Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7529
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āvedyārghyaṃ kuryāt // (1.1) Par.?
madhye 'gārasyodīcīnapratiṣevaṇā erakā upastṛṇāti // (2.1) Par.?
tāsv ahatāni bahuguṇāny uttaradaśāni vāsāṃsy āstīrya teṣvṛtvijaḥ prāṅmukhā upaviśanti // (3.1) Par.?
uttarapūrve deśe 'gārasya prākkūlān darbhān saṃstīrya teṣv arghyadravyāṇi saṃsādayati // (4.1) Par.?
yāvanta ṛtvijas tāvanti kāṃsyāni pātrāṇi sāpidhānāni tāvataḥ kūrcān // (5.1) Par.?
dvāvanyau parigrahaṇīyau kūrcau // (6.1) Par.?
dadhi madhu ghṛtam āpaḥ payo vastrayugāni kuṇḍalayugāni // (7.1) Par.?
yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyaṃ ceti // (8.1) Par.?
pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya kūrce kāṃsyaṃ nidhāya tiraḥpavitraṃ madhvānayati // (9.1) Par.?
dadhi payo vā dvitīyaṃ sa dvivṛt // (10.1) Par.?
ghṛtaṃ tṛtīyaṃ sa trivṛt // (11.1) Par.?
yad dvitīyaṃ taccaturthaṃ sa caturvṛt // (12.1) Par.?
āpaḥ pañcamīḥ sa pāṅktaḥ // (13.1) Par.?
varṣīyasā tejomayenāpidhāya nānāpuruṣā arghyadravyāṇyādadate anvag anusaṃvrajatāḥ // (14.1) Par.?
kūrcaḥ iti kūrcaṃ prāha // (15.1) Par.?
tat sukūrcaḥ itītaraḥ pratigṛhṇāti // (16.1) Par.?
taṃ pradakṣiṇaṃ paryasyodagāvṛtta upaviśati // (17.1) Par.?
purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti // (18.1) Par.?
athāsmā udapātram ādāya kūrcābhyāṃ parigṛhya pādyā āpa iti prāha // (19.1) Par.?
tā abhimantrayate āpaḥ pādāvanejanīr dviṣantaṃ nāśayantu me / (20.1) Par.?
asmin kule brahmavarcasy asāni iti // (20.2) Par.?
dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prasārayati / (21.1) Par.?
svayaṃ śūdrāya // (21.2) Par.?
strī prakṣālayati pumān abhiṣiñcati / (22.1) Par.?
viparītam ity eke // (22.2) Par.?
niyamāt patnīyajamānau jaṅghre dhāvayataḥ // (23.1) Par.?
avanektuḥ pāṇī saṃmṛśati mayi maho mayi bhago mayi bhargo mayi yaśaḥ iti // (24.1) Par.?
athāpa upaspṛśya mayīndriyaṃ vīryam ity uraḥpratyātmānaṃ pratyabhimṛśate // (25.1) Par.?
apo vrīhibhir yavair vā samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha // (26.1) Par.?
tā abhimantrayate āma āgād varcasā yaśasā saṃsṛja payasā tejasā ca / (27.1) Par.?
taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti // (27.2) Par.?
ekadeśam añjalāvānīyamānam anumantrayate virājo 'si virājo doham aśīya / (28.1) Par.?
mama padyāya virāja iti // (28.2) Par.?
atiśiṣṭāḥ parācīrninīyamānā anumantrayate samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata / (29.1) Par.?
acchidraḥ prajayā bhūyāsaṃ mā parāseci matpayaḥ iti // (29.2) Par.?
atha tathaiva kūrcābhyāṃ parigṛhyopastaraṇīyā āpa iti prāha // (30.1) Par.?
tāḥ pibati amṛtopastaraṇam asi iti // (31.1) Par.?
trir ācamet triḥ parimṛjet / (32.1) Par.?
dvir ity eke // (32.2) Par.?
ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyārghya iti prāha madhuparka iti vā // (33.1) Par.?
madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi / (34.1) Par.?
taṃ mā priyaṃ prajānāṃ kurvadhipatiṃ paśūnām iti // (34.2) Par.?
tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti // (35.1) Par.?
tasmiṃścit kiṃcid āpatitaṃ syāt tad aṅguṣṭhena ca mahānāmnyā copasaṃgṛhyemāṃ diśaṃ nirasyati neṣṭāv ṛddhiṃ kṛntāmi yā te ghorā tanūḥ / (36.1) Par.?
tayā tam āviśa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ iti // (36.2) Par.?
athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam / (37.1) Par.?
tenāha madhuno madhavyena parameṇānnādyena vīryeṇa paramo 'nnādo madhavyo 'sāni iti // (37.2) Par.?
triḥ prāśya trir anupibeccheṣaṃ ca kuryāt // (38.1) Par.?
ya ātmanaḥ śreyāṃsam icchet tasmai śeṣaṃ dadyād iti // (39.1) Par.?
ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyāpidhānīyā āpa iti prāha // (40.1) Par.?
tāḥ pibati amṛtāpidhānam asi iti // (41.1) Par.?
trir ācāmet triḥ parimṛjet / (42.1) Par.?
dvir ity eke // (42.2) Par.?
ācāntāyāpāvṛttāya gaur iti gāṃ prāha // (43.1) Par.?
tām anumantrayate gaur asyapahatapāpmāpa pāpmānaṃ nuda mama cāmuṣya ca ity upavettur nāma gṛhṇāti // (44.1) Par.?
nānā mahartvigbhyo gāḥ prāha // (45.1) Par.?
ekāṃ hotṛkebhyaḥ // (46.1) Par.?
sarvebhyo vaikām avibhavatvāt // (47.1) Par.?
yaḥ prāha tasmā upākaroty ekadeśaṃ vapāyai juhoti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ / (48.1) Par.?
śivā asmabhyam opadhīḥ kṛṇotu viśvacarṣaṇiḥ iti // (48.2) Par.?
ekadeśam upaharati tat prāśnāti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ / (49.1) Par.?
ariṣṭam asmākaṃ kṛṇotv asau brāhmaṇo brāhmaṇeṣu iti / (49.2) Par.?
atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ / (49.3) Par.?
pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa / (49.4) Par.?
pibatūdakaṃ tṛṇānyatta / (49.5) Par.?
om utsṛjata iti // (49.6) Par.?
tasyām utsṛṣṭāyāṃ meṣamajaṃ vālabhate // (50.1) Par.?
āraṇyena vā māṃsena // (51.1) Par.?
na tvevāmāṃso 'rghyaḥ syāt // (52.1) Par.?
aśaktau piṣṭānnaṃ saṃsidhyet // (53.1) Par.?
siddhe bhūtam iti prāha // (54.1) Par.?
tat subhūtam iti itaraḥ pratyāha // (55.1) Par.?
tad abhimantrayate bhūtaṃ subhūtaṃ sā virāṭ tan mā kṣāyi tan me 'śīya tan ma ūrjaṃ vā oṃ kalpayata iti // (56.1) Par.?
caturo nānāgotrān brāhmaṇān bhojayatety eva brūyāt // (57.1) Par.?
teṣu bhuktavatsvannamasmā upaharati // (58.1) Par.?
tat prāśnāti virāḍasi virāḍannaṃ virāḍ virājo mayi dhehi iti // (59.1) Par.?
bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt / (60.1) Par.?
ekadhanaṃ paṣṭhauhīṃ damyāv ity eke // (60.2) Par.?
prāṅmadhuparkād alaṃkaraṇam eke samāmananti // (61.1) Par.?
mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni // (62.1) Par.?
varaṇe 'gnyādheyaprabhṛtiṣu caiṣāmṛtvijaṃ smaret // (63.1) Par.?
tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti // (64.1) Par.?
saṃvatsaraparyāgatebhya etebhya evaṃ kuryāt vivāhe varāya // (65.1) Par.?
athartvigbhyaḥ karmaṇi karmaṇi dadāti // (66.1) Par.?
Duration=0.21906709671021 secs.