Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9358
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kiṃ svid dattaṃ pitṛbhyo vai bhavatyakṣayam īśvara / (1.2) Par.?
kiṃ haviścirarātrāya kim ānantyāya kalpate // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ / (2.2) Par.?
tāni me śṛṇu kāmyāni phalaṃ caiṣāṃ yudhiṣṭhira // (2.3) Par.?
tilair vrīhiyavair māṣair adbhir mūlaphalaistathā / (3.1) Par.?
dattena māsaṃ prīyante śrāddhena pitaro nṛpa // (3.2) Par.?
vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt / (4.1) Par.?
sarveṣveva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ // (4.2) Par.?
dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha / (5.1) Par.?
trīnmāsān āvikenāhuścāturmāsyaṃ śaśena tu // (5.2) Par.?
ājena māsān prīyante pañcaiva pitaro nṛpa / (6.1) Par.?
vārāheṇa tu ṣaṇmāsān sapta vai śākunena tu // (6.2) Par.?
māsān aṣṭau pārṣatena rauraveṇa navaiva tu / (7.1) Par.?
gavayasya tu māṃsena tṛptiḥ syād daśamāsikī // (7.2) Par.?
māsān ekādaśa prītiḥ pitṝṇāṃ māhiṣeṇa tu / (8.1) Par.?
gavyena datte śrāddhe tu saṃvatsaram ihocyate // (8.2) Par.?
yathā gavyaṃ tathā yuktaṃ pāyasaṃ sarpiṣā saha / (9.1) Par.?
vādhrīṇasasya māṃsena tṛptir dvādaśavārṣikī // (9.2) Par.?
ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye / (10.1) Par.?
kālaśākaṃ ca lauhaṃ cāpyānantyaṃ chāga ucyate // (10.2) Par.?
gāthāścāpyatra gāyanti pitṛgītā yudhiṣṭhira / (11.1) Par.?
sanatkumāro bhagavān purā mayyabhyabhāṣata // (11.2) Par.?
api naḥ sa kule jāyād yo no dadyāt trayodaśīm / (12.1) Par.?
maghāsu sarpiṣā yuktaṃ pāyasaṃ dakṣiṇāyane // (12.2) Par.?
ājena vāpi lauhena maghāsveva yatavrataḥ / (13.1) Par.?
hasticchāyāsu vidhivat karṇavyajanavījitam // (13.2) Par.?
eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet / (14.1) Par.?
yatrāsau prathito lokeṣvakṣayyakaraṇo vaṭaḥ // (14.2) Par.?
āpo mūlaṃ phalaṃ māṃsam annaṃ vāpi pitṛkṣaye / (15.1) Par.?
yat kiṃcinmadhusaṃmiśraṃ tad ānantyāya kalpate // (15.2) Par.?
Duration=0.088615894317627 secs.