Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8405
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
bhārataṃ sampravakṣyāmi bhārāvataraṇaṃ bhuvaḥ / (1.2) Par.?
cakre kṛṣṇo yudhyamānaḥ pāṇḍavādinimittataḥ // (1.3) Par.?
viṣṇunābhyabjato brahmā brahmaputro 'triratritaḥ / (2.1) Par.?
somastato budhastasmādilāyāṃ ca purūravāḥ // (2.2) Par.?
tasyāyustatra vaṃśe 'bhūdyayātirbharataḥ kuruḥ / (3.1) Par.?
śantanustasya vaṃśe 'bhūdgaṅgāyāṃ śantanoḥ sutaḥ // (3.2) Par.?
bhīṣmaḥ sarvaguṇairyukto brahmavaivartapāragaḥ // (4.1) Par.?
śantanoḥ satyavatyāṃ ca dvau putrau saṃbabhūvatuḥ / (5.1) Par.?
citrāṅgadaṃ tu gandharvaḥ putraṃ citrāṅgado 'vadhīt // (5.2) Par.?
anyo vicitravīryo 'bhūtkāśīrājasutāpatiḥ / (6.1) Par.?
vicitravīrye svaryāte vyāsāttatkṣetrato 'bhavat // (6.2) Par.?
dhṛtarāṣṭro 'mbikāputraḥ pāṇḍurāmbālikāsutaḥ / (7.1) Par.?
bhujiṣyāyāṃ tu viduro gāndhāryāṃ dhṛtarāṣṭrataḥ // (7.2) Par.?
duryodhanapradhānāstu śatasaṃkhyā mahābalāḥ / (8.1) Par.?
pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrāḥ prajajñire // (8.2) Par.?
yudhiṣṭhiro bhīmaseno hyarjuno nakulastathā / (9.1) Par.?
sahadevaśca pañcaite mahābalaparākramāḥ // (9.2) Par.?
kurupāṇḍavayorvairaṃ daivayogād babhūva ha / (10.1) Par.?
duryodhanenādhīreṇa pāṇḍavāḥ samupadrutāḥ // (10.2) Par.?
dagdhā jatugṛhe vīrāste muktāḥ svadhiyāmalāḥ // (11.1) Par.?
tatastadekacakrāyāṃ brāhmaṇasya niveśane / (12.1) Par.?
viviśuste mahātmāno nihatya bakarākṣasam // (12.2) Par.?
tataḥ pāñcālaviṣaye draupadyāste svayaṃvaram / (13.1) Par.?
vijñāya vīryaśulkāṃ tāṃ pāṇḍavā upayemire // (13.2) Par.?
droṇabhīṣmānumatyā tu dhṛtarāṣṭraḥ samānayat / (14.1) Par.?
ardharājyaṃ tataḥ prāptā indraprasthe purottame // (14.2) Par.?
rājasūyaṃ tataścakruḥ sabhāṃ kṛtvā yatavratāḥ / (15.1) Par.?
arjuno dvāravatyāṃ tu subhadrāṃ prāptavānpriyām / (15.2) Par.?
vāsudevasya bhaginīmanumatyā muradviṣaḥ // (15.3) Par.?
nandighoṣaṃ rathaṃ divyam agner dhanur anuttamam / (16.1) Par.?
gāṇḍīvaṃ nāma taddivyaṃ triṣu lokeṣu viśrutam / (16.2) Par.?
akṣayānsāyakāṃścaiva tathābhedyaṃ ca daṃśanam // (16.3) Par.?
sa tena dhanuṣā vīraḥ pāṇḍavo jātavedasam / (17.1) Par.?
kṛṣṇadvitīyo bībhatsur atarpayata vīryavān // (17.2) Par.?
nṛpāndigvijaye jitvā ratnānyādāya vai dadau / (18.1) Par.?
yudhiṣṭhirāya mahate bhrātre nītivide mudā // (18.2) Par.?
yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ parivāritaḥ / (19.1) Par.?
jito duryodhanenaiva māyādyūtena pāpinā / (19.2) Par.?
karṇaduḥśāsanamate sthitena śakunermate // (19.3) Par.?
atha dvādaśa varṣāṇi vane tepurmahattapaḥ / (20.1) Par.?
sadhaumyā draupadīṣaṣṭhā munivṛndābhisaṃvṛtāḥ // (20.2) Par.?
yayurvirāṭanagaraṃ guptarūpeṇa saṃśritāḥ / (21.1) Par.?
varṣamekaṃ mahāprājñā gograhāt tam apālayan // (21.2) Par.?
tate yātāḥ svakaṃ rāṣṭraṃ prārthayāmāsurādṛtāḥ / (22.1) Par.?
pañcagrāmānardharājyādvīrā duryodhanaṃ nṛpam // (22.2) Par.?
nāptavantaḥ kurukṣetre yuddhaṃ cakrurbalānvitāḥ / (23.1) Par.?
akṣauhiṇībhirdivyābhiḥ saptabhiḥ parivāritāḥ // (23.2) Par.?
ekādaśabhirudyuktā yuktā duryodhanādayaḥ / (24.1) Par.?
āsīdyuddhaṃ saṃkulaṃ ca devāsuraraṇopamam // (24.2) Par.?
bhīṣmaḥ senāpatirabhūdādau dauryodhane bale / (25.1) Par.?
pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha / (25.2) Par.?
śastrāśastri mahāghoraṃ dhasarātraṃ śarāśari // (25.3) Par.?
śikhaṇḍyarjunabāṇaiśca bhīṣmaḥ śaraśataiścitaḥ / (26.1) Par.?
uttarāyaṇam āvīkṣya dhyātvā devaṃ gadādharam // (26.2) Par.?
uktvā dharmānbahuvidhāṃstarpayitvā pitṝnbahūn / (27.1) Par.?
ānande tu pade līno vimale muktakilbiṣe // (27.2) Par.?
tato droṇo yayau yoddhuṃ dhṛṣṭadyumnena vīryavān / (28.1) Par.?
dināni pañca tadyuddhamāsītparamadāruṇam // (28.2) Par.?
yatra te pṛthivīpālā hatāḥ pārthena saṃgare / (29.1) Par.?
śokasāgaramāsādya droṇo 'pi svargamāptavān // (29.2) Par.?
tataḥ karṇā yayau yoddhumarjunena mahātmanā / (30.1) Par.?
dinadvayaṃ mahāyuddhaṃ kṛtvā pārthāstrasāgare / (30.2) Par.?
nimagnaḥ sūryalokaṃ tu tataḥ prāpa sa vīryavān // (30.3) Par.?
tataḥ śalyo yayau yoddhuṃ dharmarājena dhīmatā / (31.1) Par.?
dinārdhena hataḥ śalyo bāṇairjvalanasannibhaiḥ // (31.2) Par.?
duryodhano 'tha vegena gadāmādāya vīryavān / (32.1) Par.?
abhyadhāvata vai bhīmaṃ kālāntakayamopamaḥ // (32.2) Par.?
atha bhīmena vīreṇa gadayā vinipātitaḥ / (33.1) Par.?
aśvatthāmā gato drauṇiḥ suptasainyaṃ tato niśi // (33.2) Par.?
jaghāna bāhuvīryeṇa piturvadhamanusmaran / (34.1) Par.?
dhṛṣṭadyumnaṃ jaghānātha draupadeyāṃśca vīryavān // (34.2) Par.?
draupadyāṃ rudyamānāyāmaśvatthāmnaḥ śiromaṇim / (35.1) Par.?
aiṣikāstreṇa taṃ jitvā jagrāhārjuna uttamam // (35.2) Par.?
yudhiṣṭhiraḥ samāśvāsya strījanaṃ śokasaṃkulam / (36.1) Par.?
snātvā saṃtarpya devāṃśca pitṝnatha pitāmahān // (36.2) Par.?
āśvāsito 'tha bhīṣmeṇa rājyaṃ caivākaronmahat / (37.1) Par.?
viṣṇumīje 'śvamedhena vidhivaddakṣiṇāvatā // (37.2) Par.?
rājye parīkṣitaṃ sthāpya yādavānāṃ vināśanam / (38.1) Par.?
śrutvā tu mausale rājā japtvā nāmasahasrakam // (38.2) Par.?
viṣṇoḥ svargaṃ jagāmātha bhīmādyairbhrātṛbhiryutaḥ / (39.1) Par.?
vāsudevaḥ punarbuddhasaṃmohāya suradviṣām // (39.2) Par.?
kalkirviṣṇuśca bhavitā śambhalagrāmake punaḥ / (40.1) Par.?
aśvārūḍho 'khilāṃllokāṃstadā bhasmīkariṣyati // (40.2) Par.?
devādīnāṃ rakṣaṇāya hyadharmaharaṇāya ca / (41.1) Par.?
duṣṭānāṃ ca vadhārthāya hyavatāraṃ karoti ca // (41.2) Par.?
yathā dhanvantarirvaṃśe jātaḥ kṣīrodamanthane / (42.1) Par.?
devādīnāṃ jīvanāya hyāyurvedamuvāca ha // (42.2) Par.?
viśvāmitrasutāyaiva suśrutāya mahātmane / (43.1) Par.?
bhāratāṃścāvatārāṃśca śrutvā svargaṃ vrajennaraḥ // (43.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhāratādivarṇanaṃ nāma pañcacatvāriṃśaduttaraśatatamo 'dhyāyaḥ // (44.1) Par.?
Duration=0.23911309242249 secs.