Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5444
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
gate maheśvare deve dagdhvā ca tripuraṃ kṣaṇāt / (1.2) Par.?
sadasyāha surendrāṇāṃ bhagavānpadmasaṃbhavaḥ // (1.3) Par.?
pitāmaha uvāca / (2.1) Par.?
saṃtyajya devadeveśaṃ liṅgamūrtimaheśvaram / (2.2) Par.?
tārapautro mahātejāstārakasya suto balī // (2.3) Par.?
tārakākṣo'pi ditijaḥ kamalākṣaś ca vīryavān / (3.1) Par.?
vidyunmālī ca daityeśaḥ anye cāpi sabāndhavāḥ // (3.2) Par.?
tyaktvā devaṃ mahādevaṃ māyayā ca hareḥ prabhoḥ / (4.1) Par.?
sarve vinaṣṭāḥ pradhvastāḥ svapuraiḥ purasaṃbhavaiḥ // (4.2) Par.?
tasmātsadā pūjanīyo liṅgamūrtiḥ sadāśivaḥ / (5.1) Par.?
yāvatpūjā sureśānāṃ tāvadeva sthitiryataḥ // (5.2) Par.?
pūjanīyaḥ śivo nityaṃ śraddhayā devapuṅgavaiḥ / (6.1) Par.?
sarvaliṅgamayo lokaḥ sarvaṃ liṅge pratiṣṭhitam // (6.2) Par.?
tasmāt sampūjayelliṅgaṃ ya icchetsiddhimātmanaḥ / (7.1) Par.?
sarve liṅgārcanādeva devā daityāś ca dānavāḥ // (7.2) Par.?
yakṣā vidyādharāḥ siddhā rākṣasāḥ piśitāśanāḥ / (8.1) Par.?
pitaro munayaścāpi piśācāḥ kinnarādayaḥ // (8.2) Par.?
arcayitvā liṅgamūrti saṃsiddhā nātra saṃśayaḥ / (9.1) Par.?
tasmālliṅgaṃ yajennityaṃ yena kenāpi vā surāḥ // (9.2) Par.?
paśavaś ca vayaṃ tasya devadevasya dhīmataḥ / (10.1) Par.?
paśutvaṃ ca parityajya kṛtvā pāśupataṃ tataḥ // (10.2) Par.?
pūjanīyo mahādevo liṅgamūrtiḥ sanātanaḥ / (11.1) Par.?
viśodhya caiva bhūtāni pañcabhiḥ praṇavaiḥ samam // (11.2) Par.?
prāṇāyāmaiḥ samāyuktaiḥ pañcabhiḥ surapuṅgavāḥ / (12.1) Par.?
caturbhiḥ praṇavaiścaiva prāṇāyāmaparāyaṇaiḥ // (12.2) Par.?
tribhiś ca praṇavairdevāḥ prāṇāyāmaistathāvidhaiḥ / (13.1) Par.?
dvidhā nyasya tathauṃkāraṃ prāṇāyāmaparāyaṇaḥ // (13.2) Par.?
tataścauṃkāram uccārya prāṇāpānau niyamya ca / (14.1) Par.?
jñānāmṛtena sarvāṅgānyāpūrya praṇavena ca // (14.2) Par.?
guṇatrayaṃ caturdhākhyam ahaṅkāraṃ ca suvratāḥ / (15.1) Par.?
tanmātrāṇi ca bhūtāni tathā buddhīndriyāṇi ca // (15.2) Par.?
karmendriyāṇi saṃśodhya puruṣaṃ yugalaṃ tathā / (16.1) Par.?
cidātmānaṃ tanuṃ kṛtvā cāgnirbhasmeti saṃspṛśet // (16.2) Par.?
vāyurbhasmeti ca vyoma tathāmbhaḥ pṛthivī tathā / (17.1) Par.?
triyāyuṣaṃ trisaṃdhyaṃ ca dhūlayed bhasitena yaḥ // (17.2) Par.?
sa yogī sarvatattvajño vrataṃ pāśupataṃ tvidam / (18.1) Par.?
bhavena pāśamokṣārthaṃ kathitaṃ devasattamāḥ // (18.2) Par.?
evaṃ pāśupataṃ kṛtvā sampūjya parameśvaram / (19.1) Par.?
liṅge purā mayā dṛṣṭe viṣṇunā ca mahātmanā // (19.2) Par.?
paśavo naiva jāyante varṣamātreṇa devatāḥ / (20.1) Par.?
asmābhiḥ sarvakāryāṇāṃ devamabhyarcya yatnataḥ // (20.2) Par.?
bāhye cābhyantare caiva manye kartavyamīśvaram / (21.1) Par.?
pratijñā mama viṣṇoś ca divyaiṣā surasattamāḥ // (21.2) Par.?
munīnāṃ ca na saṃdehas tasmāt sampūjayecchivam / (22.1) Par.?
sā hānistanmahacchidraṃ sa mohaḥ sā ca mūkatā // (22.2) Par.?
yatkṣaṇaṃ vā muhūrtaṃ vā śivamekaṃ na cintayet / (23.1) Par.?
bhavabhaktiparā ye ca bhavapraṇatacetasaḥ // (23.2) Par.?
bhavasaṃsmaraṇodyuktā na te duḥkhasya bhājanam / (24.1) Par.?
bhavanāni manojñāni divyamābharaṇaṃ striyaḥ // (24.2) Par.?
dhanaṃ vā tuṣṭiparyantaṃ śivapūjāvidheḥ phalam / (25.1) Par.?
ye vāñchanti mahābhogān rājyaṃ ca tridaśālaye / (25.2) Par.?
te'rcayantu sadā kālaṃ liṅgamūrtiṃ maheśvaram // (25.3) Par.?
hatvā bhittvā ca bhūtāni dagdhvā sarvamidaṃ jagat // (26.1) Par.?
yajedekaṃ virūpākṣaṃ na pāpaiḥ sa pralipyate / (27.1) Par.?
śailaṃ liṅgaṃ madīyaṃ hi sarvadevanamaskṛtam // (27.2) Par.?
ityuktvā pūrvamabhyarcya rudraṃ tribhuvaneśvaram / (28.1) Par.?
tuṣṭāva vāgbhir iṣṭābhir devadevaṃ triyaṃbakam // (28.2) Par.?
tadāprabhṛti śakrādyāḥ pūjayāmāsurīśvaram / (29.1) Par.?
sākṣātpāśupataṃ kṛtvā bhasmoddhūlitavigrahāḥ // (29.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaproktaliṅgārcanavidhir nāma trisaptatitamo 'dhyāyaḥ // (30.1) Par.?
Duration=0.10416483879089 secs.