Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2057
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto nivṛttasaṃtāpīyaṃ rasāyanaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
yathā nivṛttasaṃtāpā modante divi devatāḥ / (3.1) Par.?
yathā
indecl.
nivṛt
PPP, comp.
∞ saṃtāpa
n.p.f.
mud
3. pl., Pre. ind.
← mud (3.2) [advcl]
div
l.s.m.
devatā
n.p.f.
tathauṣadhīrimāḥ prāpya modante bhuvi mānavāḥ // (3.2) Par.?
tathā
indecl.
∞ oṣadhi
ac.p.f.
∞ idam
ac.p.f.
prāp
Abs., indecl.
mud
3. pl., Pre. ind.
root
→ mud (3.1) [advcl]
bhū
l.s.f.
mānava
n.p.m.
rasāyana nicht anwenden bei ...
atha khalu sapta puruṣā rasāyanaṃ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī pāpakṛd bheṣajāpamānī ceti / (4.1) Par.?
saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti // (4.2) Par.?
oṣadhīs fr rasāyana
athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ / (5.1) Par.?
tāsāṃ somavat kriyāśīḥstutayaḥ śāstre 'bhihitāḥ / (5.2) Par.?
Rezept
tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta / (5.3) Par.?
somavadāhāravihārau vyākhyātau kevalaṃ navanītam abhyaṅgārthe śeṣaṃ somavad ā nirgamād iti // (5.4) Par.?
bhavanti cātra / (6.1) Par.?
Wirkungen des rasāyanas
yuvānaṃ siṃhavikrāntaṃ kāntaṃ śrutanigādinam / (6.2) Par.?
kuryuretāḥ krameṇa iva dvisahasrāyuṣaṃ naram // (6.3) Par.?
aṅgadī kuṇḍalī maulī divyasrakcandanāmbaraḥ / (7.1) Par.?
caratyamoghasaṃkalpo nabhasyambudadurgame // (7.2) Par.?
vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ / (8.1) Par.?
gatiḥ sauṣadhisiddhasya somasiddhe gatiḥ parā // (8.2) Par.?
botanische Besonderheiten der oṣadhīs
atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak / (9.1) Par.?
maṇḍalaiḥ kapilaiścitraiḥ sarpābhā pañcaparṇinī // (9.2) Par.?
pañcāratnipramāṇā ca vijñeyājagarī budhaiḥ / (10.1) Par.?
niṣpattrā kanakābhāsā mūle dvyaṅgulasaṃmitā // (10.2) Par.?
sarpākārā lohitāntā śvetakāpotir ucyate / (11.1) Par.?
dviparṇinīṃ mūlabhavāmaruṇāṃ kṛṣṇamaṇḍalām // (11.2) Par.?
dvyaratnimātrāṃ jānīyādgonasīṃ gonasākṛtim / (12.1) Par.?
sakṣīrāṃ romaśāṃ mṛdvīṃ rasenekṣurasopamām // (12.2) Par.?
evaṃrūparasāṃ cāpi kṛṣṇakāpotim ādiśet / (13.1) Par.?
kṛṣṇasarpasvarūpeṇa vārāhī kandasambhavā // (13.2) Par.?
ekapattrā mahāvīryā bhinnāñjanasamaprabhā / (14.1) Par.?
chattrātichattrake vidyād rakṣoghne kandasambhave // (14.2) Par.?
jarāmṛtyunivāriṇyau śvetakāpotisaṃsthite / (15.1) Par.?
kāntair dvādaśabhiḥ pattrair mayūrāṅgaruhopamaiḥ // (15.2) Par.?
kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī / (16.1) Par.?
kareṇuḥ subahukṣīrā kandena gajarūpiṇī // (16.2) Par.?
hastikarṇapalāśasya tulyaparṇā dviparṇinī / (17.1) Par.?
ajāstanābhakandā tu sakṣīrā kṣuparūpiṇī // (17.2) Par.?
ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā / (18.1) Par.?
śvetāṃ vicitrakusumāṃ kākādanyā samāṃ kṣupām // (18.2) Par.?
cakrakāmoṣadhīṃ vidyājjarāmṛtyunivāriṇīm / (19.1) Par.?
mūlinī pañcabhiḥ pattraiḥ suraktāṃśukakomalaiḥ // (19.2) Par.?
ādityaparṇinī jñeyā sadādityānuvartinī / (20.1) Par.?
kanakābhā jalānteṣu sarvataḥ parisarpati // (20.2) Par.?
sakṣīrā padminīprakhyā devī brahmasuvarcalā / (21.1) Par.?
aratnimātrakṣupakā pattrair dvyaṅgulasaṃmitaiḥ // (21.2) Par.?
puṣpair nīlotpalākāraiḥ phalaiś cāñjanasaṃnibhaiḥ / (22.1) Par.?
śrāvaṇī mahatī jñeyā kanakābhā payasvinī // (22.2) Par.?
śrāvaṇī pāṇḍurābhāsā mahāśrāvaṇilakṣaṇā / (23.1) Par.?
golomī cājalomī ca romaśe kandasambhave // (23.2) Par.?
haṃsapādīva vicchinnaiḥ pattrair mūlasamudbhavaiḥ / (24.1) Par.?
athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ // (24.2) Par.?
vegena mahatāviṣṭā sarpanirmokasaṃnibhā / (25.1) Par.?
eṣā vegavatī nāma jāyate hy ambudakṣaye // (25.2) Par.?
saptādau sarparūpiṇyo hy auṣadhyo yāḥ prakīrtitāḥ / (26.1) Par.?
tāsām uddharaṇaṃ kāryaṃ mantreṇānena sarvadā // (26.2) Par.?
mahendrarāmakṛṣṇānāṃ brāhmaṇānāṃ gavām api / (27.1) Par.?
tapasā tejasā vāpi praśāmyadhvaṃ śivāya vai // (27.2) Par.?
mantreṇānena matimān sarvā evābhimantrayet / (28.1) Par.?
aśraddadhānair alasaiḥ kṛtaghnaiḥ pāpakarmabhiḥ // (28.2) Par.?
naivāsādayituṃ śakyāḥ somāḥ somasamāstathā / (29.1) Par.?
pītāvaśeṣam amṛtaṃ devair brahmapurogamaiḥ // (29.2) Par.?
nihitaṃ somavīryāsu some cāpyoṣadhīpatau / (30.1) Par.?
devasunde hradavare tathā sindhau mahānade // (30.2) Par.?
dṛśyate ca jalānteṣu medhyā brahmasuvarcalā / (31.1) Par.?
ādityaparṇinī jñeyā tathaiva himasaṃkṣaye // (31.2) Par.?
dṛśyate 'jagarī nityaṃ gonasī cāmbudāgame / (32.1) Par.?
kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam // (32.2) Par.?
kareṇustatra kanyā ca chattrātichattrake tathā / (33.1) Par.?
golomī cājalomī ca mahatī śrāvaṇī tathā // (33.2) Par.?
vasante kṛṣṇasarpākhyā gonasī ca pradṛśyate / (34.1) Par.?
kauśikīṃ saritaṃ tīrtvā saṃjayantyās tu pūrvataḥ // (34.2) Par.?
kṣitipradeśo valmīkair ācito yojanatrayam / (35.1) Par.?
vijñeyā tatra kāpotī śvetā valmīkamūrdhasu // (35.2) Par.?
malaye nalasetau ca vegavatyauṣadhī dhruvā / (36.1) Par.?
kārttikyāṃ paurṇamāsyāṃ ca bhakṣayet tāmupoṣitaḥ // (36.2) Par.?
somavaccātra varteta phalaṃ tāvac ca kīrtitam / (37.1) Par.?
sarvā viceyās tv oṣadhyaḥ somāścāpyarbude girau // (37.2) Par.?
sa śṛṅgair devacaritair ambudānīkabhedibhiḥ / (38.1) Par.?
vyāptas tīrthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ // (38.2) Par.?
guhābhir bhīmarūpābhiḥ siṃhonnāditakukṣibhiḥ / (39.1) Par.?
vividhair dhātubhiścitraiḥ sarvatraivopaśobhitaḥ // (39.2) Par.?
nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathāśrameṣu / (40.1) Par.?
sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmirhi vasūni dhatte // (40.2) Par.?
Duration=0.11658501625061 secs.