Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2292
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
jarāṃ prāpya yayātistu svapuraṃ prāpya caiva hi / (1.2) Par.?
putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadumityabravīddvijaḥ // (1.3) Par.?
yayātiruvāca / (2.1) Par.?
jarā valī ca māṃ tāta palitāni ca paryaguḥ / (2.2) Par.?
kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane // (2.3) Par.?
tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha / (3.1) Par.?
yauvanena tvadīyena careyaṃ viṣayānaham // (3.2) Par.?
pūrṇe varṣasahasre tu tvadīyaṃ yauvanaṃ tv aham / (4.1) Par.?
dattvā sampratipatsyāmi pāpmānaṃ jarayā saha // (4.2) Par.?
yaduruvāca / (5.1) Par.?
sitaśmaśrudharo dīno jarasā śithilīkṛtaḥ / (5.2) Par.?
valīsaṃtatagātraśca dudarśo durbalaḥ kṛśaḥ // (5.3) Par.?
aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvane / (6.1) Par.?
sahopajīvibhiścaiva tajjarāṃ nābhikāmaye // (6.2) Par.?
santi te bahavaḥ putrā mattaḥ priyatarā nṛpa / (7.1) Par.?
jarāṃ grahītuṃ dharmajña putramanyaṃ vṛṇīṣva vai // (7.2) Par.?
yayātiruvāca / (8.1) Par.?
yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi / (8.2) Par.?
pāpānmātulasambandhādduṣprajā te bhaviṣyati // (8.3) Par.?
turvaso pratipadyasva pāpmānaṃ jarayā saha / (9.1) Par.?
yauvanena careyaṃ vai viṣayāṃstava putraka // (9.2) Par.?
pūrṇe varṣasahasre nu punardāsyāmi yauvanam / (10.1) Par.?
tathaiva pratipatsyāmi pāpmānaṃ jarayā saha // (10.2) Par.?
turvasuruvāca / (11.1) Par.?
na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm / (11.2) Par.?
balarūpāntakaraṇīṃ buddhimānavināśinīm // (11.3) Par.?
yayātiruvāca / (12.1) Par.?
yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi / (12.2) Par.?
tasmātprajā samucchedaṃ turvaso tava yāsyati // (12.3) Par.?
saṃkīrṇāścoradharmeṣu pratilomacareṣu ca / (13.1) Par.?
piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi // (13.2) Par.?
gurudāraprasakteṣu tiryagyonirateṣu ca / (14.1) Par.?
paśudharmiṣu mleccheṣu pāpeṣu prabhaviṣyasi // (14.2) Par.?
śaunaka uvāca / (15.1) Par.?
evaṃ sa turvasuṃ śaptvā yayātiḥ sutamātmanaḥ / (15.2) Par.?
śarmiṣṭhāyāḥ sutaṃ jyeṣṭhaṃ druhyuṃ vacanamabravīt // (15.3) Par.?
yayātiruvāca / (16.1) Par.?
druhyo tvaṃ pratipadyasva varṇarūpavināśinīm / (16.2) Par.?
jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ prayacchatām // (16.3) Par.?
pūrṇe varṣasahasre tu te pradāsyāmi yauvanam / (17.1) Par.?
svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha // (17.2) Par.?
druhyuruvāca / (18.1) Par.?
na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam / (18.2) Par.?
na rāgaścāsya bhavati tajjarāṃ te na kāmaye // (18.3) Par.?
yayātiruvāca / (19.1) Par.?
yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi / (19.2) Par.?
taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit // (19.3) Par.?
naur upaplavasaṃcāro yatra nityaṃ bhaviṣyati / (20.1) Par.?
arājyabhojaśabdaṃ tvaṃ tatra prāpsyasi sānvayaḥ // (20.2) Par.?
yayātiruvāca / (21.1) Par.?
ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha / (21.2) Par.?
ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te // (21.3) Par.?
anur uvāca / (22.1) Par.?
jīrṇaḥ śiśurivādatte kāle'nnamaśuciryathā / (22.2) Par.?
na juhoti ca kāle'gniṃ tāṃ jarāṃ nābhikāmaye // (22.3) Par.?
yayātiruvāca / (23.1) Par.?
yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi / (23.2) Par.?
jarādoṣastvayokto yastasmāttvaṃ pratipadyase // (23.3) Par.?
prajāśca yauvanaṃ prāptā vinaśyanti hy ano tava / (24.1) Par.?
agnipraskandanagatastvaṃ cāpyevaṃ bhaviṣyasi // (24.2) Par.?
yayātiruvāca / (25.1) Par.?
pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha / (25.2) Par.?
tvaṃ me priyataraḥ putrastvaṃ varīyān bhaviṣyasi // (25.3) Par.?
jarā valī ca māṃ tāta palitāni ca paryaguḥ / (26.1) Par.?
kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane // (26.2) Par.?
kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava / (27.1) Par.?
pūrṇe varṣasahasre tu pratidāsyāmi yauvanam / (27.2) Par.?
svaṃ caiva pratipatsye'haṃ pāpmānaṃ jarayā saha // (27.3) Par.?
śaunaka uvāca / (28.1) Par.?
evamuktaḥ pratyuvāca pūruḥ pitaramañjasā / (28.2) Par.?
yathāttha tvaṃ mahārāja tatkariṣyāmi te vacaḥ // (28.3) Par.?
pratipatsyāmi te rājanpāpmānaṃ jarayā saha / (29.1) Par.?
gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān // (29.2) Par.?
jarayāhaṃ praticchanno vayorūpadharastava / (30.1) Par.?
yauvanaṃ bhavate dattvā cariṣyāmi yathecchayā // (30.2) Par.?
yayātiruvāca / (31.1) Par.?
pūro prīto'smi te vatsa varaṃ cemaṃ dadāmi te / (31.2) Par.?
sarvakāmasamṛddhārthā bhaviṣyati tava prajā // (31.3) Par.?
Duration=0.18121719360352 secs.