Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4169
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam / (1.3) Par.?
aduṣṭaduṣṭaḥ pavanaḥ śarīrasya viśeṣataḥ // (1.4) Par.?
sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ / (2.1) Par.?
sraṣṭā dhātā vibhur viṣṇuḥ saṃhartā mṛtyurantakaḥ // (2.2) Par.?
tadaduṣṭau prayatnena yatitavyam ataḥ sadā / (3.1) Par.?
tasyoktaṃ doṣavijñāne karma prākṛtavaikṛtam // (3.2) Par.?
samāsād vyāsato doṣabhedīye nāma dhāma ca / (4.1) Par.?
pratyekaṃ pañcadhā cāro vyāpāraśceha vaikṛtam // (4.2) Par.?
tasyocyate vibhāgena sanidānaṃ salakṣaṇam / (5.1) Par.?
dhātukṣayakarair vāyuḥ kupyatyatiniṣevitaiḥ // (5.2) Par.?
caran srotaḥsu rikteṣu bhṛśaṃ tānyeva pūrayan / (6.1) Par.?
tebhyo 'nyadoṣapūrṇebhyaḥ prāpya vāvaraṇaṃ balī // (6.2) Par.?
tatra pakvāśaye kruddhaḥ śūlānāhāntrakūjanam / (7.1) Par.?
malarodhāśmavardhmārśastrikapṛṣṭhakaṭīgraham // (7.2) Par.?
karotyadharakāye ca tāṃs tān kṛcchrān upadravān / (8.1) Par.?
āmāśaye tṛḍvamathuśvāsakāsaviṣūcikāḥ // (8.2) Par.?
kaṇṭhoparodham udgārān vyādhīn ūrdhvaṃ ca nābhitaḥ / (9.1) Par.?
śrotrādiṣvindriyavadhaṃ tvaci sphuṭanarūkṣate // (9.2) Par.?
rakte tīvrā rujaḥ svāpaṃ tāpaṃ rāgaṃ vivarṇatām / (10.1) Par.?
arūṃṣyannasya viṣṭambham aruciṃ kṛśatāṃ bhramam // (10.2) Par.?
māṃsamedogato granthīṃs todāḍhyān karkaśāñchramam / (11.1) Par.?
gurvaṅgaṃ cātiruk stabdhaṃ muṣṭidaṇḍahatopamam // (11.2) Par.?
asthisthaḥ sakthisaṃdhyasthiśūlaṃ tīvraṃ balakṣayam / (12.1) Par.?
majjastho 'sthiṣu sauṣiryam asvapnaṃ saṃtatāṃ rujam // (12.2) Par.?
śukrasya śīghram utsargaṃ saṅgaṃ vikṛtim eva vā / (13.1) Par.?
tadvad garbhasya śukrasthaḥ sirāsvādhmānariktate // (13.2) Par.?
tatsthaḥ snāvasthitaḥ kuryād gṛdhrasyāyāmakubjatāḥ / (14.1) Par.?
vātapūrṇadṛtisparśaṃ śophaṃ saṃdhigato 'nilaḥ // (14.2) Par.?
prasāraṇākuñcanayoḥ pravṛttiṃ ca savedanām / (15.1) Par.?
sarvāṅgasaṃśrayas todabhedasphuraṇabhañjanam // (15.2) Par.?
stambhanākṣepaṇasvāpasaṃdhyākuñcanakampanam / (16.1) Par.?
ākṣepaka
yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhur muhuḥ // (16.2) Par.?
tadāṅgam ākṣipatyeṣa vyādhirākṣepakaḥ smṛtaḥ / (17.1) Par.?
adhaḥ pratihato vāyur vrajann ūrdhvaṃ hṛdāśritāḥ // (17.2) Par.?
nāḍīḥ praviśya hṛdayaṃ śiraḥ śaṅkhau ca pīḍayan / (18.1) Par.?
ākṣipet parito gātraṃ dhanurvaccāsya nāmayet // (18.2) Par.?
kṛcchrād ucchvasiti stabdhasrastamīlitadṛk tataḥ / (19.1) Par.?
kapota iva kūjecca niḥsaṃjñaḥ so 'patantrakaḥ // (19.2) Par.?
sa eva cāpatānākhyo mukte tu marutā hṛdi / (20.1) Par.?
aśnuvīta muhuḥ svāsthyaṃ muhurasvāsthyam āvṛte // (20.2) Par.?
garbhapātasamutpannaḥ śoṇitātisravotthitaḥ / (21.1) Par.?
abhighātasamutthaśca duścikitsyatamo hi saḥ // (21.2) Par.?
antara-/bāhya-āyāma
manye saṃstabhya vāto 'ntarāyacchan dhamanīr yadā / (22.1) Par.?
vyāpnoti sakalaṃ dehaṃ jatrurāyamyate tadā // (22.2) Par.?
antar dhanurivāṅgaṃ ca vegaiḥ stambhaṃ ca netrayoḥ / (23.1) Par.?
karoti jṛmbhāṃ daśanaṃ daśanānāṃ kaphodvamam // (23.2) Par.?
pārśvayor vedanāṃ vākyahanupṛṣṭhaśirograham / (24.1) Par.?
antarāyāma ityeṣa bāhyāyāmaśca tadvidhaḥ // (24.2) Par.?
dehasya bahirāyāmāt pṛṣṭhato nīyate śiraḥ / (25.1) Par.?
uraścotkṣipyate tatra kandharā cāvamṛdyate // (25.2) Par.?
danteṣvāsye ca vaivarṇyaṃ prasvedaḥ srastagātratā / (26.1) Par.?
bāhyāyāmaṃ dhanuḥṣkambhaṃ bruvate veginaṃ ca tam // (26.2) Par.?
vraṇāyāma
vraṇaṃ marmāśritaṃ prāpya samīraṇasamīraṇāt / (27.1) Par.?
vyāyacchanti tanuṃ doṣāḥ sarvām ā pādamastakam // (27.2) Par.?
tṛṣyataḥ pāṇḍugātrasya vraṇāyāmaḥ sa varjitaḥ / (28.1) Par.?
gate vege bhavet svāsthyaṃ sarveṣvākṣepakeṣu ca // (28.2) Par.?
hanusraṃsa
jihvātilekhanācchuṣkabhakṣaṇād abhighātataḥ / (29.1) Par.?
kupito hanumūlasthaḥ sraṃsayitvānilo hanū // (29.2) Par.?
karoti vivṛtāsyatvam athavā saṃvṛtāsyatām / (30.1) Par.?
hanusraṃsaḥ sa tena syāt kṛcchrāccarvaṇabhāṣaṇam // (30.2) Par.?
jihvāstambha
vāgvāhinīsirāsaṃstho jihvāṃ stambhayate 'nilaḥ / (31.1) Par.?
jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā // (31.2) Par.?
ardita/ekāyāma
śirasā bhāraharaṇād atihāsyaprabhāṣaṇāt / (32.1) Par.?
uttrāsavaktrakṣavathoḥ kharakārmukakarṣaṇāt // (32.2) Par.?
viṣamād upadhānācca kaṭhinānāṃ ca carvaṇāt / (33.1) Par.?
vāyur vivṛddhas tais taiśca vātalairūrdhvam āsthitaḥ // (33.2) Par.?
vakrīkaroti vaktrārdham uktaṃ hasitam īkṣitam / (34.1) Par.?
tato 'sya kampate mūrdhā vāksaṅgaḥ stabdhanetratā // (34.2) Par.?
dantacālaḥ svarabhraṃśaḥ śrutihāniḥ kṣavagrahaḥ / (35.1) Par.?
gandhājñānaṃ smṛter mohas trāsaḥ suptasya jāyate // (35.2) Par.?
niṣṭhīvaḥ pārśvato yāyād ekasyākṣṇo nimīlanam / (36.1) Par.?
jatrorūrdhvaṃ rujā tīvrā śarīrārdhe 'dhare 'pi vā // (36.2) Par.?
tam āhurarditaṃ kecid ekāyāmam athāpare / (37.1) Par.?
sirāgraha
raktam āśritya pavanaḥ kuryān mūrdhadharāḥ sirāḥ // (37.2) Par.?
rūkṣāḥ savedanāḥ kṛṣṇāḥ so 'sādhyaḥ syāt sirāgrahaḥ / (38.1) Par.?
gṛhītvārdhaṃ tanor vāyuḥ sirāḥ snāyūr viśoṣya ca // (38.2) Par.?
pakṣam anyataraṃ hanti saṃdhibandhān vimokṣayan / (39.1) Par.?
kṛtsno 'rdhakāyas tasya syād akarmaṇyo vicetanaḥ // (39.2) Par.?
ekāṅgarogaṃ taṃ kecid anye pakṣavadhaṃ viduḥ / (40.1) Par.?
sarvāṅgarogaṃ tadvacca sarvakāyāśrite 'nile // (40.2) Par.?
śuddhavātahataḥ pakṣaḥ kṛcchrasādhyatamo mataḥ / (41.1) Par.?
kṛcchras tvanyena saṃsṛṣṭo vivarjyaḥ kṣayahetukaḥ // (41.2) Par.?
daṇḍaka
āmabaddhāyanaḥ kuryāt saṃsthabhyāṅgaṃ kaphānvitaḥ / (42.1) Par.?
asādhyaṃ hatasarvehaṃ daṇḍavad daṇḍakaṃ marut // (42.2) Par.?
avabāhuka
aṃsamūlasthito vāyuḥ sirāḥ saṃkocya tatragāḥ / (43.1) Par.?
bāhupraspanditaharaṃ janayatyavabāhukam // (43.2) Par.?
talaṃ pratyaṅgulīnāṃ yā kaṇḍarā bāhupṛṣṭhataḥ / (44.1) Par.?
bāhuceṣṭāpaharaṇī viśvācī nāma sā smṛtā // (44.2) Par.?
kalāyakhañja
vāyuḥ kaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarām ākṣiped yadā / (45.1) Par.?
tadā khañjo bhavej jantuḥ paṅguḥ sakthnor dvayorapi // (45.2) Par.?
kampate gamanārambhe khañjann iva ca yāti yaḥ / (46.1) Par.?
kalāyakhañjaṃ taṃ vidyān muktasaṃdhiprabandhanam // (46.2) Par.?
śītoṣṇadravasaṃśuṣkagurusnigdhair niṣevitaiḥ / (47.1) Par.?
jīrṇājīrṇe tathāyāsasaṃkṣobhasvapnajāgaraiḥ // (47.2) Par.?
ūrustambha/āḍhyavāta
saśleṣmamedaḥpavanam āmam atyarthasaṃcitam / (48.1) Par.?
abhibhūyetaraṃ doṣam ūrū cet pratipadyate // (48.2) Par.?
sakthyasthīni prapūryāntaḥ śleṣmaṇā stimitena tat / (49.1) Par.?
tadā skabhnāti tenorū stabdhau śītāvacetanau // (49.2) Par.?
parakīyāviva gurū syātām atibhṛśavyathau / (50.1) Par.?
dhyānāṅgamardastaimityatandrāchardyarucijvaraiḥ // (50.2) Par.?
saṃyutau pādasadanakṛcchroddharaṇasuptibhiḥ / (51.1) Par.?
tam ūrustambham ityāhurāḍhyavātam athāpare // (51.2) Par.?
kroṣṭukaśiras
vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ / (52.1) Par.?
jñeyaḥ kroṣṭukaśīrṣaśca sthūlaḥ kroṣṭukaśīrṣavat // (52.2) Par.?
vātakaṇṭaka
ruk pāde viṣamanyaste śramād vā jāyate yadā / (53.1) Par.?
vātena gulpham āśritya tam āhur vātakaṇṭakam // (53.2) Par.?
gṛdhrasī
pārṣṇiṃ pratyaṅgulīnāṃ yā kaṇḍarā mārutārditā / (54.1) Par.?
sakthyutkṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate // (54.2) Par.?
viśvācī gṛdhrasī coktā khallis tīvrarujānvite / (55.1) Par.?
pādaharṣa
hṛṣyete caraṇau yasya bhavetāṃ ca prasuptavat // (55.2) Par.?
pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ / (56.1) Par.?
pādadāha
pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ // (56.2) Par.?
viśeṣataścaṅkramite pādadāhaṃ tam ādiśet // (57.1) Par.?
Duration=0.18418097496033 secs.