Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4693
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla ravitīrthamanuttamam / (1.2) Par.?
yatra devaḥ sahasrāṃśustapastaptvā divaṃ gataḥ // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
kathaṃ devo jagaddhātā sarvadevanamaskṛtaḥ / (2.2) Par.?
tapastapati deveśastāpaso bhāskaro raviḥ // (2.3) Par.?
ārādhyaḥ sarvabhūtānāṃ sarvadevaiśca pūjitaḥ / (3.1) Par.?
pratyakṣo dṛśyate loke sṛṣṭisaṃhārakārakaḥ // (3.2) Par.?
ādityatvaṃ kathaṃ prāptaḥ kathaṃ bhāskara ucyate / (4.1) Par.?
sarvametatsamāsena kathayasva mamānagha // (4.2) Par.?
mārkaṇḍeya uvāca / (5.1) Par.?
mahāpraśno mahārāja yastvayā paripṛcchitaḥ / (5.2) Par.?
tatsarvaṃ sampravakṣyāmi namaskṛtya svayambhuvam // (5.3) Par.?
āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam / (6.1) Par.?
apratarkyam avijñeyaṃ prasuptam iva sarvataḥ // (6.2) Par.?
tatas tejaśca divyaṃ ca taptapiṇḍamanuttamam / (7.1) Par.?
ākāśāttu yathaivolkā sṛṣṭihetor adhomukhī // (7.2) Par.?
tattejaso 'ntaḥ puruṣaḥ saṃjātaḥ sarvabhūṣitaḥ / (8.1) Par.?
sa śivo 'pāṇipādaśca yena sarvamidaṃ tatam // (8.2) Par.?
tasyotpannasya bhūtasya tejo rūpasya bhārata / (9.1) Par.?
paścātprajāpatirbhūyaḥ kālaḥ kālāntareṇa vai // (9.2) Par.?
agnirjātaḥ sa bhūtānāṃ manuṣyāsurarakṣasām / (10.1) Par.?
sarvadevādhidevaśca ādityastena cocyate // (10.2) Par.?
ādau tasya namaskāro 'nyeṣāṃ ca tadanantaram / (11.1) Par.?
kriyate daivataiḥ sarvaistena sarvairmaharṣibhiḥ // (11.2) Par.?
tisraḥ sandhyāstrayo devāḥ sāṃnidhyāḥ sūryamaṇḍale / (12.1) Par.?
namaskṛtena sūryeṇa sarve devā namaskṛtāḥ // (12.2) Par.?
na divā na bhaved rātriḥ ṣaṇmāsā dakṣiṇāyanam / (13.1) Par.?
ayanaṃ cottaraṃ cāpi bhāskareṇa vinā nṛpa // (13.2) Par.?
snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam / (14.1) Par.?
na vartate vinā sūryaṃ tena pūjyatamo raviḥ // (14.2) Par.?
śabdagāḥ śrutimukhyāśca brahmaviṣṇumaheśvarāḥ / (15.1) Par.?
pratyakṣo bhagavāndevo dṛśyate lokapāvanaḥ // (15.2) Par.?
utpattiḥ pralayasthānaṃ nidhānaṃ bījamavyayam / (16.1) Par.?
hetureko jagannātho nānyo vidyeta bhāskarāt // (16.2) Par.?
evamātmabhavaṃ kṛtvā jagatsthāvarajaṅgamam / (17.1) Par.?
lokānāṃ tu hitārthāya sthāpayed dharmapaddhatim // (17.2) Par.?
narmadātaṭamāśritya sthāpayitvātmanas tanum / (18.1) Par.?
sahasrāṃśuṃ nidhiṃ dhāmnāṃ jagāmākāśamavyayam // (18.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram / (19.1) Par.?
sahasrakiraṇaṃ devaṃ nāmamantravidhānataḥ // (19.2) Par.?
tena taptaṃ hutaṃ tena tena sarvamanuṣṭhitam / (20.1) Par.?
tena samyagvidhānena samprāptaṃ paramaṃ padam // (20.2) Par.?
te dhanyāste mahātmānasteṣāṃ janma sujīvitam / (21.1) Par.?
snātvā ye narmadātoye devaṃ paśyanti bhāskaram // (21.2) Par.?
tathā devasya rājendra ye kurvanti pradakṣiṇam / (22.1) Par.?
ananyabhaktyā satataṃ trirakṣarasamanvitāḥ // (22.2) Par.?
tena pūtaśarīrāste mantreṇa gatapātakāḥ / (23.1) Par.?
yatpuṇyaṃ ca bhavet teṣāṃ tadihaikamanāḥ śṛṇu // (23.2) Par.?
sasamudraguhā tena saśailavanakānanā / (24.1) Par.?
pradakṣiṇīkṛtā sarvā pṛthivī nātra saṃśayaḥ // (24.2) Par.?
mantramūlam idaṃ sarvaṃ trailokyaṃ sacarācaram / (25.1) Par.?
tena mantravihīnaṃ tu kāryaṃ loke na sidhyati // (25.2) Par.?
yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ / (26.1) Par.?
kāryārthaṃ naiva sidhyeta tathā karma hyamantrakam // (26.2) Par.?
bhasmahutaṃ pārtha yathā toyavivarjitam / (27.1) Par.?
niṣphalaṃ jāyate dānaṃ tathā mantravivarjitam // (27.2) Par.?
kāṣṭhapāṣāṇaloṣṭeṣu mṛnmayeṣu viśeṣataḥ / (28.1) Par.?
mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ // (28.2) Par.?
dvādaśābdānnamaskārādbhaktyā yallabhate phalam / (29.1) Par.?
mantrayuktanamaskārātsakṛttallabhate phalam // (29.2) Par.?
saṃkrāntau ca vyatīpāte ayane viṣuve tathā / (30.1) Par.?
narmadāyā jale snātvā yastu pūjayate ravim // (30.2) Par.?
dvādaśābdena yat pāpam ajñānajñānasaṃcitam / (31.1) Par.?
tatkṣaṇānnaśyate sarvaṃ vahninā tu tuṣaṃ yathā // (31.2) Par.?
candrasūryagrahe snātvā sopavāso jitendriyaḥ / (32.1) Par.?
tatrādityamukhaṃ dṛṣṭvā mucyate sarvakilbiṣaiḥ // (32.2) Par.?
māghamāse tu samprāpte saptamyāṃ nṛpasattama / (33.1) Par.?
sopavāso jitakrodha uṣitvā sūryamandire // (33.2) Par.?
prātaḥ snātvā vidhānena dadātyarghaṃ divākare / (34.1) Par.?
vidhinā mantrayuktena sa labhet puṇyamuttamam // (34.2) Par.?
pitṛdevamanuṣyāṇāṃ kṛtvā hyudakatarpaṇam / (35.1) Par.?
mandire devadevasya tataḥ pūjāṃ samācaret // (35.2) Par.?
gandhaiḥ puṣpaistathā dhūpairdīpanaivedyaśobhanaiḥ / (36.1) Par.?
pūjayitvā jagannāthaṃ tato mantramudīrayet // (36.2) Par.?
viṣṇuḥ śakro yamo dhātā mitro 'tha varuṇastathā / (37.1) Par.?
vivasvānsavitā pūṣā caṇḍāṃśurbharga eva ca // (37.2) Par.?
iti dvādaśanāmāni japankṛtvā pradakṣiṇām / (38.1) Par.?
yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu // (38.2) Par.?
daridro vyādhito mūko badhiro jaḍa eva ca / (39.1) Par.?
na bhavetsapta janmāni ityevaṃ śaṅkaro 'bravīt // (39.2) Par.?
evaṃ jñātvā vidhānena japanmantraṃ vicakṣaṇaḥ / (40.1) Par.?
ārādhayed raviṃ bhaktyā ya icchetpuṇyamuttamam // (40.2) Par.?
mantrahīnāṃ tu yaḥ kuryād bhaktiṃ devasya bhārata / (41.1) Par.?
sa viḍambati cātmānaṃ paśukīṭapataṅgavat // (41.2) Par.?
tatra tīrthe tu yaḥ kaścit tyajate dehamuttamam / (42.1) Par.?
sa gatastatra devaistu pūjyamāno maharṣibhiḥ // (42.2) Par.?
svecchayā suciraṃ kālamiha loke nṛpo bhavet // (43.1) Par.?
putrapautrasamāyukto hastyaśvarathasaṅkulaḥ / (44.1) Par.?
dāsīdāsaśatopeto jāyate vipule kule // (44.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ // (45.1) Par.?
Duration=0.23571681976318 secs.