Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5468
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathamasya pitā daityo hiraṇyākṣaḥ sudāruṇaḥ / (1.2) Par.?
viṣṇunā sūdito viṣṇur vārāhatvaṃ kathaṃ gataḥ // (1.3) Par.?
tasya śṛṅgaṃ maheśasya bhūṣaṇatvaṃ kathaṃ gatam / (2.1) Par.?
etatsarvaṃ viśeṣeṇa sūta vaktumihārhasi // (2.2) Par.?
sūta uvāca / (3.1) Par.?
hiraṇyakaśiporbhrātā hiraṇyākṣa iti smṛtaḥ / (3.2) Par.?
purāndhakāsureśasya pitā kālāntakopamaḥ // (3.3) Par.?
devāñjitvātha daityendro baddhvā ca dharaṇīmimām / (4.1) Par.?
nītvā rasātalaṃ cakre vandīm indīvaraprabhām // (4.2) Par.?
tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ / (5.1) Par.?
bādhitāstāḍitā baddhvā hiraṇyākṣeṇa tena vai // (5.2) Par.?
balinā daityamukhyena krūreṇa sudurātmanā / (6.1) Par.?
praṇamya śirasā viṣṇuṃ daityakoṭivimardanam // (6.2) Par.?
sarve vijñāpayāmāsurdharaṇībandhanaṃ hareḥ / (7.1) Par.?
śrutvaitadbhagavān viṣṇurdharaṇībandhanaṃ hariḥ // (7.2) Par.?
bhūtvā yajñavarāho 'sau yathā liṅgodbhave tathā / (8.1) Par.?
daityaiś ca sārdhaṃ daityendraṃ hiraṇyākṣaṃ mahābalam // (8.2) Par.?
daṃṣṭrāgrakoṭyā hatvainaṃ reje daityāntakṛtprabhuḥ / (9.1) Par.?
kalpādiṣu yathāpūrvaṃ praviśya ca rasātalam // (9.2) Par.?
ānīya vasudhāṃ devīmaṅkasthāmakarodbahiḥ / (10.1) Par.?
tatas tuṣṭāva deveśaṃ devadevaḥ pitāmahaḥ // (10.2) Par.?
śakrādyaiḥ sahito bhūtvā harṣagadgadayā girā / (11.1) Par.?
śāśvatāya varāhāya daṃṣṭriṇe daṇḍine namaḥ // (11.2) Par.?
nārāyaṇāya sarvāya brahmaṇe paramātmane / (12.1) Par.?
kartre dhartre dharāyāstu hartre devāriṇāṃ svayam / (12.2) Par.?
kartre netre surendrāṇāṃ śāstre ca sakalasya ca // (12.3) Par.?
tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ / (13.1) Par.?
tvayā kṛtaṃ sarvamidaṃ prasīda sureśa lokeśa varāha viṣṇo // (13.2) Par.?
tathaikadaṃṣṭrāgramukhāgrakoṭibhāgaikabhāgārdhatamena viṣṇo / (14.1) Par.?
hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ // (14.2) Par.?
tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre / (15.1) Par.?
dharādharaiḥ sarvajanaiḥ samudraiḥ surāsuraiḥ sevitacandravaktra // (15.2) Par.?
tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām / (16.1) Par.?
aho pradattastu varaḥ prasīda vāgdevatā vārijasaṃbhavāya // (16.2) Par.?
tava romṇi sakalāmareśvarā nayanadvaye śaśiravī padadvaye / (17.1) Par.?
nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ // (17.2) Par.?
jagatāṃ hitāya bhavatā vasuṃdharā bhagavan rasātalapuṭaṃ gatā tadā / (18.1) Par.?
abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro // (18.2) Par.?
iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ / (19.1) Par.?
vividhānvarān harimukhāttu labdhavān harinābhivārijadehabhṛt svayam // (19.2) Par.?
atha tāmuddhṛtāṃ tena dharāṃ devā munīśvarāḥ / (20.1) Par.?
mūrdhnyāropya namaścakruś cakriṇaḥ saṃnidhau tadā // (20.2) Par.?
anenaiva varāheṇa coddhṛtāsi varaprade / (21.1) Par.?
kṛṣṇenākliṣṭakāryeṇa śatahastena viṣṇunā // (21.2) Par.?
dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye / (22.1) Par.?
lokānāṃ dhāriṇī tvaṃ hi mṛttike hara pātakam // (22.2) Par.?
manasā karmaṇā vācā varade vārijekṣaṇe / (23.1) Par.?
tvayā hatena pāpena jīvāmastvatprasādataḥ // (23.2) Par.?
ityuktā sā tadā devī dharā devair athābravīt / (24.1) Par.?
varāhadaṃṣṭrābhinnāyāṃ dharāyāṃ mṛttikāṃ dvijāḥ // (24.2) Par.?
mantreṇānena yo bibhrat mūrdhni pāpātpramucyate / (25.1) Par.?
āyuṣmān balavān dhanyaḥ putrapautrasamanvitaḥ // (25.2) Par.?
kramādbhuvi divaṃ prāpya karmānte modate suraiḥ / (26.1) Par.?
atha deve gate tyaktvā varāhe kṣīrasāgaram // (26.2) Par.?
vārāharūpamanaghaṃ cacāla ca dharā punaḥ / (27.1) Par.?
tasya daṃṣṭrābharākrāntā devadevasya dhīmataḥ // (27.2) Par.?
yadṛcchayā bhavaḥ paśyan jagāma jagadīśvaraḥ / (28.1) Par.?
daṃṣṭrāṃ jagrāha dṛṣṭvā tāṃ bhūṣaṇārthamathātmanaḥ // (28.2) Par.?
dadhāra ca mahādevaḥ kūrcānte vai mahorasi / (29.1) Par.?
devāś ca tuṣṭuvuḥ sendrā devadevasya vaibhavam // (29.2) Par.?
dharā pratiṣṭhitā hyevaṃ devadevena līlayā / (30.1) Par.?
bhūtānāṃ saṃplave cāpi viṣṇoścaiva kalevaram // (30.2) Par.?
brahmaṇaś ca tathānyeṣāṃ devānāmapi līlayā / (31.1) Par.?
vibhuraṅgavibhāgena bhūṣito na yadi prabhuḥ // (31.2) Par.?
kathaṃ vimuktirviprāṇāṃ tasmāddaṃṣṭrī maheśvaraḥ // (32.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge varāhaprādurbhāvo nāma caturnavatitamo 'dhyāyaḥ // (33.1) Par.?
Duration=0.4347288608551 secs.