Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9411
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maheśvara uvāca / (1.1) Par.?
tilottamā nāma purā brahmaṇā yoṣid uttamā / (1.2) Par.?
tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā // (1.3) Par.?
sābhyagacchata māṃ devi rūpeṇāpratimā bhuvi / (2.1) Par.?
pradakṣiṇaṃ lobhayantī māṃ śubhe rucirānanā // (2.2) Par.?
yato yataḥ sā sudatī mām upādhāvad antike / (3.1) Par.?
tatastato mukhaṃ cāru mama devi vinirgatam // (3.2) Par.?
tāṃ didṛkṣur ahaṃ yogāccaturmūrtitvam āgataḥ / (4.1) Par.?
caturmukhaśca saṃvṛtto darśayan yogam ātmanaḥ // (4.2) Par.?
pūrveṇa vadanenāham indratvam anuśāsmi ha / (5.1) Par.?
uttareṇa tvayā sārdhaṃ ramāmyaham anindite // (5.2) Par.?
paścimaṃ me mukhaṃ saumyaṃ sarvaprāṇisukhāvaham / (6.1) Par.?
dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ // (6.2) Par.?
jaṭilo brahmacārī ca lokānāṃ hitakāmyayā / (7.1) Par.?
devakāryārthasiddhyarthaṃ pinākaṃ me kare sthitam // (7.2) Par.?
indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama / (8.1) Par.?
dagdhvā kaṇṭhaṃ tu tad yātaṃ tena śrīkaṇṭhatā mama // (8.2) Par.?
umovāca / (9.1) Par.?
vāhaneṣu prabhūteṣu śrīmatsvanyeṣu satsu te / (9.2) Par.?
kathaṃ govṛṣabho deva vāhanatvam upāgataḥ // (9.3) Par.?
maheśvara uvāca / (10.1) Par.?
surabhīṃ sasṛje brahmāmṛtadhenuṃ payomucam / (10.2) Par.?
sā sṛṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam // (10.3) Par.?
tasyā vatsamukhotsṛṣṭaḥ pheno madgātram āgataḥ / (11.1) Par.?
tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ // (11.2) Par.?
tato 'haṃ lokaguruṇā śamaṃ nīto 'rthavedinā / (12.1) Par.?
vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca // (12.2) Par.?
umovāca / (13.1) Par.?
nivāsā bahurūpāste viśvarūpaguṇānvitāḥ / (13.2) Par.?
tāṃśca saṃtyajya bhagavañśmaśāne ramase katham // (13.3) Par.?
keśāsthikalile bhīme kapālaghaṭasaṃkule / (14.1) Par.?
gṛdhragomāyukalile citāgniśatasaṃkule // (14.2) Par.?
aśucau māṃsakalile vasāśoṇitakardame / (15.1) Par.?
vinikīrṇāmiṣacaye śivānādavinādite // (15.2) Par.?
maheśvara uvāca / (16.1) Par.?
medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsvaham / (16.2) Par.?
na ca medhyataraṃ kiṃcicchmaśānād iha vidyate // (16.3) Par.?
tena me sarvavāsānāṃ śmaśāne ramate manaḥ / (17.1) Par.?
nyagrodhaśākhāsaṃchanne nirbhuktasragvibhūṣite // (17.2) Par.?
tatra caiva ramante me bhūtasaṃghāḥ śubhānane / (18.1) Par.?
na ca bhūtagaṇair devi vināhaṃ vastum utsahe // (18.2) Par.?
eṣa vāso hi me medhyaḥ svargīyaśca mato hi me / (19.1) Par.?
puṇyaḥ paramakaścaiva medhyakāmair upāsyate // (19.2) Par.?
umovāca / (20.1) Par.?
bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara / (20.2) Par.?
pinākapāṇe varada saṃśayo me mahān ayam // (20.3) Par.?
ayaṃ munigaṇaḥ sarvastapastapa iti prabho / (21.1) Par.?
tapo'nveṣakaro loke bhramate vividhākṛtiḥ // (21.2) Par.?
asya caivarṣisaṃghasya mama ca priyakāmyayā / (22.1) Par.?
etaṃ mameha saṃdehaṃ vaktum arhasyariṃdama // (22.2) Par.?
dharmaḥ kiṃlakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ / (23.1) Par.?
śakyo dharmam avindadbhir dharmajña vada me prabho // (23.2) Par.?
nārada uvāca / (24.1) Par.?
tato munigaṇaḥ sarvastāṃ devīṃ pratyapūjayat / (24.2) Par.?
vāgbhir ṛgbhūṣitārthābhiḥ stavaiścārthavidāṃ vara // (24.3) Par.?
maheśvara uvāca / (25.1) Par.?
ahiṃsā satyavacanaṃ sarvabhūtānukampanam / (25.2) Par.?
śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ // (25.3) Par.?
paradāreṣvasaṃkalpo nyāsastrīparirakṣaṇam / (26.1) Par.?
adattādānaviramo madhumāṃsasya varjanam // (26.2) Par.?
eṣa pañcavidho dharmo bahuśākhaḥ sukhodayaḥ / (27.1) Par.?
dehibhir dharmaparamaiḥ kartavyo dharmasaṃcayaḥ // (27.2) Par.?
umovāca / (28.1) Par.?
bhagavan saṃśayaṃ pṛṣṭastaṃ me vyākhyātum arhasi / (28.2) Par.?
cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ // (28.3) Par.?
brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet / (29.1) Par.?
vaiśye kiṃlakṣaṇo dharmaḥ śūdre kiṃlakṣaṇo bhavet // (29.2) Par.?
maheśvara uvāca / (30.1) Par.?
nyāyataste mahābhāge saṃśayaḥ samudīritaḥ / (30.2) Par.?
bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ // (30.3) Par.?
upavāsaḥ sadā dharmo brāhmaṇasya na saṃśayaḥ / (31.1) Par.?
sa hi dharmārtham utpanno brahmabhūyāya kalpate // (31.2) Par.?
tasya dharmakriyā devi vratacaryā ca nyāyataḥ / (32.1) Par.?
tathopanayanaṃ caiva dvijāyaivopapadyate // (32.2) Par.?
gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ / (33.1) Par.?
dehibhir dharmaparamaiścartavyo dharmasaṃbhavaḥ // (33.2) Par.?
umovāca / (34.1) Par.?
bhagavan saṃśayo me 'tra taṃ me vyākhyātum arhasi / (34.2) Par.?
cāturvarṇyasya dharmaṃ hi naipuṇyena prakīrtaya // (34.3) Par.?
maheśvara uvāca / (35.1) Par.?
rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam / (35.2) Par.?
vratacaryāparo dharmo gurupādaprasādanam // (35.3) Par.?
bhaikṣacaryāparo dharmo dharmo nityopavāsitā / (36.1) Par.?
nityasvādhyāyitā dharmo brahmacaryāśramastathā // (36.2) Par.?
guruṇā tvabhyanujñātaḥ samāvarteta vai dvijaḥ / (37.1) Par.?
vindetānantaraṃ bhāryām anurūpāṃ yathāvidhi // (37.2) Par.?
śūdrānnavarjanaṃ dharmastathā satpathasevanam / (38.1) Par.?
dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca // (38.2) Par.?
āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ / (39.1) Par.?
vighasāśī yatāhāro gṛhasthaḥ satyavāk śuciḥ // (39.2) Par.?
atithivratatā dharmo dharmastretāgnidhāraṇam / (40.1) Par.?
iṣṭīśca paśubandhāṃśca vidhipūrvaṃ samācaret // (40.2) Par.?
yajñaśca paramo dharmastathāhiṃsā ca dehiṣu / (41.1) Par.?
apūrvabhojanaṃ dharmo vighasāśitvam eva ca // (41.2) Par.?
bhukte parijane paścād bhojanaṃ dharma ucyate / (42.1) Par.?
brāhmaṇasya gṛhasthasya śrotriyasya viśeṣataḥ // (42.2) Par.?
daṃpatyoḥ samaśīlatvaṃ dharmaśca gṛhamedhinām / (43.1) Par.?
gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabalikriyā // (43.2) Par.?
nityopalepanaṃ dharmastathā nityopavāsitā / (44.1) Par.?
susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe // (44.2) Par.?
eṣa dvijajane dharmo gārhasthyo lokadhāraṇaḥ / (45.1) Par.?
dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate // (45.2) Par.?
yastu kṣatragato devi tvayā dharma udīritaḥ / (46.1) Par.?
tam ahaṃ te pravakṣyāmi taṃ me śṛṇu samāhitā // (46.2) Par.?
kṣatriyasya smṛto dharmaḥ prajāpālanam āditaḥ / (47.1) Par.?
nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate // (47.2) Par.?
prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ / (48.1) Par.?
tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ // (48.2) Par.?
tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca / (49.1) Par.?
agnihotraparispando dānādhyayanam eva ca // (49.2) Par.?
yajñopavītadhāraṇaṃ yajño dharmakriyāstathā / (50.1) Par.?
bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇyamoghatā // (50.2) Par.?
samyag daṇḍe sthitir dharmo dharmo vedakratukriyāḥ / (51.1) Par.?
vyavahārasthitir dharmaḥ satyavākyaratistathā // (51.2) Par.?
ārtahastaprado rājā pretya ceha mahīyate / (52.1) Par.?
gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ / (52.2) Par.?
aśvamedhajitāṃllokān prāpnoti tridivālaye // (52.3) Par.?
vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣistathā / (53.1) Par.?
agnihotraparispando dānādhyayanam eva ca // (53.2) Par.?
vāṇijyaṃ satpathasthānam ātithyaṃ praśamo damaḥ / (54.1) Par.?
viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ // (54.2) Par.?
tilān gandhān rasāṃścaiva na vikrīṇīta vai kvacit / (55.1) Par.?
vaṇikpatham upāsīno vaiśyaḥ satpatham āśritaḥ // (55.2) Par.?
sarvātithyaṃ trivargasya yathāśakti yathārhataḥ / (56.1) Par.?
śūdradharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu // (56.2) Par.?
sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ / (57.1) Par.?
śuśrūṣann atithiṃ prāptaṃ tapaḥ saṃcinute mahat // (57.2) Par.?
tyaktahiṃsaḥ śubhācāro devatādvijapūjakaḥ / (58.1) Par.?
śūdro dharmaphalair iṣṭaiḥ samprayujyeta buddhimān // (58.2) Par.?
etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane / (59.1) Par.?
ekaikasyeha subhage kim anyacchrotum icchasi // (59.2) Par.?
Duration=0.27913403511047 secs.