Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2136
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śoṇitavarṇanīyam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
rasa: Def., verteilt sich durch dhamanīs ber K￶rper
tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā / (3.1) Par.?
tasya śarīram anusarato 'numānād gatir upalakṣayitavyā kṣayavṛddhivaikṛtaiḥ / (3.2) Par.?
tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti / (3.3) Par.?
rasa ist saumya
atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate // (3.4) Par.?
verf¦rbt sich in yakṛt/plīhan
sa khalvāpyo raso yakṛtplīhānau prāpya rāgam upaiti // (4.1) Par.?
bhavataś cātra / (5.1) Par.?
āpaḥ + rasa (?) -> rakta
rañjitās tejasā tv āpaḥ śarīrasthena dehinām / (5.2) Par.?
avyāpannāḥ prasannena raktamityabhidhīyate // (5.3) Par.?
rasa -> ārtava
rasādeva striyā raktaṃ rajaḥsaṃjñaṃ pravartate / (6.1) Par.?
tad varṣād dvādaśād ūrdhvaṃ yāti pañcāśataḥ kṣayam // (6.2) Par.?
Charakter von ārtava
ārtavaṃ śoṇitaṃ tv āgneyam agnīṣomīyatvād garbhasya // (7.1) Par.?
pāñcabhautikaṃ tv apare jīvaraktamāhurācāryāḥ // (8.1) Par.?
Eigenschaften von Blut
visratā dravatā rāgaḥ spandanaṃ laghutā tathā / (9.1) Par.?
bhūmyādīnāṃ guṇā hy ete dṛśyante cātra śoṇite // (9.2) Par.?
verdauungskette rasa -> śukra
rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate / (10.1) Par.?
medaso 'sthi tato majjā majjñaḥ śukraṃ tu jāyate // (10.2) Par.?
rasa = Grundlage des menschen
tatraiṣāṃ dhātūnām annapānarasaḥ prīṇayitā // (11.1) Par.?
rasajaṃ puruṣaṃ vidyād rasaṃ rakṣetprayatnataḥ / (12.1) Par.?
annāt pānāc ca matimān ācārāccāpyatandritaḥ // (12.2) Par.?
Etymologie von rasa
tatra rasagatau dhātuḥ aharahar gacchatītyato rasaḥ // (13.1) Par.?
Dauer der Transformation rasa -> ārtava/śukra
sa khalu trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā ekaikasmin dhātāv avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati strīṇāṃ cārtavam // (14.1) Par.?
bhavati cātra / (15.1) Par.?
aṣṭādaśasahasrāṇi saṃkhyā hy asmin samuccaye / (15.2) Par.?
kalānāṃ navatiḥ proktā svatantraparatantrayoḥ // (15.3) Par.?
sa śabdārcirjalasaṃtānavad aṇunā viśeṣeṇānudhāvatyevaṃ śarīraṃ kevalam // (16.1) Par.?
vājīkaraṇyastvoṣadhayaḥ svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṃ virecayanti // (17.1) Par.?
yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām // (18.1) Par.?
rasa bei alten Leuten durch Alter nicht mehr n¦hrend
sa evānnaraso vṛddhānāṃ jarāparipakvaśarīratvād aprīṇano bhavati // (19.1) Par.?
Def., Etymologie von dhātu
ta ete śarīradhāraṇād dhātava ity ucyante // (20.1) Par.?
dhātus gedeihen/schwinden durch Blut
teṣāṃ kṣayavṛddhī śoṇitanimitte tasmāt tadadhikṛtya vakṣyāmaḥ / (21.1) Par.?
Farben von Blut, das von tridoṣa verdorben wurde
tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam // (21.2) Par.?
Farben von gesundem Blut
indragopakapratīkāśamasaṃhatamavivarṇaṃ ca prakṛtisthaṃ jānīyāt // (22.1) Par.?
visrāvaṇa bei Krankheiten
visrāvyāṇyanyatra vakṣyāmaḥ // (23.1) Par.?
athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ // (24.1) Par.?
Unterarten von visrāvaṇa
tatra śastravisrāvaṇaṃ dvividhaṃ pracchānaṃ sirāvyadhanaṃ ca // (25.1) Par.?
Technik fr visrāvaṇa
tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samam anavagāḍham anuttānamāśu ca śastraṃ pātayenmarmasirāsnāyusaṃdhīnāṃ cānupaghāti // (26.1) Par.?
kein visrāvaṇa bei ...
tatra durdine durviddhe śītavātayor asvinne bhuktamātre skandatvācchoṇitaṃ na sravatyalpaṃ vā sravati // (27.1) Par.?
madamūrchāśramārtānāṃ vātaviṇmūtrasaṃginām / (28.1) Par.?
nidrābhibhūtabhītānāṃ nṛṇāṃ nāsṛk pravartate // (28.2) Par.?
Folgen von unterlassenem visrāvaṇa
tadduṣṭaṃ śoṇitam anirhriyamāṇaṃ kaṇḍūśopharāgadāhapākavedanā janayet // (29.1) Par.?
Folgen von falschem visrāvaṇa
atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati // (30.1) Par.?
bhavanti cātra / (31.1) Par.?
kein Aderlass bei ...
tasmānna śīte nātyuṣṇe nāsvinne nātitāpite / (31.2) Par.?
yavāgūṃ pratipītasya śoṇitaṃ mokṣayedbhiṣak // (31.3) Par.?
Zeichen fr erfolgreichen Aderlass
samyaggatvā yadā raktaṃ svayamevāvatiṣṭhate / (32.1) Par.?
śuddhaṃ tadā vijānīyāt samyagvisrāvitaṃ ca tat // (32.2) Par.?
lāghavaṃ vedanāśāntirvyādhervegaparikṣayaḥ / (33.1) Par.?
samyagvisrāvite liṅgaṃ prasādo manasastathā // (33.2) Par.?
tvagdoṣā granthayaḥ śophā rogāḥ śoṇitajāśca ye / (34.1) Par.?
raktamokṣaṇaśīlānāṃ na bhavanti kadācana // (34.2) Par.?
vorgehen bei Problemen beim Aderlass: Blut tritt nicht aus
atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate // (35.1) Par.?
~: zuviel Blut tritt aus
athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret // (36.1) Par.?
Auswirkungen von Aderlass auf die verdauung
dhātukṣayāt srute rakte mandaḥ saṃjāyate 'nalaḥ / (37.1) Par.?
pavanaś ca paraṃ lopaṃ yāti tasmāt prayatnataḥ // (37.2) Par.?
Ern¦hrung nach Aderlass
taṃ nātiśītair laghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ / (38.1) Par.?
īṣadamlair anamlair vā bhojanaiḥ samupācaret // (38.2) Par.?
4 Behandlungsmethoden fr Blut
caturvidhaṃ yadetaddhi rudhirasya nivāraṇam / (39.1) Par.?
saṃdhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā // (39.2) Par.?
vraṇaṃ kaṣāyaḥ saṃdhatte raktaṃ skandayate himam / (40.1) Par.?
tathā saṃpācayedbhasma dāhaḥ saṃkocayet sirāḥ // (40.2) Par.?
1. saṃdhāna
askandamāne rudhire saṃdhānāni prayojayet / (41.1) Par.?
saṃdhāne bhraśyamāne tu pācanaiḥ samupācaret // (41.2) Par.?
kalpair etaistribhir vaidyaḥ prayateta yathāvidhi / (42.1) Par.?
2. dahana
asiddhimatsu caiteṣu dāhaḥ parama iṣyate // (42.2) Par.?
śeṣadoṣe yato rakte na vyādhirativartate / (43.1) Par.?
sāvaśeṣe tataḥ stheyaṃ na tu kuryādatikramam // (43.2) Par.?
Blut = Basis des K￶rpers
dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate / (44.1) Par.?
tasmād yatnena saṃrakṣyaṃ raktaṃ jīva iti sthitiḥ // (44.2) Par.?
Behandlung: vāta durch Aderlass erzrnt
srutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile / (45.1) Par.?
śophaṃ satodaṃ koṣṇena sarpiṣā pariṣecayet // (45.2) Par.?
Duration=0.13814997673035 secs.