Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4652
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
atraivodāharantīmam itihāsaṃ purātanam / (1.2) Par.?
kailāse pṛcchate bhaktyā ṣaṇmukhāya śivoditam // (1.3) Par.?
īśvara uvāca / (2.1) Par.?
pūrvaṃ tretāyuge skanda hato rāmeṇa rāvaṇaḥ / (2.2) Par.?
caturdaśa tadā koṭyo nihatā brahmarakṣasām // (2.3) Par.?
hateṣu teṣu vai tatra rakṣaṇāya divaukasām / (3.1) Par.?
mahānandas tadā jātastriṣu lokeṣu putraka // (3.2) Par.?
tataḥ sītāṃ samāsādya samaṃ vānarapuṃgavaiḥ / (4.1) Par.?
rāmo'pyayodhyām āyāto bharatena kṛtotsavaḥ / (4.2) Par.?
tasmai samarpayāmāsa sa rājyaṃ lakṣmaṇāgrajaḥ // (4.3) Par.?
tasminpraśāsati tato rājyaṃ nihatakaṇṭakam / (5.1) Par.?
kṛtakāryo 'tha hanumānkailāsam agāt purā // (5.2) Par.?
tato nandī pratīhāro rudrāṃśam api taṃ kapim / (6.1) Par.?
na ca saṃgamayāmāsa rudreṇāghaughahāriṇā // (6.2) Par.?
tena pṛṣṭastadā nandī kiṃ mayā pātakaṃ kṛtam / (7.1) Par.?
yena rudravapuḥ puṇyaṃ na paśyāmyambikānvitam // (7.2) Par.?
nandyuvāca / (8.1) Par.?
tvayāvataraṇaṃ cakre kapīndrāmarahetunā / (8.2) Par.?
tathāpi hi kṛtaṃ pāpam upabhogena śāmyati // (8.3) Par.?
hanumān uvāca / (9.1) Par.?
kiṃ mayākāri tatpāpaṃ nandindevārthakāriṇā / (9.2) Par.?
rākṣasāśca hatā duṣṭā viprayajñāṅgaghātinaḥ // (9.3) Par.?
tatas tadālāpakutūhalī haro nijāṃśabhājaṃ kapim ugratejasam / (10.1) Par.?
uvāca dvārāntaradattadṛṣṭiḥ puraḥsthitaṃ prekṣya kapīśvaraṃ punaḥ // (10.2) Par.?
īśvara uvāca / (11.1) Par.?
gaṅgā gayā kape revā yamunā ca sarasvatī / (11.2) Par.?
sarvapāpaharā nadyastāsu snānaṃ samācara // (11.3) Par.?
narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / (12.1) Par.?
somanāthasamīpasthaṃ tatra tvaṃ gaccha vānara // (12.2) Par.?
tatra snātvā mahāpāpaṃ gamiṣyati mamājñayā / (13.1) Par.?
utpatya vegāddhanumāñchrīrevādakṣiṇe taṭe // (13.2) Par.?
jagāma sumahānādastapaścakre suduṣkaram / (14.1) Par.?
tasya vai tapyamānasya rakṣovadhakṛtaṃ tamaḥ // (14.2) Par.?
vilīnaṃ pārtha kālena kiyateśaprasādataḥ / (15.1) Par.?
tato devaiḥ samaṃ devastattīrthamagamaddharaḥ // (15.2) Par.?
kapim āliṅgayāmāsa varaṃ tasmai pradattavān / (16.1) Par.?
adyaprabhṛti te tīrthaṃ bhaviṣyati na saṃśayaḥ // (16.2) Par.?
kapitīrthaṃ tato jātaṃ tasthau tatra svayaṃ haraḥ / (17.1) Par.?
hanūmanteśvaro nāmnā sarvahatyāharastadā // (17.2) Par.?
tatra tīrthe tu yaḥ snātvā bhaktyā liṅgaṃ prapūjayet / (18.1) Par.?
sarvapāpāni naśyanti harasya vacanaṃ yathā // (18.2) Par.?
tatrāsthīni vilīyante piṇḍadāne 'kṣayā gatiḥ / (19.1) Par.?
yat kiṃcid dīyate tatra taddhi koṭiguṇaṃ bhavet // (19.2) Par.?
hanumān apy ayodhyāyāṃ rāmaṃ draṣṭumathāgamat / (20.1) Par.?
cakāra kuśalapraśnaṃ svasvarūpaṃ nyavedayat // (20.2) Par.?
śrīrāma uvāca / (21.1) Par.?
kurvato devakāryaṃ te mama kāryaṃ ca kurvataḥ / (21.2) Par.?
tato 'ham api pāpīyāṃstapas tapsyāmyasaṃśayam // (21.3) Par.?
tatraiva dakṣiṇe kūle revāyāḥ pāpahāriṇi / (22.1) Par.?
caturviṃśativarṣāṇi tapastepe 'tha rāghavaḥ // (22.2) Par.?
jyotiṣmatīpurīsaṃsthaḥ śrīrevāsnānamācaran / (23.1) Par.?
tasya śuśrūṣaṇaṃ cakre lakṣmaṇo 'pi tadājñayā // (23.2) Par.?
sthāpayāmāsaturliṅge tau tadā rāmalakṣmaṇau / (24.1) Par.?
prabhāvāt satyatapaso revātīre mahāmatī / (24.2) Par.?
niṣpāpatāṃ tadā vīrau jagmatū rāmalakṣmaṇau // (24.3) Par.?
tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha / (25.1) Par.?
āgatya tīrthaṃ ca varaṃ dadau tadā nijāṃ kalāṃ tatra vimucya tīrthe // (25.2) Par.?
munibhiḥ sarvatīrthānāṃ kṣiptaṃ kumbhodakaṃ bhuvi / (26.1) Par.?
ekasthaṃ liṅganāmātha kalākumbhastathābhavat // (26.2) Par.?
kumbheśvara iti khyātastadā devagaṇārcitaḥ / (27.1) Par.?
rāmo 'pi pūjayāmāsa talliṅgaṃ devasevivatam // (27.2) Par.?
tato varaṃ dadau devo rāmakīrtyabhivṛddhaye / (28.1) Par.?
caturviṃśatime varṣe rāmo niṣpāpatāṃ gataḥ // (28.2) Par.?
yadā kanyāgataḥ paṅgurguruṇā sahito bhavet / (29.1) Par.?
tadeva devayātreyam iti devā jagurmudā // (29.2) Par.?
yathā godāvarītīrthe sarvatīrthaphalaṃ bhavet / (30.1) Par.?
tathātra revāsnānena liṅgānāṃ darśanairnṝṇām // (30.2) Par.?
kariṣyanty atra ye śrāddhaṃ pitṝṇāṃ narmadātaṭe / (31.1) Par.?
kumbheśvarasamīpasthās tatphalaṃ śṛṇu ṣaṇmukha // (31.2) Par.?
yāvanto romakūpāḥ syuḥ śarīre sarvadehinām / (32.1) Par.?
tāvad varṣapramāṇena pitṝṇām akṣayā gatiḥ // (32.2) Par.?
pṛthivyāṃ devatāḥ sarvāḥ sarvatīrthāni yāni tu / (33.1) Par.?
labhante tatphalaṃ martyā liṅgatrayavilokanāt // (33.2) Par.?
aputro labhate putraṃ nirdhano dhanamāpnuyāt / (34.1) Par.?
sarogo mucyate rogānnātra kāryā vicāraṇā // (34.2) Par.?
siṃharāśiṃ gate jīve yat syād godāvarīphalam / (35.1) Par.?
tad dvādaśaguṇaṃ skanda kumbheśvarasamīpataḥ // (35.2) Par.?
ye jānanti na paśyanti kumbhaśambhumumāpatim / (36.1) Par.?
narmadādakṣiṇe kūle teṣāṃ janma nirarthakam // (36.2) Par.?
yathā godāvarīyātrā kartavyā muniśāsanāt / (37.1) Par.?
caturviṃśatime varṣe tatheyaṃ devabhāṣitam // (37.2) Par.?
yāvaccandraśca sūryaśca yāvad vai divi tārakaḥ / (38.1) Par.?
tāvat tad akṣayaṃ dānaṃ revākumbheśvarāntike // (38.2) Par.?
mahādānāni deyāni tatra laukair vicakṣaṇaiḥ / (39.1) Par.?
godānamatra śaṃsanti sauvarṇaṃ rājataṃ tathā // (39.2) Par.?
yasyāḥ smaraṇamātreṇa naśyate pāpasañcayaḥ / (40.1) Par.?
snānena kiṃ punaḥ skanda brahmahatyāṃ vyapohati // (40.2) Par.?
tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryād yudhiṣṭhira / (41.1) Par.?
ekottaraṃ kulaśatam uddharecchivaśāsanāt // (41.2) Par.?
yāni kāni ca tīrthāni cāsamudrasarāṃsi ca / (42.1) Par.?
śivaliṅgārcanasyeha kalāṃ nārhanti ṣoḍaśīm // (42.2) Par.?
evaṃ devā varaṃ dattvā harīśvarapurogamāḥ / (43.1) Par.?
svasthānam agaman pūrvaṃ muktvā tannāma cottamam // (43.2) Par.?
tīrthasyāsya varaṃ dattvā sa rāmo lakṣmaṇāgrajaḥ / (44.1) Par.?
ayodhyāṃ praviveśāsau niṣpāpo narmadājalāt // (44.2) Par.?
sauvarṇīṃ ca tataḥ kṛtvā sītāṃ yajñaṃ cakāra saḥ / (45.1) Par.?
anumantrya munīṃllokāndevatāśca nijaṃ kulam // (45.2) Par.?
purā tretāyuge jātaṃ tattīrthaṃ skandanāmakam / (46.1) Par.?
niyamena tato lokaiḥ kartavyaṃ liṅgadarśanam // (46.2) Par.?
tāvat pāpāni deheṣu mahāpātakajānyapi / (47.1) Par.?
yāvanna prekṣate jantustattīrthaṃ devasevitam // (47.2) Par.?
te dhanyāste mahātmānas teṣāṃ janma sujīvitam / (48.1) Par.?
jyotiṣmatīpurīsaṃsthaṃ ye drakṣyanti haraṃ param // (48.2) Par.?
tasmānmohaṃ parityajya janair gantavyamādarāt / (49.1) Par.?
tīrthāśeṣaphalāvāptyai tīrthaṃ kumbheśvarāhvayam // (49.2) Par.?
mārkaṇḍeya uvāca / (50.1) Par.?
śrutveti śambhuvacasā sa ṣaḍānano 'tha natvā pituḥ padayugāmbujamādareṇa / (50.2) Par.?
samprāpya dakṣiṇataṭaṃ giriśasravantyāḥ kīśāgryarāmakalaśākhyaśivān dadarśa // (50.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapitīrtharāmeśvaralakṣmaṇeśvarakumbheśvaramāhātmyavarṇanaṃ nāma caturaśītitamo 'dhyāyaḥ // (51.1) Par.?
Duration=0.1874520778656 secs.