Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3585
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'śmarīcikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Heilungschancen
aśmarī dāruṇo vyādhirantakapratimo mataḥ / (3.1) Par.?
auṣadhaistaruṇaḥ sādhyaḥ pravṛddhaśchedamarhati // (3.2) Par.?
Grunds¦tze der Therapie
tasya pūrveṣu rūpeṣu snehādikrama iṣyate / (4.1) Par.?
tenāsyāpacayaṃ yānti vyādher mūlānyaśeṣataḥ // (4.2) Par.?
Rezept
pāṣāṇabhedo vasuko vaśirāśmantakau tathā / (5.1) Par.?
śatāvarī śvadaṃṣṭrā ca bṛhatī kaṇṭakārikā // (5.2) Par.?
kapotavaṅkārtagalaḥ kaccakośīrakubjakāḥ / (6.1) Par.?
vṛkṣādanī bhallukaś ca varuṇaḥ śākajaṃ phalam // (6.2) Par.?
yavāḥ kulatthāḥ kolāni katakasya phalāni ca / (7.1) Par.?
ūṣakādipratīvāpameṣāṃ kvāthair ghṛtaṃ kṛtam // (7.2) Par.?
bhinatti vātasambhūtāmaśmarīṃ kṣipram eva tu / (8.1) Par.?
Rezept
kṣārān yavāgūryūṣāṃśca kaṣāyāṇi payāṃsi ca // (8.2) Par.?
bhojanāni ca kurvīta varge 'smin vātanāśane / (9.1) Par.?
Rezept
kuśaḥ kāśaḥ saro gundrā itkaṭo moraṭo 'śmabhit // (9.2) Par.?
varī vidārī vārāhī śālimūlatrikaṇṭakam / (10.1) Par.?
bhallūkaḥ pāṭalā pāṭhā pattūro 'tha kuruṇṭikā // (10.2) Par.?
punarnavā śirīṣaś ca kvathitāsteṣu sādhitam / (11.1) Par.?
ghṛtaṃ śilājamadhukabījair indīvarasya ca // (11.2) Par.?
trapusairvārukādīnāṃ bījaiścāvāpitaṃ śubham / (12.1) Par.?
bhinatti pittasambhūtāmaśmarīṃ kṣipram eva tu // (12.2) Par.?
kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca / (13.1) Par.?
bhojanāni ca kurvīta varge 'smin pittanāśane // (13.2) Par.?
Rezept
gaṇo varuṇakādistu guggulvelāhareṇavaḥ / (14.1) Par.?
kuṣṭhabhadrādimaricacitrakaiḥ sasurāhvayaiḥ // (14.2) Par.?
etaiḥ siddhamajāsarpirūṣakādigaṇena ca / (15.1) Par.?
bhinatti kaphasambhūtāmaśmarīṃ kṣipram eva tu // (15.2) Par.?
kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca / (16.1) Par.?
bhojanāni ca kurvīta varge 'smin kaphanāśane // (16.2) Par.?
Rezept
picukāṅkolakatakaśākendīvarajaiḥ phalaiḥ / (17.1) Par.?
cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet // (17.2) Par.?
Rezept
krauñcoṣṭrarāsabhāsthīni śvadaṃṣṭrā tālamūlikā / (18.1) Par.?
ajamodā kadambasya mūlaṃ nāgaram eva ca // (18.2) Par.?
pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā / (19.1) Par.?
Rezept
trikaṇṭakasya bījānāṃ cūrṇaṃ mākṣikasaṃyutam // (19.2) Par.?
avikṣīreṇa saptāham aśmarībhedanaṃ pibet / (20.1) Par.?
Rezept
dravyāṇāṃ tu ghṛtoktānāṃ kṣāro 'vimūtragālitaḥ // (20.2) Par.?
grāmyasattvaśakṛtkṣāraiḥ saṃyuktaḥ sādhitaḥ śanaiḥ / (21.1) Par.?
tatroṣakādirāvāpaḥ kāryastrikaṭukānvitaḥ // (21.2) Par.?
eṣa kṣāro 'śmarīṃ gulmaṃ śarkarāṃ ca bhinattyapi / (22.1) Par.?
Rezept
tilāpāmārgakadalīpalāśayavakalkajaḥ // (22.2) Par.?
kṣāraḥ peyo 'vimūtreṇa śarkarānāśanaḥ paraḥ / (23.1) Par.?
pāṭalākaravīrāṇāṃ kṣāramevaṃ samācaret // (23.2) Par.?
śvadaṃṣṭrāyaṣṭikābrāhmīkalkaṃ vākṣasamaṃ pibet / (24.1) Par.?
sahaiḍakākhyau peyau vā śobhāñjanakamārkavau // (24.2) Par.?
kapotavaṅkāmūlaṃ vā pibed amlaiḥ surādibhiḥ / (25.1) Par.?
tatsiddhaṃ vā pibet kṣīraṃ vedanābhir upadrutaḥ // (25.2) Par.?
harītakyādisiddhaṃ vā varṣābhūsiddham eva vā / (26.1) Par.?
sarvathaivopayojyaḥ syādgaṇo vīratarādikaḥ // (26.2) Par.?
Operation bei aśmarī
ghṛtaiḥ kṣāraiḥ kaṣāyaiś ca kṣīraiḥ sottarabastibhiḥ / (27.1) Par.?
yadi nopaśamaṃ gacchecchedastatrottaro vidhiḥ // (27.2) Par.?
nur in akuten Notf¦llen
kuśalasyāpi vaidyasya yataḥ siddhirihādhruvā / (28.1) Par.?
upakramo jaghanyo 'yamataḥ samparikīrtitaḥ // (28.2) Par.?
akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet / (29.1) Par.?
tasmād āpṛcchya kartavyamīśvaraṃ sādhukāriṇā // (29.2) Par.?
Operation mit basti
atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati // (30.1) Par.?
sa cedgṛhītaśalye tu vivṛtākṣo vicetanaḥ / (31.1) Par.?
hatavallambaśīrṣaś ca nirvikāro mṛtopamaḥ // (31.2) Par.?
na tasya nirharecchalyaṃ nirharettu mriyeta saḥ / (32.1) Par.?
vinā tveteṣu rūpeṣu nirhartuṃ prayateta vai // (32.2) Par.?
tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti / (33.1) Par.?
uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt // (33.2) Par.?
bhavati cātra / (34.1) Par.?
kṣīravṛkṣakaṣāyastu puṣpanetreṇa yojitaḥ / (34.2) Par.?
nirharedaśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat // (34.3) Par.?
Nachbehandlung
mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet / (35.1) Par.?
rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru // (35.2) Par.?
mūtravahaśukravahamuṣkasrotomūtraprasekasevanīyonigudabastīnaṣṭau pariharet / (36.1) Par.?
tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti // (36.2) Par.?
bhavati cātra / (37.1) Par.?
marmāṇy aṣṭāv asaṃbudhya srotojāni śarīriṇām / (37.2) Par.?
vyāpādayedbahūnmartyān śastrakarmāpaṭurbhiṣak // (37.3) Par.?
sevanī śukraharaṇī srotasī phalayor gudam / (38.1) Par.?
mūtrasekaṃ mūtravahaṃ yonirbastistathāṣṭamaḥ // (38.2) Par.?
Duration=0.12522506713867 secs.