Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 936
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyatipātaviṣṭivaidhṛtipāpagrahalagnavargadivaseṣu / (1.1) Par.?
cauryāvaskandānṛtasaṃgrāmāsiddhim āyānti // (1.2) Par.?
hutvānalaṃ namaskṛtya devatāḥ svasti vācya viprāṃś ca / (2.1) Par.?
dhyāyan digīśam avilambitaṃ vrajed bhūpatiḥ sumanāḥ // (2.2) Par.?
kāryavaśāt svayam agamaṃ bhūbhartuḥ kecid āhur ācāryāḥ / (3.1) Par.?
chattrāyudhādyam iṣṭaṃ vaijayikaṃ nirgame kuryāt // (3.2) Par.?
nākālavarṣavitstanite ṣṭhiṣṭakathañcid api mānam / (4.1) Par.?
ā saptāhād divyāntarikṣabhaumais tathotpātaiḥ // (4.2) Par.?
dakṣiṇapārśvaspandanam iṣṭaṃ hṛdayaṃ vihāya pṛṣṭhaṃ ca / (5.1) Par.?
manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ // (5.2) Par.?
śubhāśubhāni sarvāṇi nimittāni syur ekataḥ / (6.1) Par.?
ekataś ca mano yāti tad viśuddhaṃ jayāvaham // (6.2) Par.?
ārohati kṣitipatau vinayopapanno yātrānugo 'nyaturagaṃ pratiheṣitaś ca / (7.1) Par.?
vaktreṇa vā spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm // (7.2) Par.?
muhurmuhur mūtraśakṛt karoti na tāḍyamāno 'py anulomayāyī / (8.1) Par.?
akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte // (8.2) Par.?
skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām / (9.1) Par.?
drutamukulitadṛṣṭiḥ svapnaśīlo vikomo bhayakṛd ahitabhakṣī naikaśo 'sṛkśakṛtkṛt // (9.2) Par.?
valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ / (10.1) Par.?
kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca // (10.2) Par.?
siddhārthakādarśapayoñjanāni baddhaikapaśvāmiṣapūrṇakumbhāḥ / (11.1) Par.?
uṣṇīṣabhṛṅgāranṛvarddhamānapuṃyānavīṇātapavāraṇāni // (11.2) Par.?
dadhimadhughṛtarocanākumāryo dhvajakanakāmbujabhadrapīṭhaśaṅkhāḥ / (12.1) Par.?
sitavṛṣakusumāmbarāṇi mīnā dvijagaṇikāptajanāś ca cāruveṣāḥ // (12.2) Par.?
jvalitaśikhiphalākṣatekṣubhakṣā dviradamṛdaṅkuśacāmarāyudhāni / (13.1) Par.?
marakatakuravindapadmarāgasphaṭikamaṇipramukhāś ca ratnabhedāḥ // (13.2) Par.?
svayam atha racitāny ayatnato vā yadi kathitāni bhavanti maṅgalāni / (14.1) Par.?
sa jayati sakalāṃ tato dharitrīṃ grahaṇadṛgālabhanaśrutair upāsya // (14.2) Par.?
karpāsauṣadhakṛṣṇadhānyalavaṇaklībāsthitailaṃ vasā paṅkāṅgāraguḍāhicarmaśakṛtaḥ kleśāya savyādhitāḥ / (15.1) Par.?
mattonmattajaḍīkṛtāndhabadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ // (15.2) Par.?
paṭupaṭahamṛdaṅgaśaṅkhabherīpaṇavaravaṃ sapatākatoraṇāgram / (16.1) Par.?
pracurakusumatoyaśāntareṇuṃ surabhisuveṣajanaṃ bhajec ca mārgam // (16.2) Par.?
yāny atra maṅgalāmaṅgalāni nirgacchatāṃ pradiṣṭāni / (17.1) Par.?
svapneṣv api tāni śubhāśubhāni viḍlepanaṃ dhanyam // (17.2) Par.?
mṛdur anukūlaḥ snigdhapavanaḥ tadvad vīnāś ca śasyante / (18.1) Par.?
lalāṭaṃ dhanur athendraṃna śubhadam anyatra śastaṃphalam // (18.2) Par.?
punnāmānachuchugṛhagodhikapiṃgalā śivā śyāmā / (19.1) Par.?
kokilaśūkarikāralāprasthāne vāmataḥ śastāḥ // (19.2) Par.?
strīsaṃjñā bhāsabhaṣakapiñjalāplavakambukiṃtsakā / (20.1) Par.?
śikhiśrīkaṣṭhapayīkaruruśyenāś ca dakṣiṇāṅga // (20.2) Par.?
bhāradvājamayūcāpanakulāvalokanaṃ dhanyaḥ / (21.1) Par.?
godhāhirapajāhakasaraṭāśaśānām aniṣṭaphalam // (21.2) Par.?
kīrtanam iṣṭaṃ cāṣakaśaśagodhāhisūkarajātīnām / (22.1) Par.?
rutadarśanaṃ tv adhanyaṃ viparītaṃ vānararkṣānām // (22.2) Par.?
mṛgavihagā śasyante pradakṣiṇaṃ viṣamasaṃkhyayā ca mṛgāḥ / (23.1) Par.?
nṛpadarśane gamaṇavat tadviparītā praveśe tu // (23.2) Par.?
ākṣepaśīlaḥ puruṣāvidhāyī viraktabhṛtyaḥ paradāragāmī / (24.1) Par.?
lubdho 'sahāyo vyasanī kṛtaghnaḥ sthitiprabhettā karaśīrṇarāṣṭraḥ // (24.2) Par.?
visrambhahā krodhavaśe nṛśaṃse kṣudrā pramādī na bahuśrutāś ca / (25.1) Par.?
divyāntarikṣakṣitijair vikārair nipīḍitaḥ sa daivahīnaḥ // (25.2) Par.?
ato viparyastaguṇena rājñā tādṛgvidho 'ris tv abhiyuktamātraḥ / (26.1) Par.?
tarur ghuṇair jagdha ivāttakāryo mahān api kṣipram upaiti bhaṅgāḥ // (26.2) Par.?
tadviṣṭapravaranarapratāpahīnā nīśauryā varavāraṇāśvayodhamukhāḥ / (27.1) Par.?
sotpātaprakṛtiviparyāyānayātā śokārtā ripubalam āśur yāti senāḥ // (27.2) Par.?
saṃgrāme vam amaraprasādā jyeṣyāmo ripubalam āśv asaṃśayena / (28.1) Par.?
yasyaivaṃ bhavati bale janapravādāḥ svalpo 'pi pravarabalaṃ nihanti rājā // (28.2) Par.?
puraṃ ripor bhūmipatinihanyāc chatror aniṣṭagrahadiṭiviṣṭiḥ / (29.1) Par.?
yuddhasya yātrāsama eva kālaḥ kūreṣu lagneṣu ca kūṭāyudhaḥ // (29.2) Par.?
antarmukhāḥ paurabhayaṃ vihaṃgāḥ prakārasaṃsthā vinivedayanti / (30.1) Par.?
āgantunāśāya bahirmukhās te tulyaṃ vihaṃgaiḥ saramātmajaiś ca // (30.2) Par.?
ketūlkārkajarāhukīlakakujā bimbapraviṣṭā yataḥ sūryendvoḥ pariveṣakhaṇḍam athavā dṛśyeta yasyāṃ diśi / (31.1) Par.?
kroṣṭuśvāttipipīlikāśaśamṛgadhākṣadayo vā pure sainye vāpi yato viśanti hi tataḥ śatroḥ puraṃ ghātayet // (31.2) Par.?
pātālarkṣe rāhuketavo pure 'retoyocchittiḥ sālapātaś ca kāryaḥ / (32.1) Par.?
jāmitrasthe bhūmijāsyāṃśake vā putreṇendor vīkṣite 'gniḥ pradeyaḥ // (32.2) Par.?
paraviṣayapurāptau sādhudevadvijasvāṃ kulajanavanitāṃś ca kṣmādhipo noparundhyāt / (33.1) Par.?
vigajaturaśastrānārtabhītāṃś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye viśet tu // (33.2) Par.?
digdāhakṣatajarajo 'śmavṛṣṭipātaiḥ nirghātakṣiticalanādivaikṛtaiś ca / (34.1) Par.?
yuddhānte mṛgaśakunaiś ca dīptanādaiḥ no bhadraṃ bhavati jite pari pārthivasya // (34.2) Par.?
śubhā mṛgapatatriṇo mṛdusamīraṇo dahlādakṛta grahāḥ sthūṭāmarīcayo dvigatareṇudindalaḥ / (35.1) Par.?
yad anyam api vikṛtai na vijayāvasāne bhavet tadā sukham akaṇṭakaṃ nṛpatir atti deśe ripuḥ // (35.2) Par.?
Duration=0.10919809341431 secs.