Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4123
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vidradhivṛddhigulmanidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
vidradhi - Entstehung
bhuktaiḥ paryuṣitātyuṣṇarūkṣaśuṣkavidāhibhiḥ / (1.3) Par.?
jihmaśayyāviceṣṭābhis tais taiścāsṛkpradūṣaṇaiḥ // (1.4) Par.?
duṣṭatvaṅmāṃsamedo'sthisnāyvasṛkkaṇḍarāśrayaḥ / (2.1) Par.?
yaḥ śopho bahirantar vā mahāmūlo mahārujaḥ // (2.2) Par.?
vṛttaḥ syād āyato yo vā smṛtaḥ ṣoḍhā sa vidradhiḥ / (3.1) Par.?
doṣaiḥ pṛthak samuditaiḥ śoṇitena kṣatena ca // (3.2) Par.?
bāhyo 'tra tatra tatrāṅge dāruṇo grathitonnataḥ / (4.1) Par.?
āntaro dāruṇataro gambhīro gulmavad ghanaḥ // (4.2) Par.?
valmīkavat samucchrāyī śīghraghātyagniśastravat / (5.1) Par.?
nābhivastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇe // (5.2) Par.?
syād vṛkkayorapāne ca vātāt tatrātitīvraruk / (6.1) Par.?
vidradhi - symptome nach doṣa
śyāvāruṇaścirotthānapāko viṣamasaṃsthitiḥ // (6.2) Par.?
vyadhacchedabhramānāhaspandasarpaṇaśabdavān / (7.1) Par.?
raktatāmrāsitaḥ pittāt tṛṇmohajvaradāhavān // (7.2) Par.?
kṣiprotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt / (8.1) Par.?
sotkleśaśītakastambhajṛmbhārocakagauravaḥ // (8.2) Par.?
cirotthānavipākaśca saṃkīrṇaḥ saṃnipātataḥ / (9.1) Par.?
sāmarthyāccātra vibhajed bāhyābhyantaralakṣaṇam // (9.2) Par.?
kṛṣṇasphoṭāvṛtaḥ śyāvas tīvradāharujājvaraḥ / (10.1) Par.?
pittaliṅgo 'sṛjā bāhyaḥ strīṇām eva tathāntaraḥ // (10.2) Par.?
śastrādyairabhighātena kṣate vāpathyakāriṇaḥ / (11.1) Par.?
kṣatoṣmā vāyuvikṣiptaḥ saraktaṃ pittam īrayan // (11.2) Par.?
pittāsṛglakṣaṇaṃ kuryād vidradhiṃ bhūryupadravam / (12.1) Par.?
teṣūpadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ // (12.2) Par.?
nābhyāṃ hidhmā bhaved vastau mūtraṃ kṛcchreṇa pūti ca / (13.1) Par.?
śvāso yakṛti rodhas tu plīhnyucchvāsasya tṛṭ punaḥ // (13.2) Par.?
galagrahaśca klomni syāt sarvāṅgapragraho hṛdi / (14.1) Par.?
pramohas tamakaḥ kāso hṛdaye ghaṭṭanaṃ vyathā // (14.2) Par.?
kukṣipārśvāntarāṃsārtiḥ kukṣāvāṭopajanma ca / (15.1) Par.?
sakthnor graho vaṅkṣaṇayor vṛkkayoḥ kaṭipṛṣṭhayoḥ // (15.2) Par.?
pārśvayośca vyathā pāyau pavanasya nirodhanam / (16.1) Par.?
āmapakvavidagdhatvaṃ teṣāṃ śophavad ādiśet // (16.2) Par.?
nābherūrdhvaṃ mukhāt pakvāḥ prasravantyadhare gudāt / (17.1) Par.?
gudāsyān nābhijo vidyād doṣaṃ kledācca vidradhau // (17.2) Par.?
vidradhi - Prognose
yathāsvaṃ vraṇavat tatra vivarjyaḥ saṃnipātajaḥ / (18.1) Par.?
pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā // (18.2) Par.?
pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ / (19.1) Par.?
evam eva stanasirā vivṛtāḥ prāpya yoṣitām // (19.2) Par.?
vidradhi - an der Brust von schwangeren
sūtānāṃ garbhiṇīnāṃ vā sambhavecchvayathur ghanaḥ / (20.1) Par.?
stane sadugdhe 'dugdhe vā bāhyavidradhilakṣaṇaḥ // (20.2) Par.?
nāḍīnāṃ sūkṣmavaktratvāt kanyānāṃ na sa jāyate / (21.1) Par.?
vṛddhi - Entstehung
kruddho ruddhagatir vāyuḥ śophaśūlakaraścaran // (21.2) Par.?
muṣkau vaṅkṣaṇataḥ prāpya phalakośābhivāhinīḥ / (22.1) Par.?
prapīḍya dhamanīr vṛddhiṃ karoti phalakośayoḥ // (22.2) Par.?
doṣāsramedomūtrāntraiḥ sa vṛddhiḥ saptadhā gadaḥ / (23.1) Par.?
mūtrāntrajāvapyanilāddhetubhedas tu kevalam // (23.2) Par.?
vṛddhi - symptome
vātapūrṇadṛtisparśo rūkṣo vātād aheturuk / (24.1) Par.?
pakvodumbarasaṃkāśaḥ pittād dāhoṣmapākavān // (24.2) Par.?
kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino 'lparuk / (25.1) Par.?
kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktataḥ // (25.2) Par.?
kaphavan medasā vṛddhir mṛdus tālaphalopamaḥ / (26.1) Par.?
mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ // (26.2) Par.?
ambhobhiḥ pūrṇadṛtivat kṣobhaṃ yāti saruṅ mṛduḥ / (27.1) Par.?
mūtrakṛcchram adhastācca valayaṃ phalakośayoḥ // (27.2) Par.?
vātakopibhirāhāraiḥ śītatoyāvagāhanaiḥ / (28.1) Par.?
antravṛddhi
dhāraṇeraṇabhārādhvaviṣamāṅgapravartanaiḥ // (28.2) Par.?
kṣobhaṇaiḥ kṣubhito 'nyaiśca kṣudrāntrāvayavaṃ yadā / (29.1) Par.?
pavano viguṇīkṛtya svaniveśād adho nayet // (29.2) Par.?
kuryād vaṅkṣaṇasaṃdhistho granthyābhaṃ śvayathuṃ tadā / (30.1) Par.?
upekṣyamāṇasya ca muṣkavṛddhim ādhmānarukstambhavatīṃ sa vāyuḥ / (30.2) Par.?
prapīḍito 'ntaḥ svanavān prayāti pradhmāpayann eti punaśca muktaḥ // (30.3) Par.?
antravṛddhirasādhyo 'yaṃ vātavṛddhisamākṛtiḥ // (31.1) Par.?
gulma - Entstehung
rūkṣakṛṣṇāruṇasirātantujālagavākṣitaḥ / (32.1) Par.?
gulmo 'ṣṭadhā pṛthag doṣaiḥ saṃsṛṣṭair nicayaṃ gataiḥ // (32.2) Par.?
ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ / (33.1) Par.?
jvaracchardyatisārādyair vamanādyaiśca karmabhiḥ // (33.2) Par.?
karśito vātalānyatti śītaṃ vāmbu bubhukṣitaḥ / (34.1) Par.?
yaḥ pibatyanu cānnāni laṅghanaplavanādikam // (34.2) Par.?
sevate dehasaṃkṣobhi chardiṃ vā samudīrayet / (35.1) Par.?
anudīrṇām udīrṇān vā vātādīn na vimuñcati // (35.2) Par.?
snehasvedāvanabhyasya śodhanaṃ vā niṣevate / (36.1) Par.?
śuddho vāśu vidāhīni bhajate syandanāni vā // (36.2) Par.?
vātolbaṇās tasya malāḥ pṛthak kruddhā dviśo 'thavā / (37.1) Par.?
sarve vā raktayuktā vā mahāsroto'nuśāyinaḥ // (37.2) Par.?
ūrdhvādhomārgam āvṛtya kurvate śūlapūrvakam / (38.1) Par.?
sparśopalabhyaṃ gulmākhyam utplutaṃ granthirūpiṇam // (38.2) Par.?
gulma
karśanāt kaphaviṭpittair mārgasyāvaraṇena vā / (39.1) Par.?
vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyāt kāṭhinyam āgataḥ // (39.2) Par.?
svatantraḥ svāśraye duṣṭaḥ paratantraḥ parāśraye / (40.1) Par.?
piṇḍitatvād amūrto 'pi mūrtatvam iva saṃśritaḥ // (40.2) Par.?
gulma ityucyate vastinābhihṛtpārśvasaṃśrayaḥ / (41.1) Par.?
vātagulma
vātān manyāśiraḥśūlaṃ jvaraplīhāntrakūjanam // (41.2) Par.?
vyadhaḥ sūcyeva viṭsaṅgaḥ kṛcchrād ucchvasanaṃ muhuḥ / (42.1) Par.?
stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā // (42.2) Par.?
rūkṣakṛṣṇatvagāditvaṃ calatvād anilasya ca / (43.1) Par.?
anirūpitasaṃsthānasthānavṛddhikṣayavyathaḥ // (43.2) Par.?
pipīlikāvyāpta iva gulmaḥ sphurati tudyate / (44.1) Par.?
pittagulma
pittād dāho 'mlako mūrchāviḍbhedasvedatṛḍjvarāḥ // (44.2) Par.?
hāridratvaṃ tvagādyeṣu gulmaśca sparśanāsahaḥ / (45.1) Par.?
dūyate dīpyate soṣmā svasthānaṃ dahatīva ca // (45.2) Par.?
kaphāt staimityam aruciḥ sadanaṃ śiśirajvaraḥ / (46.1) Par.?
pīnasālasyahṛllāsakāsaśuklatvagāditāḥ // (46.2) Par.?
gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lparuk / (47.1) Par.?
svadoṣasthānadhāmānaḥ sve sve kāle ca rukkarāḥ // (47.2) Par.?
prāyas trayas tu dvandvotthā gulmāḥ saṃsṛṣṭalakṣaṇāḥ / (48.1) Par.?
sarvajas tīvrarugdāhaḥ śīghrapākī ghanonnataḥ // (48.2) Par.?
gulma - bei Frauen
so 'sādhyo raktagulmas tu striyā eva prajāyate / (49.1) Par.?
ṛtau vā navasūtā vā yadi vā yonirogiṇī // (49.2) Par.?
sevate vātalāni strī kruddhas tasyāḥ samīraṇaḥ / (50.1) Par.?
niruṇaddhyārtavaṃ yonyāṃ pratimāsam avasthitam // (50.2) Par.?
kukṣiṃ karoti tadgarbhaliṅgam āviṣkaroti ca / (51.1) Par.?
hṛllāsadaurhṛdastanyadarśanakṣāmatādikam // (51.2) Par.?
krameṇa vāyusaṃsargāt pittayonitayā ca tat / (52.1) Par.?
śoṇitaṃ kurute tasyā vātapittotthagulmajān // (52.2) Par.?
rukstambhadāhātīsāratṛḍjvarādīn upadravān / (53.1) Par.?
garbhāśaye ca sutarāṃ śūlaṃ duṣṭāsṛgāśraye // (53.2) Par.?
yonyāśca srāvadaurgandhyatodaspandanavedanāḥ / (54.1) Par.?
na cāṅgair garbhavad gulmaḥ sphuratyapi tu śūlavān // (54.2) Par.?
piṇḍībhūtaḥ sa evāsyāḥ kadācit spandate cirāt / (55.1) Par.?
na cāsyā vardhate kukṣir gulma eva tu vardhate // (55.2) Par.?
svadoṣasaṃśrayo gulmaḥ sarvo bhavati tena saḥ / (56.1) Par.?
pākaṃ cireṇa bhajate naiva vā vidradhiḥ punaḥ // (56.2) Par.?
pacyate śīghram atyarthaṃ duṣṭaraktāśrayatvataḥ / (57.1) Par.?
ataḥ śīghravidāhitvād vidradhiḥ so 'bhidhīyate // (57.2) Par.?
gulme 'ntarāśraye vastikukṣihṛtplīhavedanāḥ / (58.1) Par.?
agnivarṇabalabhraṃśo vegānāṃ cāpravartanam // (58.2) Par.?
ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk / (59.1) Par.?
vaivarṇyam avakāśasya bahirunnatatādhikam // (59.2) Par.?
ānāha
sāṭopam atyugrarujam ādhmānam udare bhṛśam / (60.1) Par.?
ūrdhvādhovātarodhena tam ānāhaṃ pracakṣate // (60.2) Par.?
aṣṭhīlā
ghano 'ṣṭhīlopamo granthiraṣṭhīlordhvaṃ samunnataḥ / (61.1) Par.?
pratyaṣṭhīlā
ānāhaliṅgas tiryak tu pratyaṣṭhīlā tadākṛtiḥ // (61.2) Par.?
pakvāśayād gudopasthaṃ vāyus tīvrarujaḥ prayān / (62.1) Par.?
tūṇī pratūṇī tu bhavet sa evāto viparyaye // (62.2) Par.?
udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni / (63.1) Par.?
āṭopam ādhmānam apaktiśaktim āsannagulmasya vadanti cihnam // (63.2) Par.?
Duration=0.28452396392822 secs.