Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3079
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / (1.1) Par.?
nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // (1.2) Par.?
gold:: from sitasvarṇa
vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā / (2.1) Par.?
kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā // (2.2) Par.?
samena nāgacūrṇena andhamūṣāgataṃ dhamet / (3.1) Par.?
siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam // (3.2) Par.?
ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ / (4.1) Par.?
svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet // (4.2) Par.?
sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet / (5.1) Par.?
ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // (5.2) Par.?
jāyate kanakaṃ divyaṃ secayellavaṇodakaiḥ / (6.1) Par.?
lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā // (6.2) Par.?
evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ / (7.1) Par.?
gold:: from sitasvarṇa
nāgavaikrāntayogena madhūcchiṣṭena lepayet // (7.2) Par.?
sahasrāṃśe site heme divyaṃ bhavati kāñcanam / (8.1) Par.?
sitasvarṇa => gold
meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam // (8.2) Par.?
śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ / (9.1) Par.?
anena sitasvarṇasya patraṃ liptvā puṭe pacet // (9.2) Par.?
evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam / (10.1) Par.?
sitasvarṇa => gold
nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā // (10.2) Par.?
aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam / (11.1) Par.?
mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt // (11.2) Par.?
tenaiva madhunāktena śuddhaṃ hāṭakapatrakam / (12.1) Par.?
liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham // (12.2) Par.?
etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet / (13.1) Par.?
jāyate kanakaṃ divyaṃ raktavargeṇa secayet // (13.2) Par.?
sitasvarṇa => gold
vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam / (14.1) Par.?
śatāṃśe naiva vedhaṃtu sitahemena pūrvavat // (14.2) Par.?
lepanātpuṭapākācca divyaṃ bhavati kāṃcanam / (15.1) Par.?
sitasvarṇa => gold
mākṣikasya samāṃśena rājāvartaṃ dinatrayam // (15.2) Par.?
mātuluṅgadravairmardya tena patrāṇi lepayet / (16.1) Par.?
pūrvāktasitasvarṇasya ruddhvā gajapuṭe pacet // (16.2) Par.?
punarlepyaṃ punaḥ pācyaṃ saptadhā kāṃcanaṃ bhavet / (17.1) Par.?
silver => gold
rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam // (17.2) Par.?
aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat / (18.1) Par.?
mixture of gold and silver => gold
rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ // (18.2) Par.?
bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam / (19.1) Par.?
tenaiva śatamāṃśena svarṇatāraṃ drutaṃ samam // (19.2) Par.?
vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam / (20.1) Par.?
mixture of gold and silver => gold
kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // (20.2) Par.?
rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam / (21.1) Par.?
saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet // (21.2) Par.?
drute same svarṇatāre pūrvavat secayet kramāt / (22.1) Par.?
trivāraṃ vāpayedevaṃ divyaṃ bhavati kāñcanam // (22.2) Par.?
bīja:: pakva:: production
gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam / (23.1) Par.?
yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet // (23.2) Par.?
ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / (24.1) Par.?
tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet // (24.2) Par.?
kāñjikairyāmamātraṃ tu puṭenaikena pācayet / (25.1) Par.?
asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam // (25.2) Par.?
andhamūṣāgataṃ dhmātaṃ samādāya vicūrṇayet / (26.1) Par.?
pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ // (26.2) Par.?
evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / (27.1) Par.?
pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet // (27.2) Par.?
sitasvarṇa => gold
anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet / (28.1) Par.?
secayet kuṅkuṇītaile raktavargeṇa vāpitam // (28.2) Par.?
punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān / (29.1) Par.?
evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam // (29.2) Par.?
gold:: rañjana:: daśavarṇa
pūrvoktapakvabījena vedhayedaṣṭavargakam / (30.1) Par.?
tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // (30.2) Par.?
gold:: raktī (rañjana)
niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam / (31.1) Par.?
ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // (31.2) Par.?
sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam / (32.1) Par.?
niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // (32.2) Par.?
ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet / (33.1) Par.?
jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet // (33.2) Par.?
guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā / (34.1) Par.?
gold:: rañjana:: aṣṭavarṇa => daśavarṇa
aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ // (34.2) Par.?
kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam / (35.1) Par.?
gold:: rañjana:: aṣṭavarṇa => daśavarṇa
tāmratulyena nāgena śodhayeddhamanena ca // (35.2) Par.?
tāmratulyaṃ śuddhahema samāvartya tu pattrayet / (36.1) Par.?
iṣṭikā tuvarī caiva khaṭikā lavaṇaṃ tathā // (36.2) Par.?
gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet / (37.1) Par.?
tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet // (37.2) Par.?
evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam / (38.1) Par.?
tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet // (38.2) Par.?
pūrvavat puṭapākena pacetsvarṇāvaśeṣitam / (39.1) Par.?
ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu // (39.2) Par.?
tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham / (40.1) Par.?
ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet // (40.2) Par.?
tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ / (41.1) Par.?
gold:: rañjana:: aṣṭavarṇa => daśavarṇa
samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam // (41.2) Par.?
kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / (42.1) Par.?
evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet // (42.2) Par.?
ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet / (43.1) Par.?
tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ // (43.2) Par.?
gold:: rañjana:: aṣṭavarṇa => daśavarṇa
rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / (44.1) Par.?
palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak // (44.2) Par.?
rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ / (45.1) Par.?
gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // (45.2) Par.?
viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi / (46.1) Par.?
mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam // (46.2) Par.?
koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam / (47.1) Par.?
ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman // (47.2) Par.?
ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet / (48.1) Par.?
daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā // (48.2) Par.?
copper:: removing kālikā
athānyasya ca tāmrasya nāgaśuddhasya kārayet / (49.1) Par.?
nirguṇḍikārasenaiva pañcāśadvāraḍhālanam // (49.2) Par.?
kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam / (50.1) Par.?
niśāyuktena takreṇa saptavāraṃ tu ḍhālanam / (50.2) Par.?
evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet // (50.3) Par.?
copper, silver, gold => gold
etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam / (51.1) Par.?
raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // (51.2) Par.?
jāyate kanakaṃ divyaṃ purā nāgārjunoditam / (52.1) Par.?
gold:: rañjana:: Verbesserung um zwei Farbstufen
aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam // (52.2) Par.?
aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet / (53.1) Par.?
tadaṅgārān samādāya śītalāṃśca punardhamet // (53.2) Par.?
aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet / (54.1) Par.?
taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet // (54.2) Par.?
drāvayitvā kṣipettaile putrajīvotthite punaḥ / (55.1) Par.?
evaṃ vāradvaye kṣipte vardhate varṇakadvayam // (55.2) Par.?
alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ / (56.1) Par.?
lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam // (56.2) Par.?
Duration=0.18707394599915 secs.