Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9678
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
evaṃ vṛṣṇyandhakakule śrutvā mausalam āhavam / (1.2) Par.?
pāṇḍavāḥ kim akurvanta tathā kṛṣṇe divaṃ gate // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat / (2.2) Par.?
prasthāne matim ādhāya vākyam arjunam abravīt // (2.3) Par.?
kālaḥ pacati bhūtāni sarvāṇyeva mahāmate / (3.1) Par.?
karmanyāsam ahaṃ manye tvam api draṣṭum arhasi // (3.2) Par.?
ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan / (4.1) Par.?
anvapadyata tad vākyaṃ bhrātur jyeṣṭhasya vīryavān // (4.2) Par.?
arjunasya mataṃ jñātvā bhīmaseno yamau tathā / (5.1) Par.?
anvapadyanta tad vākyaṃ yad uktaṃ savyasācinā // (5.2) Par.?
tato yuyutsum ānāyya pravrajan dharmakāmyayā / (6.1) Par.?
rājyaṃ paridadau sarvaṃ vaiśyāputre yudhiṣṭhiraḥ // (6.2) Par.?
abhiṣicya svarājye tu taṃ rājānaṃ parikṣitam / (7.1) Par.?
duḥkhārtaścābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ // (7.2) Par.?
eṣa putrasya te putraḥ kururājo bhaviṣyati / (8.1) Par.?
yadūnāṃ pariśeṣaśca vajro rājā kṛtaśca ha // (8.2) Par.?
parikṣiddhāstinapure śakraprasthe tu yādavaḥ / (9.1) Par.?
vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ // (9.2) Par.?
ityuktvā dharmarājaḥ sa vāsudevasya dhīmataḥ / (10.1) Par.?
mātulasya ca vṛddhasya rāmādīnāṃ tathaiva ca // (10.2) Par.?
mātṛbhiḥ saha dharmātmā kṛtvodakam atandritaḥ / (11.1) Par.?
śrāddhānyuddiśya sarveṣāṃ cakāra vidhivat tadā // (11.2) Par.?
dadau ratnāni vāsāṃsi grāmān aśvān rathān api / (12.1) Par.?
striyaśca dvijamukhyebhyo gavāṃ śatasahasraśaḥ // (12.2) Par.?
kṛpam abhyarcya ca gurum arthamānapuraskṛtam / (13.1) Par.?
śiṣyaṃ parikṣitaṃ tasmai dadau bharatasattamaḥ // (13.2) Par.?
tatastu prakṛtīḥ sarvāḥ samānāyya yudhiṣṭhiraḥ / (14.1) Par.?
sarvam ācaṣṭa rājarṣiścikīrṣitam athātmanaḥ // (14.2) Par.?
te śrutvaiva vacastasya paurajānapadā janāḥ / (15.1) Par.?
bhṛśam udvignamanaso nābhyanandanta tad vacaḥ // (15.2) Par.?
naivaṃ kartavyam iti te tadocuste narādhipam / (16.1) Par.?
na ca rājā tathākārṣīt kālaparyāyadharmavit // (16.2) Par.?
tato 'numānya dharmātmā paurajānapadaṃ janam / (17.1) Par.?
gamanāya matiṃ cakre bhrātaraścāsya te tadā // (17.2) Par.?
tataḥ sa rājā kauravyo dharmaputro yudhiṣṭhiraḥ / (18.1) Par.?
utsṛjyābharaṇānyaṅgājjagṛhe valkalānyuta // (18.2) Par.?
bhīmārjunau yamau caiva draupadī ca yaśasvinī / (19.1) Par.?
tathaiva sarve jagṛhur valkalāni janādhipa // (19.2) Par.?
vidhivat kārayitveṣṭiṃ naiṣṭhikīṃ bharatarṣabha / (20.1) Par.?
samutsṛjyāpsu sarve 'gnīn pratasthur narapuṃgavāḥ // (20.2) Par.?
tataḥ praruruduḥ sarvāḥ striyo dṛṣṭvā nararṣabhān / (21.1) Par.?
prasthitān draupadīṣaṣṭhān purā dyūtajitān yathā // (21.2) Par.?
harṣo 'bhavacca sarveṣāṃ bhrātṝṇāṃ gamanaṃ prati / (22.1) Par.?
yudhiṣṭhiramataṃ jñātvā vṛṣṇikṣayam avekṣya ca // (22.2) Par.?
bhrātaraḥ pañca kṛṣṇā ca ṣaṣṭhī śvā caiva saptamaḥ / (23.1) Par.?
ātmanā saptamo rājā niryayau gajasāhvayāt / (23.2) Par.?
paurair anugato dūraṃ sarvair antaḥpuraistathā // (23.3) Par.?
na cainam aśakat kaścinnivartasveti bhāṣitum / (24.1) Par.?
nyavartanta tataḥ sarve narā nagaravāsinaḥ // (24.2) Par.?
kṛpaprabhṛtayaścaiva yuyutsuṃ paryavārayan / (25.1) Par.?
viveśa gaṅgāṃ kauravya ulūpī bhujagātmajā // (25.2) Par.?
citrāṅgadā yayau cāpi maṇipūrapuraṃ prati / (26.1) Par.?
śiṣṭāḥ parikṣitaṃ tvanyā mātaraḥ paryavārayan // (26.2) Par.?
pāṇḍavāśca mahātmāno draupadī ca yaśasvinī / (27.1) Par.?
kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhāstataḥ // (27.2) Par.?
yogayuktā mahātmānastyāgadharmam upeyuṣaḥ / (28.1) Par.?
abhijagmur bahūn deśān saritaḥ parvatāṃstathā // (28.2) Par.?
yudhiṣṭhiro yayāvagre bhīmastu tadanantaram / (29.1) Par.?
arjunastasya cānveva yamau caiva yathākramam // (29.2) Par.?
pṛṣṭhatastu varārohā śyāmā padmadalekṣaṇā / (30.1) Par.?
draupadī yoṣitāṃ śreṣṭhā yayau bharatasattama // (30.2) Par.?
śvā caivānuyayāvekaḥ pāṇḍavān prasthitān vane / (31.1) Par.?
krameṇa te yayur vīrā lauhityaṃ salilārṇavam // (31.2) Par.?
gāṇḍīvaṃ ca dhanur divyaṃ na mumoca dhanaṃjayaḥ / (32.1) Par.?
ratnalobhānmahārāja tau cākṣayyau maheṣudhī // (32.2) Par.?
agniṃ te dadṛśustatra sthitaṃ śailam ivāgrataḥ / (33.1) Par.?
mārgam āvṛtya tiṣṭhantaṃ sākṣāt puruṣavigraham // (33.2) Par.?
tato devaḥ sa saptārciḥ pāṇḍavān idam abravīt / (34.1) Par.?
bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata // (34.2) Par.?
yudhiṣṭhira mahābāho bhīmasena paraṃtapa / (35.1) Par.?
arjunāśvisutau vīrau nibodhata vaco mama // (35.2) Par.?
aham agniḥ kuruśreṣṭhā mayā dagdhaṃ ca khāṇḍavam / (36.1) Par.?
arjunasya prabhāveṇa tathā nārāyaṇasya ca // (36.2) Par.?
ayaṃ vaḥ phalguno bhrātā gāṇḍīvaṃ paramāyudham / (37.1) Par.?
parityajya vanaṃ yātu nānenārtho 'sti kaścana // (37.2) Par.?
cakraratnaṃ tu yat kṛṣṇe sthitam āsīnmahātmani / (38.1) Par.?
gataṃ tacca punar haste kālenaiṣyati tasya ha // (38.2) Par.?
varuṇād āhṛtaṃ pūrvaṃ mayaitat pārthakāraṇāt / (39.1) Par.?
gāṇḍīvaṃ kārmukaśreṣṭhaṃ varuṇāyaiva dīyatām // (39.2) Par.?
tataste bhrātaraḥ sarve dhanaṃjayam acodayan / (40.1) Par.?
sa jale prākṣipat tat tu tathākṣayyau maheṣudhī // (40.2) Par.?
tato 'gnir bharataśreṣṭha tatraivāntaradhīyata / (41.1) Par.?
yayuśca pāṇḍavā vīrāstataste dakṣiṇāmukhāḥ // (41.2) Par.?
tataste tūttareṇaiva tīreṇa lavaṇāmbhasaḥ / (42.1) Par.?
jagmur bharataśārdūla diśaṃ dakṣiṇapaścimam // (42.2) Par.?
tataḥ punaḥ samāvṛttāḥ paścimāṃ diśam eva te / (43.1) Par.?
dadṛśur dvārakāṃ cāpi sāgareṇa pariplutām // (43.2) Par.?
udīcīṃ punar āvṛttya yayur bharatasattamāḥ / (44.1) Par.?
prādakṣiṇyaṃ cikīrṣantaḥ pṛthivyā yogadharmiṇaḥ // (44.2) Par.?
Duration=0.36090302467346 secs.