Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4913
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śirorogapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
śiro'bhitāpe 'nilaje vātavyādhividhiṃ caret / (1.3) Par.?
ghṛtam aktaśirā rātrau pibed uṣṇapayo'nupaḥ // (1.4) Par.?
māṣān kulatthān mudgān vā tadvat khāded ghṛtānvitān / (2.1) Par.?
tailaṃ tilānāṃ kalkaṃ vā kṣīreṇa saha pāyayet // (2.2) Par.?
piṇḍopanāhasvedāśca māṃsadhānyakṛtā hitāḥ / (3.1) Par.?
vātaghnadaśamūlādisiddhakṣīreṇa secanam // (3.2) Par.?
snigdhaṃ nasyaṃ tathā dhūmaḥ śiraḥśravaṇatarpaṇam / (4.1) Par.?
varaṇādau gaṇe kṣuṇṇe kṣīram ardhodakaṃ pacet // (4.2) Par.?
kṣīrāvaśiṣṭaṃ tacchītaṃ mathitvā sāram āharet / (5.1) Par.?
tato madhurakaiḥ siddhaṃ nasyaṃ tat pūjitaṃ haviḥ // (5.2) Par.?
varge 'tra pakvaṃ kṣīre ca peyaṃ sarpiḥ saśarkaram / (6.1) Par.?
kārpāsamajjā tvaṅ mustā sumanaḥkorakāṇi ca // (6.2) Par.?
nasyam uṣṇāmbupiṣṭāni sarvamūrdharujāpaham / (7.1) Par.?
śarkarākuṅkumaśṛtaṃ ghṛtaṃ pittāsṛganvaye // (7.2) Par.?
pralepaiḥ saghṛtaiḥ kuṣṭhakuṭilotpalacandanaiḥ / (8.1) Par.?
vātodrekabhayād raktaṃ na cāsminn avasecayet // (8.2) Par.?
ityaśāntau cale dāhaḥ kaphe ceṣṭo yathoditaḥ / (9.1) Par.?
ardhāvabhedake 'pyeṣā tathā doṣānvayāt kriyā // (9.2) Par.?
śirīṣabījāpāmārgamūlaṃ nasyaṃ viḍānvitam / (10.1) Par.?
sthirāraso vā lepe tu prapunnāṭo 'mlakalkitaḥ // (10.2) Par.?
sūryāvarte 'pi tasmiṃstu sirayāpahared asṛk / (11.1) Par.?
śiro'bhitāpe pittotthe snigdhasya vyadhayet sirām // (11.2) Par.?
śītāḥ śiromukhālepasekaśodhanavastayaḥ / (12.1) Par.?
jīvanīyaśṛte kṣīrasarpiṣī pānanasyayoḥ // (12.2) Par.?
kartavyaṃ raktaje 'pyetat pratyākhyāya ca śaṅkhake / (13.1) Par.?
śleṣmābhitāpe jīrṇājyasnehitaiḥ kaṭukair vamet // (13.2) Par.?
svedapralepanasyādyā rūkṣatīkṣṇoṣṇabheṣajaiḥ / (14.1) Par.?
śasyante copavāso 'tra nicaye miśram ācaret // (14.2) Par.?
kṛmije śoṇitaṃ nasyaṃ tena mūrchanti jantavaḥ / (15.1) Par.?
mattāḥ śoṇitagandhena niryānti ghrāṇavaktrayoḥ // (15.2) Par.?
sutīkṣṇanasyadhūmābhyāṃ kuryān nirharaṇaṃ tataḥ / (16.1) Par.?
viḍaṅgasvarjikādantīhiṅgugomūtrasādhitam // (16.2) Par.?
kaṭunimbeṅgudīpīlutailaṃ nasyaṃ pṛthak pṛthak / (17.1) Par.?
ajāmūtradrutaṃ nasyaṃ kṛmijit kṛmijit param // (17.2) Par.?
pūtimatsyayutaiḥ kuryāddhūmaṃ nāvanabheṣajaiḥ / (18.1) Par.?
kṛmibhiḥ pītaraktatvād raktam atra na nirharet // (18.2) Par.?
vātābhitāpavihitaḥ kampe dāhād vinā kramaḥ / (19.1) Par.?
nave janmottaraṃ jāte yojayed upaśīrṣake // (19.2) Par.?
vātavyādhikriyāṃ pakve karma vidradhicoditam / (20.1) Par.?
āmapakve yathāyogyaṃ vidradhipiṭikārbude // (20.2) Par.?
arūṃṣikā jalaukobhir hṛtāsrā nimbavāriṇā / (21.1) Par.?
siktā prabhūtalavaṇair limped aśvaśakṛdrasaiḥ // (21.2) Par.?
paṭolanimbapattrair vā saharidraiḥ sukalkitaiḥ / (22.1) Par.?
gomūtrajīrṇapiṇyākakṛkavākumalairapi // (22.2) Par.?
kapālabhṛṣṭaṃ kuṣṭhaṃ vā cūrṇitaṃ tailasaṃyutam / (23.1) Par.?
rūṃṣikālepanaṃ kaṇḍūkledadāhārtināśanam // (23.2) Par.?
mālatīcitrakāśvaghnanaktamālaprasādhitam / (24.1) Par.?
cācārūṃṣikayostailam abhyaṅgaḥ kṣuraghṛṣṭayoḥ // (24.2) Par.?
aśāntau śirasaḥ śuddhyai yateta vamanādibhiḥ / (25.1) Par.?
vidhyet sirāṃ dāruṇake lālāṭyāṃ śīlayen mṛjām // (25.2) Par.?
nāvanaṃ mūrdhavastiṃ ca lepayecca samākṣikaiḥ / (26.1) Par.?
priyālabījamadhukakuṣṭhamāṣaiḥ sasarṣapaiḥ // (26.2) Par.?
lākṣāśamyākapattraiḍagajadhātrīphalaistathā / (27.1) Par.?
koradūṣatṛṇakṣāravāriprakṣālanaṃ hitam // (27.2) Par.?
indralupte yathāsannaṃ sirāṃ viddhvā pralepayet / (28.1) Par.?
pracchāya gāḍhaṃ kāsīsamanohvātutthakoṣaṇaiḥ // (28.2) Par.?
vanyāmaratarubhyāṃ vā guñjāmūlaphalaistathā / (29.1) Par.?
tathā lāṅgalikāmūlaiḥ karavīrarasena vā // (29.2) Par.?
sakṣaudrakṣudravārtākasvarasena rasena vā / (30.1) Par.?
dhattūrakasya pattrāṇāṃ bhallātakarasena vā // (30.2) Par.?
athavā mākṣikahavistilapuṣpatrikaṇṭakaiḥ / (31.1) Par.?
tailāktā hastidantasya maṣī cācauṣadhaṃ param // (31.2) Par.?
śuklaromodgame tadvan maṣī meṣaviṣāṇajā / (32.1) Par.?
varjayed vāriṇā sekaṃ yāvad romasamudbhavaḥ // (32.2) Par.?
khalatau palite valyāṃ haridromni ca śodhitam / (33.1) Par.?
nasyavaktraśiro'bhyaṅgapradehaiḥ samupācaret // (33.2) Par.?
siddhaṃ tailaṃ bṛhatyādyair jīvanīyaiśca nāvanam / (34.1) Par.?
māsaṃ vā nimbajaṃ tailaṃ kṣīrabhuṅnāvayed yatiḥ // (34.2) Par.?
nīlīśirīṣakoraṇṭabhṛṅgasvarasabhāvitam / (35.1) Par.?
śelvakṣatilarāmāṇāṃ bījaṃ kākāṇḍakīsamam // (35.2) Par.?
piṣṭvājapayasā lohālliptād arkāṃśutāpitāt / (36.1) Par.?
tailaṃ srutaṃ kṣīrabhujo nāvanāt palitāntakṛt // (36.2) Par.?
kṣīrāt sāhacarād bhṛṅgarajasaḥ saurasād rasāt / (37.1) Par.?
prasthaistailasya kuḍavaḥ siddho yaṣṭīpalānvitaḥ // (37.2) Par.?
nasyaṃ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ / (38.1) Par.?
kṣīreṇa ślakṣṇapiṣṭau vā dugdhikākaravīrakau // (38.2) Par.?
utpāṭya palitaṃ deyāvāśaye palitāpahau / (39.1) Par.?
kṣīraṃ priyālaṃ yaṣṭyāhvaṃ jīvanīyo gaṇastilāḥ // (39.2) Par.?
kṛṣṇāḥ pralepo vaktrasya haridromavalīhitaḥ / (40.1) Par.?
tilāḥ sāmalakāḥ padmakiñjalko madhukaṃ madhu // (40.2) Par.?
bṛṃhayed rañjayeccaitat keśān mūrdhapralepanāt / (41.1) Par.?
māṃsī kuṣṭhaṃ tilāḥ kṛṣṇāḥ śārivā nīlam utpalam // (41.2) Par.?
kṣaudraṃ ca kṣīrapiṣṭāni keśasaṃvardhanam param / (42.1) Par.?
ayorajo bhṛṅgarajastriphalā kṛṣṇamṛttikā // (42.2) Par.?
sthitam ikṣurase māsaṃ samūlaṃ palitaṃ rajet / (43.1) Par.?
māṣakodravadhānyāmlair yavāgūṃstridinoṣitā // (43.2) Par.?
lohaśuklotkaṭā piṣṭā balākām api rañjayet / (44.1) Par.?
prapauṇḍarīkamadhukapippalīcandanotpalaiḥ // (44.2) Par.?
siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca / (45.1) Par.?
sarvān mūrdhagadān hanti palitāni ca śīlitam // (45.2) Par.?
varījīvantiniryāsapayobhir yamakaṃ pacet / (46.1) Par.?
jīvanīyaiśca tan nasyaṃ sarvajatrūrdhvarogajit // (46.2) Par.?
mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam / (47.1) Par.?
daśamūlabalārāsnāmadhukaistripalair yutam // (47.2) Par.?
jale paktvā ghṛtaprasthaṃ tasmin kṣīrasamaṃ pacet / (48.1) Par.?
kalkitair madhuradravyaiḥ sarvajatrūrdhvarogajit // (48.2) Par.?
tad abhyāsīkṛtaṃ pānavastyabhyañjananāvanaiḥ / (49.1) Par.?
etenaiva kaṣāyeṇa ghṛtaprasthaṃ vipācayet // (49.2) Par.?
caturguṇena payasā kalkairebhiśca kārṣikaiḥ / (50.1) Par.?
jīvantītriphalāmedāmṛdvīkarddhiparūṣakaiḥ // (50.2) Par.?
samaṅgācavikābhārgīkāśmarīkarkaṭāhvayaiḥ / (51.1) Par.?
ātmaguptāmahāmedātālakharjūramastakaiḥ // (51.2) Par.?
mṛṇālabisakharjūrayaṣṭīmadhukajīvakaiḥ / (52.1) Par.?
śatāvarīvidārīkṣubṛhatīśārivāyugaiḥ // (52.2) Par.?
mūrvāśvadaṃṣṭrarṣabhakaśṛṅgāṭakakaserukaiḥ / (53.1) Par.?
rāsnāsthirātāmalakīsūkṣmailāśaṭhipauṣkaraiḥ // (53.2) Par.?
punarnavātavakṣīrīkākolīdhanvayāsakaiḥ / (54.1) Par.?
madhūkākṣoṭavātāmamuñjātābhiṣukairapi // (54.2) Par.?
mahāmāyūram ityetan māyūrād adhikaṃ guṇaiḥ / (55.1) Par.?
dhātvindriyasvarabhraṃśaśvāsakāsārditāpaham // (55.2) Par.?
yonyasṛkśukradoṣeṣu śastaṃ vandhyāsutapradam / (56.1) Par.?
ākhubhiḥ kukkuṭair haṃsaiḥ śaśaiśceti prakalpayet // (56.2) Par.?
jatrūrdhvajānāṃ vyādhīnām ekatriṃśacchatadvayam / (57.1) Par.?
parasparam asaṃkīrṇaṃ vistareṇa prakāśitam // (57.2) Par.?
ūrdhvamūlam adhaḥśākham ṛṣayaḥ puruṣaṃ viduḥ / (58.1) Par.?
mūlaprahāriṇastasmād rogāñchīghrataraṃ jayet // (58.2) Par.?
sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ / (59.1) Par.?
tena tasyottamāṅgasya rakṣāyām ādṛto bhavet // (59.2) Par.?
Duration=0.37986302375793 secs.