Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9420
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
umovāca / (1.1) Par.?
bhagavan sarvabhūteśa surāsuranamaskṛta / (1.2) Par.?
dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho // (1.3) Par.?
karmaṇā manasā vācā trividhaṃ hi naraḥ sadā / (2.1) Par.?
badhyate bandhanaiḥ pāśair mucyate 'pyatha vā punaḥ // (2.2) Par.?
kena śīlena vā deva karmaṇā kīdṛśena vā / (3.1) Par.?
samācārair guṇair vākyaiḥ svargaṃ yāntīha mānavāḥ // (3.2) Par.?
maheśvara uvāca / (4.1) Par.?
devi dharmārthatattvajñe satyanitye dame rate / (4.2) Par.?
sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ // (4.3) Par.?
satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ / (5.1) Par.?
nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ // (5.2) Par.?
pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ / (6.1) Par.?
vītarāgā vimucyante puruṣāḥ sarvabandhanaiḥ // (6.2) Par.?
karmaṇā manasā vācā ye na hiṃsanti kiṃcana / (7.1) Par.?
ye na sajanti kasmiṃścid badhyante te na karmabhiḥ // (7.2) Par.?
prāṇātipātād viratāḥ śīlavanto dayānvitāḥ / (8.1) Par.?
tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ // (8.2) Par.?
sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu / (9.1) Par.?
tyaktahiṃsāsamācārāste narāḥ svargagāminaḥ // (9.2) Par.?
parasve nirmamā nityaṃ paradāravivarjakāḥ / (10.1) Par.?
dharmalabdhārthabhoktāraste narāḥ svargagāminaḥ // (10.2) Par.?
mātṛvat svasṛvaccaiva nityaṃ duhitṛvacca ye / (11.1) Par.?
paradāreṣu vartante te narāḥ svargagāminaḥ // (11.2) Par.?
stainyānnivṛttāḥ satataṃ saṃtuṣṭāḥ svadhanena ca / (12.1) Par.?
svabhāgyānyupajīvanti te narāḥ svargagāminaḥ // (12.2) Par.?
svadāraniratā ye ca ṛtukālābhigāminaḥ / (13.1) Par.?
agrāmyasukhabhogāśca te narāḥ svargagāminaḥ // (13.2) Par.?
paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ / (14.1) Par.?
yatendriyāḥ śīlaparāste narāḥ svargagāminaḥ // (14.2) Par.?
eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ / (15.1) Par.?
akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ // (15.2) Par.?
dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ / (16.1) Par.?
vṛttyarthaṃ dharmahetor vā sevitavyaḥ sadā naraiḥ / (16.2) Par.?
svargavāsam abhīpsadbhir na sevyastvata uttaraḥ // (16.3) Par.?
umovāca / (17.1) Par.?
vācātha badhyate yena mucyate 'pyatha vā punaḥ / (17.2) Par.?
tāni karmāṇi me deva vada bhūtapate 'nagha // (17.3) Par.?
maheśvara uvāca / (18.1) Par.?
ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā / (18.2) Par.?
ye mṛṣā na vadantīha te narāḥ svargagāminaḥ // (18.3) Par.?
vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca / (19.1) Par.?
anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ // (19.2) Par.?
ślakṣṇāṃ vāṇīṃ nirābādhāṃ madhurāṃ pāpavarjitām / (20.1) Par.?
svāgatenābhibhāṣante te narāḥ svargagāminaḥ // (20.2) Par.?
kaṭukāṃ ye na bhāṣante paruṣāṃ niṣṭhurāṃ giram / (21.1) Par.?
apaiśunyaratāḥ santaste narāḥ svargagāminaḥ // (21.2) Par.?
piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram / (22.1) Par.?
ṛtāṃ maitrīṃ prabhāṣante te narāḥ svargagāminaḥ // (22.2) Par.?
varjayanti sadā sūcyaṃ paradrohaṃ ca mānavāḥ / (23.1) Par.?
sarvabhūtasamā dāntāste narāḥ svargagāminaḥ // (23.2) Par.?
śaṭhapralāpād viratā viruddhaparivarjakāḥ / (24.1) Par.?
saumyapralāpino nityaṃ te narāḥ svargagāminaḥ // (24.2) Par.?
na kopād vyāharante ye vācaṃ hṛdayadāraṇīm / (25.1) Par.?
sāntvaṃ vadanti kruddhāpi te narāḥ svargagāminaḥ // (25.2) Par.?
eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ / (26.1) Par.?
śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ // (26.2) Par.?
umovāca / (27.1) Par.?
manasā badhyate yena karmaṇā puruṣaḥ sadā / (27.2) Par.?
tanme brūhi mahābhāga devadeva pinākadhṛk // (27.3) Par.?
maheśvara uvāca / (28.1) Par.?
mānaseneha dharmeṇa saṃyuktāḥ puruṣāḥ sadā / (28.2) Par.?
svargaṃ gacchanti kalyāṇi tanme kīrtayataḥ śṛṇu // (28.3) Par.?
duṣpraṇītena manasā duṣpraṇītatarākṛtiḥ / (29.1) Par.?
badhyate mānavo yena śṛṇu cānyacchubhānane // (29.2) Par.?
araṇye vijane nyastaṃ parasvaṃ vīkṣya ye narāḥ / (30.1) Par.?
manasāpi na hiṃsanti te narāḥ svargagāminaḥ // (30.2) Par.?
grāme gṛhe vā yad dravyaṃ pārakyaṃ vijane sthitam / (31.1) Par.?
nābhinandanti vai nityaṃ te narāḥ svargagāminaḥ // (31.2) Par.?
tathaiva paradārān ye kāmavṛttān rahogatān / (32.1) Par.?
manasāpi na hiṃsanti te narāḥ svargagāminaḥ // (32.2) Par.?
śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ / (33.1) Par.?
bhajanti maitrāḥ saṃgamya te narāḥ svargagāminaḥ // (33.2) Par.?
śrutavanto dayāvantaḥ śucayaḥ satyasaṃgarāḥ / (34.1) Par.?
svair arthaiḥ parisaṃtuṣṭāste narāḥ svargagāminaḥ // (34.2) Par.?
avairā ye tvanāyāsā maitracittaparāḥ sadā / (35.1) Par.?
sarvabhūtadayāvantaste narāḥ svargagāminaḥ // (35.2) Par.?
śraddhāvanto dayāvantaścokṣāścokṣajanapriyāḥ / (36.1) Par.?
dharmādharmavido nityaṃ te narāḥ svargagāminaḥ // (36.2) Par.?
śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye / (37.1) Par.?
vipākajñāśca ye devi te narāḥ svargagāminaḥ // (37.2) Par.?
nyāyopetā guṇopetā devadvijaparāḥ sadā / (38.1) Par.?
samatāṃ samanuprāptāste narāḥ svargagāminaḥ // (38.2) Par.?
śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ / (39.1) Par.?
svargamārgopagā bhūyaḥ kim anyacchrotum icchasi // (39.2) Par.?
umovāca / (40.1) Par.?
mahānme saṃśayaḥ kaścinmartyān prati maheśvara / (40.2) Par.?
tasmāt taṃ naipuṇenādya mamākhyātuṃ tvam arhasi // (40.3) Par.?
kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho / (41.1) Par.?
tapasā vāpi deveśa kenāyur labhate mahat // (41.2) Par.?
kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ / (42.1) Par.?
kṣi
PPP, comp.
∞ āyus
n.s.m.
ka
i.s.n.
bhū
3. sg., Pre. ind.
root
karman
i.s.n.
bhū
l.s.f.
mānava
n.s.m.
vipākaṃ karmaṇāṃ deva vaktum arhasyanindita // (42.2) Par.?
apare ca mahābhogā mandabhogāstathāpare / (43.1) Par.?
akulīnāstathā cānye kulīnāśca tathāpare // (43.2) Par.?
durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva / (44.1) Par.?
priyadarśāstathā cānye darśanād eva mānavāḥ // (44.2) Par.?
duṣprajñāḥ kecid ābhānti kecid ābhānti paṇḍitāḥ / (45.1) Par.?
mahāprajñāstathaivānye jñānavijñānadarśinaḥ // (45.2) Par.?
alpābādhāstathā kecinmahābādhāstathāpare / (46.1) Par.?
dṛśyante puruṣā deva tanme śaṃsitum arhasi // (46.2) Par.?
maheśvara uvāca / (47.1) Par.?
hanta te 'haṃ pravakṣyāmi devi karmaphalodayam / (47.2) Par.?
martyaloke narāḥ sarve yena svaṃ bhuñjate phalam // (47.3) Par.?
prāṇātipātī yo raudro daṇḍahastodyatastathā / (48.1) Par.?
nityam udyatadaṇḍaśca hanti bhūtagaṇānnaraḥ // (48.2) Par.?
nirdayaḥ sarvabhūtānāṃ nityam udvegakārakaḥ / (49.1) Par.?
api kīṭapipīlānām aśaraṇyaḥ sunirghṛṇaḥ // (49.2) Par.?
evaṃbhūto naro devi nirayaṃ pratipadyate / (50.1) Par.?
viparītastu dharmātmā rūpavān abhijāyate // (50.2) Par.?
nirayaṃ yāti hiṃsātmā yāti svargam ahiṃsakaḥ / (51.1) Par.?
yātanāṃ niraye raudrāṃ sa kṛcchrāṃ labhate naraḥ // (51.2) Par.?
atha cennirayāt tasmāt samuttarati karhicit / (52.1) Par.?
mānuṣyaṃ labhate cāpi hīnāyustatra jāyate // (52.2) Par.?
pāpena karmaṇā devi baddho hiṃsāratir naraḥ / (53.1) Par.?
apriyaḥ sarvabhūtānāṃ hīnāyur upajāyate // (53.2) Par.?
yastu śuklābhijātīyaḥ prāṇighātavivarjakaḥ / (54.1) Par.?
nikṣiptadaṇḍo nirdaṇḍo na hinasti kadācana // (54.2) Par.?
na ghātayati no hanti ghnantaṃ naivānumodate / (55.1) Par.?
sarvabhūteṣu sasneho yathātmani tathāpare // (55.2) Par.?
īdṛśaḥ puruṣotkarṣo devi devatvam aśnute / (56.1) Par.?
upapannān sukhān bhogān upāśnāti mudā yutaḥ // (56.2) Par.?
atha cenmānuṣe loke kadācid upapadyate / (57.1) Par.?
tatra dīrghāyur utpannaḥ sa naraḥ sukham edhate // (57.2) Par.?
evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām / (58.1) Par.?
prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ // (58.2) Par.?
Duration=0.19952487945557 secs.