Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12606
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā // (1.1) Par.?
agner janitram asi / (2.1) Par.?
vṛṣaṇau sthaḥ / (2.2) Par.?
urvaśy asi / (2.3) Par.?
āyur asi / (2.4) Par.?
purūravā asi / (2.5) Par.?
gāyatreṇa tvā chandasā manthāmi / (2.6) Par.?
traiṣṭubhena tvā chandasā manthāmi / (2.7) Par.?
jāgatena tvā chandasā manthāmi // (2.8) Par.?
bhavataṃ naḥ samanasau sacetasāv arepasau / (3.1) Par.?
mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ // (3.2) Par.?
agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro abhiśastipāvā / (4.1) Par.?
sa naḥ syonaḥ suyajā yajeha devebhyo havyaṃ sadam aprayucchant svāhā // (4.2) Par.?
āpataye tvā paripataye gṛhṇāmi tanūnaptrye śākvarāya śakvana ojiṣṭhāya / (5.1) Par.?
anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ // (5.2) Par.?
agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi / (6.1) Par.?
saha nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ // (6.2) Par.?
aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavide / (7.1) Par.?
ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva / (7.2) Par.?
ā pyāyayāsmānt sakhīnt sanyā medhayā svasti te deva soma sutyām aśīya / (7.3) Par.?
eṣṭā rāyaḥ preṣe bhagāya ṛtam ṛtavādibhyo namo dyāvāpṛthivībhyām // (7.4) Par.?
yā te agne 'yaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā / (8.1) Par.?
ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā / (8.2) Par.?
yā te agne rajaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā / (8.3) Par.?
ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā / (8.4) Par.?
yā te agne hariśayā tanūr varṣiṣṭhā gahvareṣṭhā / (8.5) Par.?
ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā // (8.6) Par.?
taptāyanī me 'si / (9.1) Par.?
vittāyanī me 'si / (9.2) Par.?
avatān mā nāthitāt / (9.3) Par.?
avatān mā vyathitāt / (9.4) Par.?
vided agnir nabho nāma / (9.5) Par.?
agne aṅgira āyunā nāmnehi / (9.6) Par.?
yo 'syāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe / (9.7) Par.?
vided agnir nabho nāma / (9.8) Par.?
agne aṅgira āyunā nāmnehi / (9.9) Par.?
yo dvitīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe / (9.10) Par.?
vided agnir nabho nāma / (9.11) Par.?
agne aṅgira āyunā nāmnehi / (9.12) Par.?
yas tṛtīyasyāṃ pṛthivyām asi yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe / (9.13) Par.?
anu tvā devavītaye // (9.14) Par.?
siṃhy asi sapatnasāhī devebhyaḥ kalpasva / (10.1) Par.?
siṃhy asi sapatnasāhī devebhyaḥ śundhasva / (10.2) Par.?
siṃhy asi sapatnasāhī devebhyaḥ śumbhasva // (10.3) Par.?
indraghoṣas tvā vasubhiḥ purastāt pātu / (11.1) Par.?
pracetās tvā rudraiḥ paścāt pātu / (11.2) Par.?
manojavās tvā pitṛbhir dakṣiṇataḥ pātu / (11.3) Par.?
viśvakarmā tvādityair uttarataḥ pātu / (11.4) Par.?
idam ahaṃ taptaṃ vār bahirdhā yajñān niḥsṛjāmi // (11.5) Par.?
siṃhy asi svāhā / (12.1) Par.?
siṃhy asy ādityavaniḥ svāhā / (12.2) Par.?
siṃhy asi brahmavaniḥ kṣatravaniḥ svāhā / (12.3) Par.?
siṃhy asi suprajāvanī rāyaspoṣavaniḥ svāhā / (12.4) Par.?
siṃhy asy āvaha devān yajamānāya svāhā / (12.5) Par.?
bhūtebhyas tvā // (12.6) Par.?
dhruvo 'si pṛthivīṃ dṛṃha / (13.1) Par.?
dhruvakṣid asy antarikṣaṃ dṛṃha / (13.2) Par.?
acyutakṣid asi divaṃ dṛṃha / (13.3) Par.?
agneḥ purīṣam asi // (13.4) Par.?
yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ / (14.1) Par.?
vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ svāhā // (14.2) Par.?
idaṃ viṣṇur vicakrame tredhā ni dadhe padam / (15.1) Par.?
samūḍham asya pāṃsure svāhā // (15.2) Par.?
irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave daśasyā / (16.1) Par.?
vyaskabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ svāhā // (16.2) Par.?
devaśrutau deveṣv āghoṣatam / (17.1) Par.?
prācī pretam adhvaraṃ kalpayantī ūrdhvaṃ yajñaṃ nayataṃ mā jihvaratam / (17.2) Par.?
svaṃ goṣṭham āvadataṃ devī durye āyur mā nirvādiṣṭaṃ prajāṃ mā nirvādiṣṭam / (17.3) Par.?
atra ramethāṃ varṣman pṛthivyāḥ // (17.4) Par.?
viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi / (18.1) Par.?
yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ // (18.2) Par.?
viṣṇave tvā / (19.1) Par.?
divo vā viṣṇa uta vā pṛthivyā maho vā viṣṇa uror antarikṣāt / (19.2) Par.?
ubhā hi hastā vasunā pṛṇasvā prayaccha dakṣiṇād ota savyāt / (19.3) Par.?
viṣṇave tvā // (19.4) Par.?
pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ / (20.1) Par.?
yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā // (20.2) Par.?
viṣṇo rarāṭam asi / (21.1) Par.?
viṣṇoḥ śnaptre sthaḥ / (21.2) Par.?
viṣṇoḥ syūr asi / (21.3) Par.?
viṣṇor dhruvo 'si / (21.4) Par.?
vaiṣṇavam asi viṣṇave tvā // (21.5) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (22.1) Par.?
ādade nāry asi / (22.2) Par.?
idam ahaṃ rakṣasāṃ grīvā apikṛntāmi / (22.3) Par.?
bṛhann asi bṛhadravā bṛhatīm indrāya vācaṃ vada // (22.4) Par.?
rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm / (23.1) Par.?
idam ahaṃ taṃ valagam utkirāmi yaṃ me niṣṭyo yam amātyo nicakhāna / (23.2) Par.?
idam ahaṃ taṃ valagam utkirāmi yaṃ me samāno yam asamāno nicakhāna / (23.3) Par.?
idam ahaṃ taṃ valagam utkirāmi yaṃ me sabandhur yam asabandhur nicakhāna / (23.4) Par.?
idam ahaṃ taṃ valagam utkirāmi yaṃ me sajāto yam asajāto nicakhāna / (23.5) Par.?
ut kṛtyāṃ kirāmi // (23.6) Par.?
svarāḍ asi / (24.1) Par.?
satrarāḍ asy abhimātihā / (24.2) Par.?
janarāḍ asi rakṣohā / (24.3) Par.?
sarvarāḍ asy amitrahā // (24.4) Par.?
rakṣohaṇo vo valagahanaḥ prokṣāmi vaiṣṇavān / (25.1) Par.?
rakṣohaṇo vo valagahano 'vanayāmi vaiṣṇavān / (25.2) Par.?
rakṣohaṇo vo valagahano 'vastṛṇāmi vaiṣṇavān / (25.3) Par.?
rakṣohaṇau vāṃ valagahanā upadadhāmi vaiṣṇavī / (25.4) Par.?
rakṣohaṇau vāṃ valagahanau paryūhāmi vaiṣṇavī / (25.5) Par.?
vaiṣṇavam asi / (25.6) Par.?
vaiṣṇavā stha // (25.7) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (26.1) Par.?
ādade nāry asi / (26.2) Par.?
idam ahaṃ rakṣasāṃ grīvā apikṛntāmi / (26.3) Par.?
yavo 'si yavayāsmad dveṣo yavayārātīḥ / (26.4) Par.?
dive tvāntarikṣāya tvā pṛthivyai tvā / (26.5) Par.?
śundhantāṃ lokāḥ pitṛṣadanāḥ / (26.6) Par.?
pitṛṣadanam asi // (26.7) Par.?
ud divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃhasva pṛthivyām / (27.1) Par.?
dyutānas tvā māruto minotu mitrāvaruṇau dhruveṇa dharmaṇā / (27.2) Par.?
brahmavani tvā kṣatravani tvā rāyaspoṣavani paryūhāmi / (27.3) Par.?
brahma dṛṃha kṣatraṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha // (27.4) Par.?
dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt / (28.1) Par.?
ghṛtena dyāvāpṛthivī pūryethām / (28.2) Par.?
indrasya chadir asi viśvajanasya chāyā // (28.3) Par.?
pari tvā girvaṇo gira imā bhavantu viśvataḥ / (29.1) Par.?
vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ // (29.2) Par.?
indrasya syūr asi / (30.1) Par.?
indrasya dhruvo 'si / (30.2) Par.?
aindram asi / (30.3) Par.?
vaiśvadevam asi // (30.4) Par.?
vibhūr asi pravāhaṇaḥ / (31.1) Par.?
vahnir asi havyavāhanaḥ / (31.2) Par.?
śvātro 'si pracetāḥ / (31.3) Par.?
tutho 'si viśvavedāḥ // (31.4) Par.?
uśig asi kaviḥ / (32.1) Par.?
aṅghārir asi bambhāriḥ / (32.2) Par.?
avasyūr asi duvasvān / (32.3) Par.?
śundhyūr asi mārjālīyaḥ / (32.4) Par.?
samrāḍ asi kṛśānuḥ / (32.5) Par.?
pariṣadyo 'si pavamānaḥ / (32.6) Par.?
nabho 'si pratakvā / (32.7) Par.?
mṛṣṭo 'si havyasūdanaḥ / (32.8) Par.?
ṛtadhāmāsi svarjyotiḥ // (32.9) Par.?
samudro 'si viśvavyacāḥ / (33.1) Par.?
ajo 'sy ekapāt / (33.2) Par.?
ahir asi budhnyaḥ / (33.3) Par.?
vāg asy aindram asi sado 'si / (33.4) Par.?
ṛtasya dvārau mā mā saṃtāptam / (33.5) Par.?
adhvanām adhvapate pra mā tira svasti me 'smin pathi devayāne bhūyāt // (33.6) Par.?
mitrasya mā cakṣuṣekṣadhvam / (34.1) Par.?
agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa // (34.2) Par.?
jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samit / (35.1) Par.?
tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā / (35.2) Par.?
juṣāṇo aptur ājyasya vetu svāhā // (35.3) Par.?
agne naya supathā rāyāsmān viśvāni deva vayunāni vidvān / (36.1) Par.?
yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema // (36.2) Par.?
ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan / (37.1) Par.?
ayaṃ vājān jayatu vājasātāv ayaṃ śatrūn jayatu jarhṛṣāṇaḥ svāhā // (37.2) Par.?
uru viṣṇo vikramasvoru kṣayāya nas kṛdhi / (38.1) Par.?
ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā // (38.2) Par.?
deva savitar eṣa te somas taṃ rakṣasva mā tvā dabhan / (39.1) Par.?
etat tvaṃ deva soma devo devāṁ upāgā idam ahaṃ manuṣyānt saha rāyaspoṣeṇa / (39.2) Par.?
svāhā nir varuṇasya pāśān mucye // (39.3) Par.?
agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi / (40.1) Par.?
yathāyathaṃ nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir amaṃstānu tapas tapaspatiḥ // (40.2) Par.?
uru viṣṇo vikramasvoru kṣayāya nas kṛdhi / (41.1) Par.?
ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā // (41.2) Par.?
aty anyāṁ agāṃ nānyāṁ upāgām arvāk tvā parebhyo 'vidaṃ paro 'varebhyaḥ / (42.1) Par.?
taṃ tvā juṣāmahe deva vanaspate devayajyāyai devās tvā devayajyāyai juṣantāṃ viṣṇave tvā / (42.2) Par.?
oṣadhe trāyasva / (42.3) Par.?
svadhite mainaṃ hiṃsīḥ // (42.4) Par.?
dyāṃ mā lekhīr antarikṣaṃ mā hiṃsīḥ pṛthivyā saṃbhava / (43.1) Par.?
ayaṃ hi tvā svadhitis tetijānaḥ praṇināya mahate saubhagāya / (43.2) Par.?
atas tvaṃ deva vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema // (43.3) Par.?
Duration=0.35093808174133 secs.