Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7024
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
om namo buddhāya / (1.1) Par.?
yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra / (1.2) Par.?
yad
n.s.m.
sarvathā
indecl.
sarva
comp.
∞ han
PPP, comp.
∞ andhakāra
n.s.m.
∞ paṅka
ab.s.m.
∞ jagant
ac.s.n.
∞ uddhṛ
3. sg., Perf.
← tad (1.3) [acl (2)]
tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmyabhidharmakośam // (1.3) Par.?
tad
d.s.m.
→ uddhṛ (1.2) [acl]
namaskṛ
Abs., indecl.
yathā
indecl.
∞ artha
comp.
∞ śāstra
l.s.n.
śāstra
ac.s.n.
pravac
1. sg., Fut.
root
∞ abhidharmakośa
ac.s.m.
prajñāmalā sānucarābhidharmaḥ tatprāptaye yāpi ca yacca śāstram / (2.1) Par.?
tasyārthato'smin samanupraveśāt sa cāśrayo 'syetyabhidharmakośam // (2.2) Par.?
dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye'bhyupāyaḥ / (3.1) Par.?
kleśaiśca bhramati bhavārṇave'tra lokastaddhetorata uditaḥ kilaiṣa śāstrā // (3.2) Par.?
sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ / (4.1) Par.?
sāsravāḥ āsravāsteṣu yasmāt samanuśerate // (4.2) Par.?
anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam / (5.1) Par.?
ākāśaṃ dvau nirodhau ca tatrākāśam anāvṛtiḥ // (5.2) Par.?
pratisaṃkhyānirodho yo visaṃyogaḥ pṛthak pṛthak / (6.1) Par.?
utpādātyantavighno'nyo nirodho'pratisaṃkhyayā // (6.2) Par.?
te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam / (7.1) Par.?
ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ // (7.2) Par.?
ye sāsravā upādānaskandhāste saraṇā api / (8.1) Par.?
duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te // (8.2) Par.?
rūpaṃ pañcendriyāṇyarthāḥ pañcāvijñaptireva ca / (9.1) Par.?
tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ // (9.2) Par.?
rūpaṃ dvidhā viṃśatidhā śabdastvaṣṭavidhaḥ rasaḥ / (10.1) Par.?
ṣoḍhā caturvidho gandhaḥ spṛśyamekādaśātmakam // (10.2) Par.?
vikṣiptācittakasyāpi yo'nubandhaḥ śubhāśubhaḥ / (11.1) Par.?
mahābhūtānyupādāya sa hyavijñaptirucyate // (11.2) Par.?
bhūtāni pṛthividhāturaptejovāyudhātavaḥ / (12.1) Par.?
dhṛtyādikarmasaṃsiddhāḥ kharasnehoṣṇateraṇāḥ // (12.2) Par.?
pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā / (13.1) Par.?
āpastejaśca vāyustu dhātureva tathāpi ca // (13.2) Par.?
indriyārthāsta eveṣṭā daśāyatanadhātavaḥ / (14.1) Par.?
vedanānubhavaḥ saṃjñā nimittodgrahaṇātmikā // (14.2) Par.?
caturbhyo'nye tu saṃskāraskandhaḥ ete punastrayaḥ / (15.1) Par.?
dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ // (15.2) Par.?
vijñānaṃ prativijñaptiḥ mana āyatanaṃ ca tat / (16.1) Par.?
dhātavaḥ sapta ca matāḥ ṣaḍ vijñānānyatho manaḥ // (16.2) Par.?
ṣaṇṇām anantarātītaṃ vijñānaṃ yaddhi tanmanaḥ / (17.1) Par.?
ṣaṣṭhāśrayaprasiddhyarthaṃ dhātavo 'ṣṭādaśa smṛtāḥ // (17.2) Par.?
sarvasaṃgraha ekena skandhenāyatanena ca / (18.1) Par.?
dhātunā ca svabhāvena parabhāvaviyogataḥ // (18.2) Par.?
jātigocaravijñānasāmānyādekadhātutā / (19.1) Par.?
dvitve'pi cakṣurādīnāṃ śobhārthaṃ tu dvayodbhavaḥ // (19.2) Par.?
rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ / (20.1) Par.?
mohendriyarucitraidhāt tisraḥ skandhādideśanāḥ // (20.2) Par.?
vivādamūlasaṃsārahetutvāt kramakāraṇāt / (21.1) Par.?
caittebhyo vedanāsaṃjñe pṛthakskandhau niveśitau // (21.2) Par.?
skandheṣvasaṃskṛtaṃ noktamarthāyogāt kramaḥ punaḥ / (22.1) Par.?
yathaudārikasaṃkleśabhājanādyarthadhātutaḥ // (22.2) Par.?
prāk pañca vārttamānārthyāt bhautikārthyāccatuṣṭayam / (23.1) Par.?
dūrāśutaravṛttyānyat yathāsthānaṃ kramo'thavā // (23.2) Par.?
viśeṣaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt / (24.1) Par.?
ekamāyatanaṃ rūpamekaṃ dharmākhyamucyate // (24.2) Par.?
dharmaskandhasahasrāṇi yānyaśītiṃ jagau muniḥ / (25.1) Par.?
tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ // (25.2) Par.?
śāstrapramāṇā ityeke skandhādīnāṃ kathaikaśaḥ / (26.1) Par.?
caritapratipakṣastu dharmaskandho'nuvarṇitaḥ // (26.2) Par.?
tathānye'pi yathāyogaṃ skandhāyatanadhātavaḥ / (27.1) Par.?
pratipādyā yathokteṣu sampradhārya svalakṣaṇam // (27.2) Par.?
chidramākāśadhātvākhyam ālokatamasī kila / (28.1) Par.?
vijñānadhāturvijñānaṃ sāsravaṃ janmaniśrayāḥ // (28.2) Par.?
sanidarśana eko'tra rūpaṃ sapratighā daśa / (29.1) Par.?
rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ // (29.2) Par.?
tridhānye kāmadhātvāptāḥ sarve rūpe caturdaśa / (30.1) Par.?
vinā gandharasaghrāṇajihvāvijñānadhātubhiḥ // (30.2) Par.?
ārūpyāptā manodharmamanovijñānadhātavaḥ / (31.1) Par.?
sāsravānāsravā ete trayaḥ śeṣāstu sāsravāḥ // (31.2) Par.?
savitarkavicārā hi pañca vijñānadhātavaḥ / (32.1) Par.?
antyāstrayastriprakārāḥ śeṣā ubhayavarjitāḥ // (32.2) Par.?
nirūpaṇānusmaraṇavikalpenāvikalpakāḥ / (33.1) Par.?
tau prajñā mānasī vyagrā smṛtiḥ sarvaiva mānasī // (33.2) Par.?
sapta sālambanāścittadhātavaḥ ardhaṃ ca dharmataḥ / (34.1) Par.?
navānupāttās te cāṣṭau śabdaśca anye nava dvidhā // (34.2) Par.?
spraṣṭavyaṃ dvividhaṃ śeṣā rūpiṇo nava bhautikāḥ / (35.1) Par.?
dharmadhātvekadeśaśca saṃcitā daśa rūpiṇaḥ // (35.2) Par.?
chinatti chidyate caiva bāhyaṃ dhātucatuṣṭayam / (36.1) Par.?
dahyate tulayatyevaṃ vivādo dagdhṛtulyayoḥ // (36.2) Par.?
vipākajaupacayikāḥ pañcādhyātmaṃ vipākajaḥ / (37.1) Par.?
na śabdaḥ apratighā aṣṭau naiḥṣyandikavipākajāḥ // (37.2) Par.?
tridhānye dravyavānekaḥ kṣaṇikāḥ paścimāstrayaḥ / (38.1) Par.?
cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca // (38.2) Par.?
dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ / (39.1) Par.?
sabhāgaḥ tatsabhāgāśca śeṣāḥ yo na svakarmakṛt // (39.2) Par.?
daśa bhāvanayā heyāḥ pañca ca antyāstrayastridhā / (40.1) Par.?
na dṛṣṭiheyamakliṣṭaṃ na rūpaṃ nāpyaṣaṣṭhajam // (40.2) Par.?
cakṣuśca dharmadhātośca pradeśo dṛṣṭiḥ aṣṭadhā / (41.1) Par.?
pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt // (41.2) Par.?
cakṣuḥ paśyati rūpāṇi sabhāgaṃ na tadāśritam / (42.1) Par.?
vijñānaṃ dṛśyate rūpaṃ na kilāntaritaṃ yataḥ // (42.2) Par.?
ubhābhyāmapi cakṣurbhyāṃ paśyati vyaktadarśanāt / (43.1) Par.?
cakṣuḥśrotramano'prāptaviṣayaṃ trayamanyathā // (43.2) Par.?
tribhirghrāṇādibhistulyaviṣayagrahaṇaṃ matam / (44.1) Par.?
caramasyāśrayo'tītaḥ pañcānāṃ sahajaśca taiḥ // (44.2) Par.?
tadvikāravikāritvād āśrayāś cakṣurādayaḥ / (45.1) Par.?
ato'sādhāraṇatvāddhi vijñānaṃ tairnirucyate // (45.2) Par.?
na kāyasyādharaṃ cakṣuḥ ūrdhvaṃ rūpaṃ na cakṣuṣaḥ / (46.1) Par.?
vijñānaṃ ca asya rūpaṃ tu kāyasyobhe ca sarvataḥ // (46.2) Par.?
tathā śrotraṃ trayāṇāṃ tu sarvameva svabhūmikam / (47.1) Par.?
kāyavijñānamadharasvabhūmi aniyataṃ manaḥ // (47.2) Par.?
pañca bāhyā dvivijñeyāḥ nityā dharmā asaṃskṛtāḥ / (48.1) Par.?
dharmārdhamindriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ // (48.2) Par.?
abhidharmakośabhāṣye dhātunirdeśo nāma prathamaṃ kośasthānaṃ samāptamiti / (49.1) Par.?
Duration=0.16610312461853 secs.