Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pracetas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8453
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
pṛthoḥ putrau mahāvīryau jajñāte 'ntardhivādinau / (1.2) Par.?
śikhaṇḍinī havirdhānam antardhānād vyajāyata // (1.3) Par.?
havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān / (2.1) Par.?
prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vṛjājinau // (2.2) Par.?
prācīnabarhir bhagavān mahān āsīt prajāpatiḥ / (3.1) Par.?
havirdhānir mahārājo yena saṃvardhitāḥ prajāḥ // (3.2) Par.?
prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune / (4.1) Par.?
prācīnabarhir abhavat khyāto bhuvi mahābalaḥ // (4.2) Par.?
samudratanayāyāṃ tu kṛtadāro mahīpatiḥ / (5.1) Par.?
mahatas tapasaḥ pāre savarṇāyāṃ mahīpateḥ // (5.2) Par.?
savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ / (6.1) Par.?
sarve pracetaso nāma dhanurvedasya pāragāḥ // (6.2) Par.?
apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ / (7.1) Par.?
daśa varṣasahasrāṇi samudrasalileśayāḥ // (7.2) Par.?
maitreya uvāca / (8.1) Par.?
yadarthaṃ te mahātmānas tapas tepur mahāmune / (8.2) Par.?
pracetasaḥ samudrāmbhasy etad ākhyātum arhasi // (8.3) Par.?
parāśara uvāca / (9.1) Par.?
pitrā pracetasaḥ proktāḥ prajārtham amitātmanā / (9.2) Par.?
prajāpatiniyuktena bahumānapuraḥsaram // (9.3) Par.?
prācīnabarhir uvāca / (10.1) Par.?
brahmaṇā devadevena samādiṣṭo 'smy ahaṃ sutāḥ / (10.2) Par.?
prajāḥ saṃvardhanīyās te mayā coktaṃ tatheti tat // (10.3) Par.?
tan mama prītaye putrāḥ prajāvṛddhim atandritāḥ / (11.1) Par.?
kurudhvaṃ mānanīyā ca samyag ājñā prajāpateḥ // (11.2) Par.?
parāśara uvāca / (12.1) Par.?
tatas te tat pituḥ śrutvā vacanaṃ nṛpanandanāḥ / (12.2) Par.?
tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune // (12.3) Par.?
pracetasa ūcuḥ / (13.1) Par.?
yena tāta prajāvṛddhau samarthāḥ karmaṇā vayam / (13.2) Par.?
bhavema tat samastaṃ naḥ karma vyākhyātum arhasi // (13.3) Par.?
pitovāca / (14.1) Par.?
ārādhya varadaṃ viṣṇum iṣṭaprāptim asaṃśayam / (14.2) Par.?
sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ // (14.3) Par.?
tasmāt prajāvivṛddhyarthaṃ sarvabhūtaprabhuṃ harim / (15.1) Par.?
ārādhayata govindaṃ yadi siddhim abhīpsatha // (15.2) Par.?
dharmam arthaṃ ca kāmaṃ ca mokṣaṃ cānvicchatā sadā / (16.1) Par.?
ārādhanīyo bhagavān anādiḥ puruṣottamaḥ // (16.2) Par.?
yasminn ārādhite sargaṃ cakārādau prajāpatiḥ / (17.1) Par.?
tam ārādhyācyutaṃ vṛddhiḥ prajānāṃ vo bhaviṣyati // (17.2) Par.?
parāśara uvāca / (18.1) Par.?
ity evam uktās te pitrā putrāḥ pracetaso daśa / (18.2) Par.?
magnāḥ payodhisalile tapas tepuḥ samāhitāḥ // (18.3) Par.?
daśa varṣasahasrāṇi nyastacittā jagatpatau / (19.1) Par.?
nārāyaṇe muniśreṣṭha sarvalokaparāyaṇe // (19.2) Par.?
tatraiva te sthitā devam ekāgramanaso harim / (20.1) Par.?
tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati // (20.2) Par.?
maitreya uvāca / (21.1) Par.?
stavaṃ pracetaso viṣṇoḥ samudrāmbhasi saṃsthitāḥ / (21.2) Par.?
cakrus taṃ me muniśreṣṭha supuṇyaṃ vaktum arhasi // (21.3) Par.?
parāśara uvāca / (22.1) Par.?
śṛṇu maitreya govindaṃ yathāpūrvaṃ pracetasaḥ / (22.2) Par.?
tuṣṭuvus tanmayībhūtāḥ samudrasalileśayāḥ // (22.3) Par.?
pracetasa ūcuḥ / (23.1) Par.?
natāḥ sma sarvavacasāṃ pratiṣṭhā yatra śāśvatī / (23.2) Par.?
tam ādyantam aśeṣasya jagataḥ paramaṃ prabhum // (23.3) Par.?
jyotir ādyam anaupamyam aṇv anantam apāravat / (24.1) Par.?
yonibhūtam aśeṣasya sthāvarasya carasya ca // (24.2) Par.?
yasyāhaḥ prathamaṃ rūpam arūpasya tato niśā / (25.1) Par.?
saṃdhyā ca parameśasya tasmai kālātmane namaḥ // (25.2) Par.?
bhujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ / (26.1) Par.?
jīvabhūtaḥ samastasya tasmai somātmane namaḥ // (26.2) Par.?
yas tamo hanti tīvrātmā svabhābhir bhāsayan nabhaḥ / (27.1) Par.?
gharmaśītāmbhasāṃ yonis tasmai sūryātmane namaḥ // (27.2) Par.?
kāṭhinyavān yo bibharti jagad etad aśeṣataḥ / (28.1) Par.?
śabdādisaṃśrayo vyāpī tasmai bhūmyātmane namaḥ // (28.2) Par.?
yad yonibhūtaṃ jagato bījaṃ yat sarvadehinām / (29.1) Par.?
tat toyarūpam īśasya namāmo harimedhasaḥ // (29.2) Par.?
yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā / (30.1) Par.?
pitṝṇāṃ ca namas tasmai viṣṇave pāvakātmane // (30.2) Par.?
pañcadhāvasthito dehe yaś ceṣṭāṃ kurute 'niśam / (31.1) Par.?
ākāśayonir bhagavāṃs tasmai vāyvātmane namaḥ // (31.2) Par.?
avakāśam aśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati / (32.1) Par.?
anantamūrtimāñchuddhas tasmai vyomātmane namaḥ // (32.2) Par.?
samastendriyavargasya yaḥ sadā sthānam uttamam / (33.1) Par.?
tasmai śabdādirūpāya namaḥ kṛṣṇāya vedhase // (33.2) Par.?
gṛhṇāti viṣayān nityam indriyātmā kṣarākṣaraḥ / (34.1) Par.?
yas tasmai jñānamūlāya natāḥ sma harimedhase // (34.2) Par.?
gṛhītān indriyair arthān ātmane yaḥ prayacchati / (35.1) Par.?
antaḥkaraṇabhūtāya tasmai viśvātmane namaḥ // (35.2) Par.?
yasminn anante sakalaṃ viśvaṃ yasmāt tathodgatam / (36.1) Par.?
layasthānaṃ ca yas tasmai namaḥ prakṛtidharmiṇe // (36.2) Par.?
śuddhaḥ saṃllakṣyate bhrāntyā guṇavān iva yo 'guṇaḥ / (37.1) Par.?
tam ātmarūpiṇaṃ devaṃ natāḥ sma puruṣottamam // (37.2) Par.?
avikāram ajaṃ śuddhaṃ nirguṇaṃ yan nirañjanam / (38.1) Par.?
natāḥ sma tat paraṃ brahma viṣṇor yat paramaṃ padam // (38.2) Par.?
adīrghahrasvam asthūlam anaṇv agryam alohitam / (39.1) Par.?
asnehachāyam atanum asaktam asamīraṇam // (39.2) Par.?
anākāśam asaṃsparśam agandham arasaṃ ca yat / (40.1) Par.?
acakṣuḥśrotram acalam avākpāṇim amānasam // (40.2) Par.?
anāmagotram asukham atejaskam ahetukam / (41.1) Par.?
abhayaṃ bhrāntirahitam anidram ajarāmaram // (41.2) Par.?
arajo 'śabdam amṛtam aplutaṃ yad asaṃvṛtam / (42.1) Par.?
pūrvāpare na vai yasmiṃs tad viṣṇoḥ paramaṃ padam // (42.2) Par.?
param īśitvaguṇavat sarvabhūtam asaṃśrayam / (43.1) Par.?
natāḥ sma tat padaṃ viṣṇor jihvādṛggocaraṃ na yat // (43.2) Par.?
parāśara uvāca / (44.1) Par.?
evaṃ pracetaso viṣṇuṃ stuvantas tatsamādhayaḥ / (44.2) Par.?
daśa varṣasahasrāṇi tapaś cerur mahārṇave // (44.3) Par.?
tataḥ prasanno bhagavāṃs teṣām antarjale hariḥ / (45.1) Par.?
dadau darśanam unnidranīlotpaladalacchaviḥ // (45.2) Par.?
patatrirājam ārūḍham avalokya pracetasaḥ / (46.1) Par.?
praṇipetuḥ śirobhis taṃ bhaktibhārāvanāmitaiḥ // (46.2) Par.?
tatas tān āha bhagavān vriyatām īpsito varaḥ / (47.1) Par.?
prasādasumukho 'haṃ vo varadaḥ samupasthitaḥ // (47.2) Par.?
tatas tam ūcur varadaṃ praṇipatya pracetasaḥ / (48.1) Par.?
yathā pitrā samādiṣṭaṃ prajānāṃ vṛddhikāraṇam // (48.2) Par.?
sa cāpi devas taṃ dattvā yathābhilaṣitaṃ varam / (49.1) Par.?
antardhānaṃ jagāmāśu te ca niścakramur jalāt // (49.2) Par.?
Duration=0.15973615646362 secs.