Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): piṇḍa, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12608
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pārvaṇe śrāddhe kāmya ābhyudayika ekoddiṣṭe vā // (1.1) Par.?
brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā // (2.1) Par.?
vṛddhau phalabhūyastvam // (3.1) Par.?
na tvevaikaṃ sarveṣām // (4.1) Par.?
kāmam anādye // (5.1) Par.?
piṇḍair vyākhyātam // (6.1) Par.?
apaḥ pradāya // (7.1) Par.?
darbhān dviguṇabhugnān āsanaṃ pradāya // (8.1) Par.?
apaḥ pradāya // (9.1) Par.?
taijasāśmamayamṛnmayeṣu triṣu pātreṣv ekadravyeṣu vā darbhāntarhiteṣv apa āsicya // (10.1) Par.?
śaṃ no devīr abhiṣṭaya ity anumantritāsu tilān āvapati tilo 'si soma devatyo gosave devanirmitaḥ / (11.1) Par.?
pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti // (11.2) Par.?
prasavyena // (12.1) Par.?
itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam // (13.1) Par.?
tāḥ pratigrāhayiṣyaṃt sakṛt sakṛt svadhā arghyā iti // (14.1) Par.?
prasṛṣṭā anumantrayeta yā divyā āpaḥ pṛthivī saṃbabhūvur yā antarikṣyā uta pārthivīr yāḥ / (15.1) Par.?
hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti // (15.2) Par.?
noddharet prathamaṃ pātraṃ pitṝṇām arghyapātitam / (16.1) Par.?
āvṛtās tatra tiṣṭhanti pitaraḥ śaunako 'bravīt // (16.2) Par.?
etasmin kāle gandhamālyadhūpadīpācchādanānāṃ pradānam // (17.1) Par.?
uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti vā // (18.1) Par.?
pratyabhyanujñā kriyatāṃ kuruṣva kurv iti // (19.1) Par.?
athāgnau juhoti yathoktaṃ purastāt // (20.1) Par.?
abhyanujñāyāṃ pāṇiṣv eva vā // (21.1) Par.?
agnimukhā vai devāḥ pāṇimukhāḥ pitara iti ha brāhmaṇam // (22.1) Par.?
yadi pāṇiṣvācānteṣv anyad annam anudiśati // (23.1) Par.?
annam anne // (24.1) Par.?
sṛṣṭaṃ dattam ṛdhnukam iti // (25.1) Par.?
tṛptāñjñātvā madhumatīḥ śrāvayed akṣann amīmadanteti ca // (26.1) Par.?
sampannam iti pṛṣṭvā yad yad annam upayuktaṃ tat tat sthālīpākena saha piṇḍārtham uddhṛtya śeṣaṃ nivedayet // (27.1) Par.?
abhimate 'numate vā bhuktavatsv anācānteṣu piṇḍān nidadhyāt // (28.1) Par.?
ācānteṣveke // (29.1) Par.?
prakīryānnam upavīyoṃ svadhocyatām iti visṛjet // (30.1) Par.?
astu svadheti vā // (31.1) Par.?
Duration=0.087656021118164 secs.