (1.3) Par.?
kuto hyasya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param / (2.1) Par.?
vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca // (2.2) Par.?
muktaśca kāṃ gatiṃ gacchen mokṣaścaiva kimātmakaḥ / (3.1) Par.?
svargataścaiva kiṃ kuryād yena na cyavate divaḥ // (3.2) Par.?
devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā / (4.1) Par.?
tasmāt parataraṃ yacca tanme brūhi pitāmaha // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha / (5.2) Par.?
na hyeṣa tarkayā śakyo vaktuṃ varṣaśatair api // (5.3) Par.?
ṛte devaprasādād vā rājañ jñānāgamena vā / (6.1) Par.?
gahanaṃ hyetad ākhyānaṃ vyākhyātavyaṃ tavārihan // (6.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (7.1) Par.?
nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca // (7.2) Par.?
nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ / (8.1) Par.?
dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata // (8.2) Par.?
kṛte yuge mahārāja purā svāyaṃbhuve 'ntare / (9.1) Par.?
naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca // (9.2) Par.?
tebhyo nārāyaṇanarau tapastepatur avyayau / (10.1) Par.?
badaryāśramam āsādya śakaṭe kanakāmaye // (10.2) Par.?
aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam / (11.1) Par.?
tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau // (11.2) Par.?
tapasā tejasā caiva durnirīkṣau surair api / (12.1) Par.?
yasya prasādaṃ kurvāte sa devau draṣṭum arhati // (12.2) Par.?
nūnaṃ tayor anumate hṛdi hṛcchayacoditaḥ / (13.1) Par.?
mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam // (13.2) Par.?
nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat / (14.1) Par.?
taṃ deśam agamad rājan badaryāśramam āśugaḥ // (14.2) Par.?
tayor āhnikavelāyāṃ tasya kautūhalaṃ tvabhūt / (15.1) Par.?
idaṃ tad āspadaṃ kṛtsnaṃ yasmiṃllokāḥ pratiṣṭhitāḥ // (15.2) Par.?
sadevāsuragandharvāḥ sarṣikiṃnaralelihāḥ / (16.1) Par.?
ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaścaturvidhā // (16.2) Par.?
dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ / (17.1) Par.?
aho hyanugṛhīto 'dya dharma ebhiḥ surair iha / (17.2) Par.?
naranārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā // (17.3) Par.?
tatra kṛṣṇo hariścaiva kasmiṃścit kāraṇāntare / (18.1) Par.?
sthitau dharmottarau hyetau tathā tapasi dhiṣṭhitau // (18.2) Par.?
etau hi paramaṃ dhāma kānayor āhnikakriyā / (19.1) Par.?
pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau / (19.2) Par.?
kāṃ devatāṃ nu yajataḥ pitṝn vā kānmahāmatī // (19.3) Par.?
iti saṃcintya manasā bhaktyā nārāyaṇasya ha / (20.1) Par.?
sahasā prādurabhavat samīpe devayostadā // (20.2) Par.?
kṛte daive ca pitrye ca tatastābhyāṃ nirīkṣitaḥ / (21.1) Par.?
pūjitaścaiva vidhinā yathāproktena śāstrataḥ // (21.2) Par.?
taṃ dṛṣṭvā mahadāścaryamapūrvaṃ vidhivistaram / (22.1) Par.?
upopaviṣṭaḥ suprīto nārado bhagavān ṛṣiḥ // (22.2) Par.?
nārāyaṇaṃ saṃnirīkṣya prasannenāntarātmanā / (23.1) Par.?
namaskṛtvā mahādevam idaṃ vacanam abravīt // (23.2) Par.?
vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase / (24.1) Par.?
tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam / (24.2) Par.?
pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat // (24.3) Par.?
catvāro hyāśramā deva sarve gārhasthyamūlakāḥ / (25.1) Par.?
yajante tvām aharahar nānāmūrtisamāsthitam // (25.2) Par.?
pitā mātā ca sarvasya jagataḥ śāśvato guruḥ / (26.1) Par.?
kaṃ tvadya yajase devaṃ pitaraṃ kaṃ na vidmahe // (26.2) Par.?
śrībhagavān uvāca / (27.1) Par.?
avācyam etad vaktavyam ātmaguhyaṃ sanātanam / (27.2) Par.?
tava bhaktimato brahman vakṣyāmi tu yathātatham // (27.3) Par.?
yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam / (28.1) Par.?
indriyair indriyārthaiśca sarvabhūtaiśca varjitam // (28.2) Par.?
sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate / (29.1) Par.?
triguṇavyatirikto 'sau puruṣaśceti kalpitaḥ / (29.2) Par.?
tasmād avyaktam utpannaṃ triguṇaṃ dvijasattama // (29.3) Par.?
avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā / (30.1) Par.?
tāṃ yonim āvayor viddhi yo 'sau sadasadātmakaḥ / (30.2) Par.?
āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite // (30.3) Par.?
nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ / (31.1) Par.?
ātmā hi nau sa vijñeyas tatastaṃ pūjayāvahe // (31.2) Par.?
tenaiṣā prathitā brahmanmaryādā lokabhāvinī / (32.1) Par.?
daivaṃ pitryaṃ ca kartavyam iti tasyānuśāsanam // (32.2) Par.?
brahmā sthāṇur manur dakṣo bhṛgur dharmastapo damaḥ / (33.1) Par.?
marīcir aṅgirātriśca pulastyaḥ pulahaḥ kratuḥ // (33.2) Par.?
vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca / (34.1) Par.?
kardamaścāpi yaḥ proktaḥ krodho vikrīta eva ca // (34.2) Par.?
ekaviṃśatir utpannāste prajāpatayaḥ smṛtāḥ / (35.1) Par.?
tasya devasya maryādāṃ pūjayanti sanātanīm // (35.2) Par.?
daivaṃ pitryaṃ ca satataṃ tasya vijñāya tattvataḥ / (36.1) Par.?
ātmaprāptāni ca tato jānanti dvijasattamāḥ // (36.2) Par.?
svargasthā api ye kecit taṃ namasyanti dehinaḥ / (37.1) Par.?
te tatprasādād gacchanti tenādiṣṭaphalāṃ gatim // (37.2) Par.?
ye hīnāḥ saptadaśabhir guṇaiḥ karmabhir eva ca / (38.1) Par.?
kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ // (38.2) Par.?
muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ / (39.1) Par.?
sa hi sarvagataścaiva nirguṇaścaiva kathyate // (39.2) Par.?
dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ / (40.1) Par.?
evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam // (40.2) Par.?
taṃ vedāścāśramāścaiva nānātanusamāsthitāḥ / (41.1) Par.?
bhaktyā sampūjayantyādyaṃ gatiṃ caiṣāṃ dadāti saḥ // (41.2) Par.?
ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ / (42.1) Par.?
etad abhyadhikaṃ teṣāṃ yat te taṃ praviśantyuta // (42.2) Par.?
iti guhyasamuddeśastava nārada kīrtitaḥ / (43.1) Par.?
bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ // (43.2) Par.?
Duration=0.18491101264954 secs.