Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8811
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
sa tu vājī samudrāntāṃ paryetya pṛthivīm imām / (1.2) Par.?
nivṛtto 'bhimukho rājan yena nāgāhvayaṃ puram // (1.3) Par.?
anugacchaṃśca tejasvī nivṛtto 'tha kirīṭabhṛt / (2.1) Par.?
yadṛcchayā samāpede puraṃ rājagṛhaṃ tadā // (2.2) Par.?
tam abhyāśagataṃ rājā jarāsaṃdhātmajātmajaḥ / (3.1) Par.?
kṣatradharme sthito vīraḥ samarāyājuhāva ha // (3.2) Par.?
tataḥ purāt sa niṣkramya rathī dhanvī śarī talī / (4.1) Par.?
meghasaṃdhiḥ padātiṃ taṃ dhanaṃjayam upādravat // (4.2) Par.?
āsādya ca mahātejā meghasaṃdhir dhanaṃjayam / (5.1) Par.?
bālabhāvānmahārāja provācedaṃ na kauśalāt // (5.2) Par.?
kim ayaṃ cāryate vājī strīmadhya iva bhārata / (6.1) Par.?
hayam enaṃ hariṣyāmi prayatasva vimokṣaṇe // (6.2) Par.?
adattānunayo yuddhe yadi tvaṃ pitṛbhir mama / (7.1) Par.?
kariṣyāmi tavātithyaṃ prahara praharāmi vā // (7.2) Par.?
ityuktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva / (8.1) Par.?
vighnakartā mayā vārya iti me vratam āhitam // (8.2) Par.?
bhrātrā jyeṣṭhena nṛpate tavāpi viditaṃ dhruvam / (9.1) Par.?
praharasva yathāśakti na manyur vidyate mama // (9.2) Par.?
ityuktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ / (10.1) Par.?
kirañ śarasahasrāṇi varṣāṇīva sahasradṛk // (10.2) Par.?
tato gāṇḍīvabhṛcchūro gāṇḍīvapreṣitaiḥ śaraiḥ / (11.1) Par.?
cakāra moghāṃstān bāṇān ayatnād bharatarṣabha // (11.2) Par.?
sa moghaṃ tasya bāṇaughaṃ kṛtvā vānaraketanaḥ / (12.1) Par.?
śarānmumoca jvalitān dīptāsyān iva pannagān // (12.2) Par.?
dhvaje patākādaṇḍeṣu rathayantre hayeṣu ca / (13.1) Par.?
anyeṣu ca rathāṅgeṣu na śarīre na sārathau // (13.2) Par.?
saṃrakṣyamāṇaḥ pārthena śarīre phalgunasya ha / (14.1) Par.?
manyamānaḥ svavīryaṃ tanmāgadhaḥ prāhiṇoccharān // (14.2) Par.?
tato gāṇḍīvabhṛcchūro māgadhena samāhataḥ / (15.1) Par.?
babhau vāsantika iva palāśaḥ puṣpito mahān // (15.2) Par.?
avadhyamānaḥ so 'bhyaghnanmāgadhaḥ pāṇḍavarṣabham / (16.1) Par.?
tena tasthau sa kauravya lokavīrasya darśane // (16.2) Par.?
savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ / (17.1) Par.?
hayāṃścakāra nirdehān sāratheśca śiro 'harat // (17.2) Par.?
dhanuścāsya mahaccitraṃ kṣureṇa pracakarta ha / (18.1) Par.?
hastāvāpaṃ patākāṃ ca dhvajaṃ cāsya nyapātayat // (18.2) Par.?
sa rājā vyathito vyaśvo vidhanur hatasārathiḥ / (19.1) Par.?
gadām ādāya kaunteyam abhidudrāva vegavān // (19.2) Par.?
tasyāpatata evāśu gadāṃ hemapariṣkṛtām / (20.1) Par.?
śaraiścakarta bahudhā bahubhir gṛdhravājitaiḥ // (20.2) Par.?
sā gadā śakalībhūtā viśīrṇamaṇibandhanā / (21.1) Par.?
vyālī nirmucyamāneva papātāsya sahasradhā // (21.2) Par.?
virathaṃ taṃ vidhanvānaṃ gadayā parivarjitam / (22.1) Par.?
naicchat tāḍayituṃ dhīmān arjunaḥ samarāgraṇīḥ // (22.2) Par.?
tata enaṃ vimanasaṃ kṣatradharme samāsthitam / (23.1) Par.?
sāntvapūrvam idaṃ vākyam abravīt kapiketanaḥ // (23.2) Par.?
paryāptaḥ kṣatradharmo 'yaṃ darśitaḥ putra gamyatām / (24.1) Par.?
bahvetat samare karma tava bālasya pārthiva // (24.2) Par.?
yudhiṣṭhirasya saṃdeśo na hantavyā nṛpā iti / (25.1) Par.?
tena jīvasi rājaṃstvam aparāddho 'pi me raṇe // (25.2) Par.?
iti matvā sa cātmānaṃ pratyādiṣṭaṃ sma māgadhaḥ / (26.1) Par.?
tathyam ityavagamyainaṃ prāñjaliḥ pratyapūjayat // (26.2) Par.?
tam arjunaḥ samāśvāsya punar evedam abravīt / (27.1) Par.?
āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ // (27.2) Par.?
ityuktaḥ sa tathetyuktvā pūjayāmāsa taṃ hayam / (28.1) Par.?
phalgunaṃ ca yudhāṃ śreṣṭhaṃ vidhivat sahadevajaḥ // (28.2) Par.?
tato yatheṣṭam agamat punar eva sa kesarī / (29.1) Par.?
tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān // (29.2) Par.?
tatra tatra ca bhūrīṇi mlecchasainyānyanekaśaḥ / (30.1) Par.?
vijigye dhanuṣā rājan gāṇḍīvena dhanaṃjayaḥ // (30.2) Par.?
Duration=0.19262099266052 secs.