Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5546
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yaḥ pāpātmā yena saha saṃyujyate sa tasyaiva prāyaścittaṃ kuryāt // (1.1) Par.?
mṛtapañcanakhāt kūpād atyantopahatāccodakaṃ pītvā brāhmaṇas trirātram upavaset // (2.1) Par.?
dvyahaṃ rājanyaḥ // (3.1) Par.?
ekāhaṃ vaiśyaḥ // (4.1) Par.?
śūdro naktam // (5.1) Par.?
sarve cānte vratasya pañcagavyaṃ pibeyuḥ // (6.1) Par.?
pañcagavyaṃ pibecchūdro brāhmaṇas tu surāṃ pibet / (7.1) Par.?
ubhau tau narakaṃ yāto mahārauravasaṃjñitam // (7.2) Par.?
parvānārogyavarjam ṛtāv avagacchan patnīṃ trirātram upavaset // (8.1) Par.?
kūṭasākṣī brahmahatyāvrataṃ caret // (9.1) Par.?
anudakamūtrapurīṣakaraṇe sacailaṃ snānaṃ mahāvyāhṛtihomaśca // (10.1) Par.?
sūryābhyuditanirmuktaḥ sacailasnātaḥ sāvitryaṣṭaśatam āvartayet // (11.1) Par.?
śvasṛgālaviḍvarāhakharavānaravāyasapuṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇāyāmān kuryāt // (12.1) Par.?
vedāgnyutsādī triṣavaṇasnāyyadhaḥśāyī saṃvatsaraṃ sakṛdbhaikṣyeṇa varteta // (13.1) Par.?
samutkarṣānṛte guroścālīkanirbandhe tadākṣepaṇe ca māsaṃ payasā varteta // (14.1) Par.?
nāstiko nāstikavṛttiḥ kṛtaghnaḥ kūṭavyavahārī brāhmaṇavṛttighnaścaite saṃvatsaraṃ bhaikṣyeṇa varteran // (15.1) Par.?
parivittiḥ parivettā ca yayā ca parividyate dātā yājakaśca cāndrāyaṇaṃ kuryāt // (16.1) Par.?
prāṇibhūpuṇyasomavikrayī taptakṛcchram // (17.1) Par.?
ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam // (18.1) Par.?
śleṣmajatumadhūcchiṣṭaśaṅkhaśuktitrapusīsakṛṣṇalohaudumbarakhaḍgapātravikrayī cāndrāyaṇaṃ kuryāt // (19.1) Par.?
raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset // (20.1) Par.?
māṃsalavaṇalākṣākṣīravikrayī cāndrāyaṇaṃ kuryāt // (21.1) Par.?
taṃ ca bhūyaścopanayet // (22.1) Par.?
uṣṭreṇa khareṇa vā gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāmatrayam kuryāt // (23.1) Par.?
japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ / (24.1) Par.?
māsaṃ goṣṭhe payaḥ pītvā mucyate 'satpratigrahāt // (24.2) Par.?
ayājyayājanaṃ kṛtvā pareṣām antyakarma ca / (25.1) Par.?
abhicāram ahīnaṃ ca tribhiḥ kṛcchrair vyapohati // (25.2) Par.?
yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi / (26.1) Par.?
tāṃścārayitvā trīn kṛcchrān yathāvidhyupanāyayet // (26.2) Par.?
prāyaścittaṃ cikīrṣanti vikarmasthās tu ye dvijāḥ / (27.1) Par.?
brāhmaṇyācca parityaktās teṣām apyetad ādiśet // (27.2) Par.?
yad garhitenārjayanti karmaṇā brāhmaṇā dhanam / (28.1) Par.?
tasyotsargeṇa śudhyanti japyena tapasā tathā // (28.2) Par.?
vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame / (29.1) Par.?
snātakavratalope ca prāyaścittam abhojanam // (29.2) Par.?
avagūrya caret kṛcchram atikṛcchraṃ nipātane / (30.1) Par.?
kṛcchrātikṛcchraṃ kurvīta viprasyotpādya śoṇitam // (30.2) Par.?
enasvibhir nirṇiktair nārthaṃ kiṃcit samācaret / (31.1) Par.?
kṛtanirṇejanāṃścaitān na jugupseta dharmavit // (31.2) Par.?
bālaghnāṃśca kṛtaghnāṃśca viśuddhān api dharmataḥ / (32.1) Par.?
śaraṇāgatahantṝṃśca strīhantṝṃśca na saṃvaset // (32.2) Par.?
aśītir yasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ / (33.1) Par.?
prāyaścittārdham arhanti striyo rogiṇa eva ca // (33.2) Par.?
anuktaniṣkṛtīnāṃ tu pāpānām apanuttaye / (34.1) Par.?
śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet // (34.2) Par.?
Duration=0.076095104217529 secs.