Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5543
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
pañca brahmāṇi me nandinnācakṣva gaṇasattama / (1.2) Par.?
śreyaḥkaraṇabhūtāni pavitrāṇi śarīriṇām // (1.3) Par.?
nandikeśvara uvāca / (2.1) Par.?
śivasyaiva svarūpāṇi pañca brahmāhvayāni te / (2.2) Par.?
kathayāmi yathātattvaṃ padmayoneḥ sutottama // (2.3) Par.?
sarvalokaikasaṃhartā sarvalokaikarakṣitā / (3.1) Par.?
sarvalokaikanirmātā pañcabrahmātmakaḥ śivaḥ // (3.2) Par.?
sarveṣāmeva lokānāṃ yadupādānakāraṇam / (4.1) Par.?
nimittakāraṇaṃ cāhuḥ sa śivaḥ pañcadhā smṛtaḥ // (4.2) Par.?
mūrtayaḥ pañca vikhyātāḥ pañca brahmāhvayāḥ parāḥ / (5.1) Par.?
sarvalokaśaraṇyasya śivasya paramātmanaḥ // (5.2) Par.?
kṣetrajñaḥ prathamā mūrtiḥ śivasya parameṣṭhinaḥ / (6.1) Par.?
bhoktā prakṛtivargasya bhogyasyeśānasaṃjñitaḥ // (6.2) Par.?
sthāṇostatpuruṣākhyā ca dvitīyā mūrtirucyate / (7.1) Par.?
prakṛtiḥ sā hi vijñeyā paramātmaguhātmikā // (7.2) Par.?
aghorākhyā tṛtīyā ca śaṃbhormūrtirgarīyasī / (8.1) Par.?
buddheḥ sā mūrtirityuktā dharmādyaṣṭāṅgasaṃyutā // (8.2) Par.?
caturthī vāmadevākhyā mūrtiḥ śaṃbhor garīyasī / (9.1) Par.?
ahaṅkārātmakatvena vyāpya sarvaṃ vyavasthitā // (9.2) Par.?
sadyojātāhvayā śaṃbhoḥ pañcamī mūrtirucyate / (10.1) Par.?
manastattvātmakatvena sthitā sarvaśarīriṣu // (10.2) Par.?
īśānaḥ paramo devaḥ parameṣṭhī sanātanaḥ / (11.1) Par.?
śrotrendriyātmakatvena sarvabhūteṣvavasthitaḥ // (11.2) Par.?
sthitastatpuruṣo devaḥ śarīreṣu śarīriṇām / (12.1) Par.?
tvagindriyātmakatvena tattvavidbhirudāhṛtaḥ // (12.2) Par.?
aghoro'pi mahādevaścakṣurātmatayā budhaiḥ / (13.1) Par.?
kīrtitaḥ sarvabhūtānāṃ śarīreṣu vyavasthitaḥ // (13.2) Par.?
jihvendriyātmakatvena vāmadevo'pi viśrutaḥ / (14.1) Par.?
aṅgabhājām aśeṣāṇām aṅgeṣu paridhiṣṭhitaḥ // (14.2) Par.?
ghrāṇendriyātmakatvena sadyojātaḥ smṛto budhaiḥ / (15.1) Par.?
prāṇabhājāṃ samastānāṃ vigraheṣu vyavasthitaḥ // (15.2) Par.?
sarveṣveva śarīreṣu prāṇabhājāṃ pratiṣṭhitaḥ / (16.1) Par.?
vāgindriyātmakatvena budhairīśāna ucyate // (16.2) Par.?
pāṇīndriyātmakatvena sthitastatpuruṣo budhaiḥ / (17.1) Par.?
ucyate vigraheṣveva sarvavigrahadhāriṇām // (17.2) Par.?
sarvavigrahiṇāṃ dehe hyaghoro'pi vyavasthitaḥ / (18.1) Par.?
pādendriyātmakatvena kīrtitas tattvavedibhiḥ // (18.2) Par.?
pāyvindriyātmakatvena vāmadevo vyavasthitaḥ / (19.1) Par.?
sarvabhūtanikāyānāṃ kāyeṣu munibhiḥ smṛtaḥ // (19.2) Par.?
upasthātmatayā devaḥ sadyojātaḥ sthitaḥ prabhuḥ / (20.1) Par.?
iṣyate vedaśāstrajñairdeheṣu prāṇadhāriṇām // (20.2) Par.?
īśānaṃ prāṇināṃ devaṃ śabdatanmātrarūpiṇam / (21.1) Par.?
ākāśajanakaṃ prāhurmunivṛndārakaprajāḥ // (21.2) Par.?
prāhustatpuruṣaṃ devaṃ sparśatanmātrakātmakam / (22.1) Par.?
samīrajanakaṃ prāhurbhagavantaṃ munīśvarāḥ // (22.2) Par.?
rūpatanmātrakaṃ devamaghoramapi ghorakam / (23.1) Par.?
prāhurvedavido mukhyā janakaṃ jātavedasaḥ // (23.2) Par.?
rasatanmātrarūpatvāt prathitaṃ tattvavedinaḥ / (24.1) Par.?
vāmadevam apāṃ prāhurjanakatvena saṃsthitam // (24.2) Par.?
sadyojātaṃ mahādevaṃ gandhatanmātrarūpiṇam / (25.1) Par.?
bhūmyātmānaṃ praśaṃsanti sarvatattvārthavedinaḥ // (25.2) Par.?
ākāśātmānam īśānam ādidevaṃ munīśvarāḥ / (26.1) Par.?
parameṇa mahattvena sambhūtaṃ prāhuradbhutam // (26.2) Par.?
prabhuṃ tatpuruṣaṃ devaṃ pavanaṃ pavanātmakam / (27.1) Par.?
samastalokavyāpitvāt prathitaṃ sūrayo viduḥ // (27.2) Par.?
athārcitatayā khyātamaghoraṃ dahanātmakam / (28.1) Par.?
kathayanti mahātmānaṃ vedavākyārthavedinaḥ // (28.2) Par.?
toyātmakaṃ mahādevaṃ vāmadevaṃ manoramam / (29.1) Par.?
jagatsaṃjīvanatvena kathitaṃ munayo viduḥ // (29.2) Par.?
viśvaṃbharātmakaṃ devaṃ sadyojātaṃ jagadgurum / (30.1) Par.?
carācaraikabhartāraṃ paraṃ kavivarā viduḥ // (30.2) Par.?
pañcabrahmātmakaṃ sarvaṃ jagatsthāvarajaṅgamam / (31.1) Par.?
śivānandaṃ tadityāhur munayas tattvadarśinaḥ // (31.2) Par.?
pañcaviṃśatitattvātmā prapañce yaḥ pradṛśyate / (32.1) Par.?
pañcabrahmātmakatvena sa śivo nānyatāṃ gataḥ // (32.2) Par.?
pañcaviṃśatitattvātmā pañcabrahmātmakaḥ śivaḥ / (33.1) Par.?
śreyo'rthibhir ato nityaṃ cintanīyaḥ prayatnataḥ // (33.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge pañcabrahmakathanaṃ nāma caturdaśo 'dhyāyaḥ // (34.1) Par.?
Duration=0.13691401481628 secs.