Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8734
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janaka uvāca / (1.1) Par.?
kathaṃ jñānam avāpnoti kathaṃ muktir bhaviṣyati / (1.2) Par.?
vairāgyaṃ ca kathaṃ prāptam etad brūhi mama prabho // (1.3) Par.?
aṣṭāvakra uvāca / (2.1) Par.?
muktim icchasi cet tāta viṣayān viṣavat tyaja / (2.2) Par.?
kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja // (2.3) Par.?
na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān / (3.1) Par.?
eṣāṃ sākṣiṇam ātmānaṃ cidrūpaṃ viddhi muktaye // (3.2) Par.?
yadi dehaṃ pṛthak kṛtya citi viśrāmya tiṣṭhasi / (4.1) Par.?
adhunaiva sukhī śānto bandhamukto bhaviṣyasi // (4.2) Par.?
na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ / (5.1) Par.?
asaṅgo 'si nirākāro viśvasākṣī sukhī bhava // (5.2) Par.?
dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho / (6.1) Par.?
na kartāsi na bhoktāsi mukta evāsi sarvadā // (6.2) Par.?
eko draṣṭāsi sarvasya muktaprāyo 'si sarvadā / (7.1) Par.?
ayam eva hi te bandho draṣṭāraṃ paśyasītaram // (7.2) Par.?
ahaṃ kartety ahaṃmānamahākṛṣṇāhidaṃśitaḥ / (8.1) Par.?
nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava // (8.2) Par.?
eko viśuddhabodho 'ham iti niścayavahninā / (9.1) Par.?
prajvālyājñānagahanaṃ vītaśokaḥ sukhī bhava // (9.2) Par.?
yatra viśvam idaṃ bhāti kalpitaṃ rajjusarpavat / (10.1) Par.?
ānandaparamānandaḥ sa bodhas tvaṃ sukhaṃ cara // (10.2) Par.?
muktābhimānī mukto hi baddho baddhābhimāny api / (11.1) Par.?
kiṃvadantīha satyeyaṃ yā matiḥ sā gatir bhavet // (11.2) Par.?
ātmā sākṣī vibhuḥ pūrṇa eko muktaś cid akriyaḥ / (12.1) Par.?
asaṅgo nispṛhaḥ śānto bhramāt saṃsāravān iva // (12.2) Par.?
kūṭasthaṃ bodham advaitam ātmānaṃ paribhāvaya / (13.1) Par.?
ābhāso 'haṃ bhramaṃ muktvā bhāvaṃ bāhyam athāntaraṃ // (13.2) Par.?
dehābhimānapāśena ciraṃ baddho 'si putraka / (14.1) Par.?
bodho 'haṃ jñānakhaḍgena tan niṣkṛtya sukhī bhava // (14.2) Par.?
niḥsaṅgo niṣkriyo 'si tvaṃ svaprakāśo nirañjanaḥ / (15.1) Par.?
ayam eva hi te bandhaḥ samādhim anutiṣṭhasi // (15.2) Par.?
tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ / (16.1) Par.?
śuddhabuddhasvarūpas tvaṃ mā gamaḥ kṣudracittatām // (16.2) Par.?
nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ / (17.1) Par.?
agādhabuddhir akṣubdho bhava cinmātravāsanaḥ // (17.2) Par.?
sākāram anṛtaṃ viddhi nirākāraṃ tu niścalam / (18.1) Par.?
etattattvopadeśena na punarbhavasambhavaḥ // (18.2) Par.?
yathaivādarśamadhyasthe rūpe 'ntaḥ paritas tu saḥ / (19.1) Par.?
tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ // (19.2) Par.?
ekaṃ sarvagataṃ vyoma bahir antar yathā ghaṭe / (20.1) Par.?
nityaṃ nirantaraṃ brahma sarvabhūtagaṇe tathā // (20.2) Par.?
Duration=0.11516213417053 secs.