Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7595
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
bhavatā kathitaḥ samyak sargaḥ svāyaṃbhuvastataḥ / (1.2) Par.?
brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ // (1.3) Par.?
tatreśvareśvaro devo varṇibhirdharmatatparaiḥ / (2.1) Par.?
jñānayogaratair nityam ārādhyaḥ kathitastvayā // (2.2) Par.?
tadvadāśeṣasaṃsāraduḥkhanāśam anuttamam / (3.1) Par.?
jñānaṃ brahmaikaviṣayaṃ yena paśyema tatparam // (3.2) Par.?
tvaṃ hi nārāyaṇātsākṣāt kṛṣṇadvaipāyanāt prabho / (4.1) Par.?
avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ // (4.2) Par.?
śrutvā munīnāṃ tad vākyaṃ kṛṣṇadvaipāyanaṃ prabhum / (5.1) Par.?
sūtaḥ paurāṇikaḥ smṛtvā bhāṣituṃ hyupacakrame // (5.2) Par.?
athāsminnantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam / (6.1) Par.?
ājagāma muniśreṣṭhā yatra satraṃ samāsate // (6.2) Par.?
taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim / (7.1) Par.?
vyāsaṃ kamalapatrākṣaṃ praṇemurdvijapuṅgavāḥ // (7.2) Par.?
papāta daṇḍavad bhūmau dṛṣṭvāsau romaharṣaṇaḥ / (8.1) Par.?
pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat // (8.2) Par.?
pṛṣṭāste 'nāmayaṃ viprāḥ śaunakādyā mahāmunim / (9.1) Par.?
samāśvāsyāsanaṃ tasmai tadyogyaṃ samakalpayan // (9.2) Par.?
athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ / (10.1) Par.?
kaccinna tapaso hāniḥ svādhyāyasya śrutasya ca // (10.2) Par.?
tataḥ sa sūtaḥ svaguruṃ praṇamyāha mahāmunim / (11.1) Par.?
jñānaṃ tad brahmaviṣayaṃ munīnāṃ vaktumarhasi // (11.2) Par.?
ime hi munayaḥ śāntāstāpasā dharmatatparāḥ / (12.1) Par.?
śuśrūṣā jāyate caiṣāṃ vaktumarhasi tattvataḥ // (12.2) Par.?
jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam / (13.1) Par.?
munīnāṃ vyāhṛtaṃ pūrvaṃ viṣṇunā kūrmarūpiṇā // (13.2) Par.?
śrutvā sūtasya vacanaṃ muniḥ satyavatīsutaḥ / (14.1) Par.?
praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham // (14.2) Par.?
vyāsa uvāca / (15.1) Par.?
vakṣye devo mahādevaḥ pṛṣṭo yogīśvaraiḥ purā / (15.2) Par.?
sanatkumārapramukhaiḥ svayaṃ yatsamabhāṣata // (15.3) Par.?
sanatkumāraḥ sanakastathaiva ca sanandanaḥ / (16.1) Par.?
aṅgirā rudrasahito bhṛguḥ paramadharmavit // (16.2) Par.?
kaṇādaḥ kapilo yogī vāmadevo mahāmuniḥ / (17.1) Par.?
śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ // (17.2) Par.?
parasparaṃ vicāryaite saṃśayāviṣṭacetasaḥ / (18.1) Par.?
taptavantastapo ghoraṃ puṇye badarikāśrame // (18.2) Par.?
apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim / (19.1) Par.?
nārāyaṇamanādyantaṃ nareṇa sahitaṃ tadā // (19.2) Par.?
saṃstūya vividhaiḥ stotraiḥ sarve vedasamudbhavaiḥ / (20.1) Par.?
praṇemurbhaktisaṃyuktā yogino yogavittamam // (20.2) Par.?
vijñāya vāñchitaṃ teṣāṃ bhagavānapi sarvavit / (21.1) Par.?
prāha gambhīrayā vācā kimarthaṃ tapyate tapaḥ // (21.2) Par.?
abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam / (22.1) Par.?
sākṣānnārāyaṇaṃ devamāgataṃ siddhisūcakam // (22.2) Par.?
vayaṃ saṃśayamāpannāḥ sarve vai brahmavādinaḥ / (23.1) Par.?
bhavantamekaṃ śaraṇaṃ prapannāḥ puruṣottamam // (23.2) Par.?
tvaṃ hi tad vettha paramaṃ sarvajño bhagavānṛṣiḥ / (24.1) Par.?
nārāyaṇaḥ svayaṃ sākṣāt purāṇo 'vyaktapūruṣaḥ // (24.2) Par.?
nahyanyo vidyate vettā tvāmṛte parameśvara / (25.1) Par.?
śuśrūṣāsmākamakhilaṃ saṃśayaṃ chettumarhasi // (25.2) Par.?
kiṃkāraṇam idaṃ kṛtsnaṃ ko 'nusaṃsarate sadā / (26.1) Par.?
kaścidātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ // (26.2) Par.?
kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati / (27.1) Par.?
kiṃ tat parataraṃ brahma sarvaṃ no vaktumarhasi // (27.2) Par.?
evamukte tu munayaḥ prāpaśyan puruṣottamam / (28.1) Par.?
vihāya tāpasaṃ rūpaṃ saṃsthitaṃ svena tejasā // (28.2) Par.?
vibhrājamānaṃ vimalaṃ prabhāmaṇḍalamaṇḍitam / (29.1) Par.?
śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham // (29.2) Par.?
śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam / (30.1) Par.?
na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā // (30.2) Par.?
tadantare mahādevaḥ śaśāṅkāṅkitaśekharaḥ / (31.1) Par.?
prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ // (31.2) Par.?
nirīkṣya te jagannāthaṃ trinetraṃ candrabhūṣaṇam / (32.1) Par.?
tuṣṭaburhṛṣṭamanaso bhaktyā taṃ parameśvaram // (32.2) Par.?
jayeśvara mahādeva jaya bhūtapate śiva / (33.1) Par.?
jayāśeṣamunīśāna tapasābhiprapūjita // (33.2) Par.?
sahasramūrte viśvātman jagadyantrapravartaka / (34.1) Par.?
jayānanta jagajjanmatrāṇasaṃhārakāraṇa // (34.2) Par.?
sahasracaraṇeśāna śaṃbho yogīndravandita / (35.1) Par.?
jayāmbikāpate deva namaste parameśvara // (35.2) Par.?
saṃstuto bhagavānīśastryambako bhaktavatsalaḥ / (36.1) Par.?
samāliṅgya hṛṣīkeśaṃ prāha gambhīrayā girā // (36.2) Par.?
kimarthaṃ puṇḍarīkākṣa munīndrā brahmavādinaḥ / (37.1) Par.?
imaṃ samāgatā deśaṃ kiṃ vā kāryaṃ mayācyuta // (37.2) Par.?
ākarṇya bhagavadvākyaṃ devadevo janārdanaḥ / (38.1) Par.?
prāha devo mahādevaṃ prasādābhimukhaṃ sthitam // (38.2) Par.?
ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ / (39.1) Par.?
abhyāgatā māṃ śaraṇaṃ samyagdarśanakāṅkṣiṇaḥ // (39.2) Par.?
yadi prasanno bhagavān munīnāṃ bhāvitātmanām / (40.1) Par.?
sannidhau mama tajjñānaṃ divyaṃ vaktumihārhasi // (40.2) Par.?
tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva / (41.1) Par.?
tatastvamātmanātmānaṃ munīndrebhyaḥ pradarśaya // (41.2) Par.?
evamuktvā hṛṣīkeśaḥ provāca munipuṅgavān / (42.1) Par.?
pradarśayan yogasiddhiṃ nirīkṣya vṛṣabhadhvajam // (42.2) Par.?
saṃdarśanānmaheśasya śaṅkarasyātha śūlinaḥ / (43.1) Par.?
kṛtārthaṃ svayamātmānaṃ jñātumarhatha tattvataḥ // (43.2) Par.?
praṣṭumarhatha viśveśaṃ pratyakṣaṃ purataḥ sthitam / (44.1) Par.?
mamaiva sannidhāveṣa yathāvad vaktumīśvaraḥ // (44.2) Par.?
niśamya viṣṇuvacanaṃ praṇamya vṛṣabhadhvajam / (45.1) Par.?
sanatkumārapramukhāḥ pṛcchanti sma maheśvaram // (45.2) Par.?
athāsminnantare divyamāsanaṃ vimalaṃ śivam / (46.1) Par.?
kimapyacintyaṃ gaganādīśvarārhaṃ samudbabhau // (46.2) Par.?
tatrāsasāda yogātmā viṣṇunā saha viśvakṛt / (47.1) Par.?
tejasā pūrayan viśvaṃ bhāti devo maheśvaraḥ // (47.2) Par.?
taṃ te devādideveśaṃ śaṅkaraṃ brahmavādinaḥ / (48.1) Par.?
vibhrājamānaṃ vimale tasmin dadṛśurāsane // (48.2) Par.?
yaṃ prapaśyanti yogasthāḥ svātmanyātmānamīśvaram / (49.1) Par.?
ananyatejasaṃ śāntaṃ śivaṃ dadṛśire kila // (49.2) Par.?
yataḥ prasūtirbhūtānāṃ yatraitat pravilīyate / (50.1) Par.?
tamāsanasthaṃ bhūtānāmīśaṃ dadṛśire kila // (50.2) Par.?
yadantarā sarvametad yato 'bhinnamidaṃ jagat / (51.1) Par.?
savāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila // (51.2) Par.?
provāca pṛṣṭo bhagavān munīnāṃ parameśvaraḥ / (52.1) Par.?
nirīkṣya puṇḍarīkākṣaṃ svātmayogamanuttamam // (52.2) Par.?
tacchṛṇudhvaṃ yathānyāyamucyamānaṃ mayānaghāḥ / (53.1) Par.?
praśāntamānasāḥ sarve jñānamīśvarabhāṣitam // (53.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu prathamo 'dhyāyaḥ // (54.1) Par.?
Duration=0.24998903274536 secs.