Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): piṇḍapitṛyajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15953
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mano nv āhvāmahe nārāśaṃsena stomena / (1.1) Par.?
pitṝṇāṃ ca manmabhiḥ / (1.2) Par.?
ā na etu manaḥ punaḥ kratve dakṣāya jīvase / (1.3) Par.?
jyok ca sūryaṃ dṛśe / (1.4) Par.?
punar naḥ pitaro mano dadātu daivyo janaḥ / (1.5) Par.?
jīvaṃ vrātaṃ sacemahi / (1.6) Par.?
vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvantaḥ sacemahi / (1.7) Par.?
ye sajātāḥ sumanaso jīvā jīveṣu māmakāḥ / (1.8) Par.?
teṣāṃ śrīr mayi kalpatām asmin goṣṭhe śataṃ samā iti // (1.9) Par.?
yaccarusthālyām odanāvaśiṣṭaṃ bhavati tasyoṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt // (2.1) Par.?
yadi brāhmaṇo na labhyetāpsv abhyavaharet // (3.1) Par.?
nijāya dāsāyety eke // (4.1) Par.?
madhyamapiṇḍaṃ patnyai putrakāmāyai prayacchati // (5.1) Par.?
ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam / (6.1) Par.?
yatheha puruṣo 'sat / (6.2) Par.?
ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ / (6.3) Par.?
ā tvāyaṃ puruṣo gamet puruṣaḥ puruṣād adhi / (6.4) Par.?
sa te śraiṣṭhyāya jāyatāṃ sa some sāma gāyatv iti // (6.5) Par.?
yadyanyā dvitīyā bhavatyaparaṃ tasyai // (7.1) Par.?
prāgratamaṃ śrotriyāya // (8.1) Par.?
atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati // (9.1) Par.?
arvācy upasaṃkrame mā parācy upa vastathā / (10.1) Par.?
annaṃ prāṇasya bandhanaṃ tena badhnāmi tvā mayīti // (10.2) Par.?
paryukṣaṇīṃ samidhaś cādāya mā pra gāmety āvrajyorjaṃ bibhrad iti gṛhān upatiṣṭhate // (11.1) Par.?
ramadhvaṃ mā bibhītanāsmin goṣṭhe karīṣiṇaḥ / (12.1) Par.?
ūrjaṃ duhānāḥ śucayaḥ śucivratā gṛhā jīvanta upa vaḥ sadema / (12.2) Par.?
ūrjaṃ me devā adadur ūrjaṃ manuṣyā uta / (12.3) Par.?
ūrjaṃ pitṛbhya āhārṣam ūrjasvanto gṛhā mama / (12.4) Par.?
payo me devā adaduḥ payo manuṣyā uta / (12.5) Par.?
payaḥ pitṛbhya āhārṣaṃ payasvanto gṛhā mama / (12.6) Par.?
vīryaṃ me devā adaduḥ vīryaṃ manuṣyā uta / (12.7) Par.?
vīryaṃ pitṛbhya āhārṣaṃ vīravanto gṛhā mameti // (12.8) Par.?
antarupātītya samidho 'bhyādadhāti / (13.1) Par.?
ayaṃ no agnir adhyakṣo 'yaṃ no vasuvittamaḥ / (13.2) Par.?
asyopasadye mā riṣāmāyaṃ rakṣatu naḥ prajām / (13.3) Par.?
asmin sahasraṃ puṣyāsmaidhamānāḥ sve gṛhe / (13.4) Par.?
imaṃ sam indhiṣīmahy āyuṣmantaḥ suvarcasaḥ / (13.5) Par.?
tvam agna īḍita ā tvāgna indhīmahīti // (13.6) Par.?
abhūd dūta ity agniṃ pratyānayati // (14.1) Par.?
yadi sarvaḥ praṇītaḥ syād dakṣiṇāgnau tv etad āhitāgneḥ // (15.1) Par.?
gṛhyeṣv apy anāhitāgneḥ // (16.1) Par.?
idaṃ cin me kṛtam astīdaṃ cicchaknavāni / (17.1) Par.?
pitaraś cin mā vedann iti // (17.2) Par.?
yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ // (18.1) Par.?
Duration=0.093069076538086 secs.