Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 11, 5.0 patnīr na saṃyājayet saṃsthitayajur na juhuyāt //
AB, 5, 22, 9.0 teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 22, 14.0 te tataḥ sarpanti te mārjayante ta āgnīdhraṃ samprapadyante teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 27, 9.0 tatra yat pariśiṣṭaṃ syāt tena juhuyād yad alaṃ homāya syāt //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 13.0 tasmād yo 'lam agnihotrāya syāj juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 21, 1.0 athāta iṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya sa purastād dīkṣāyā āhutiṃ juhuyāc caturgṛhītam ājyam āhavanīya iṣṭāpūrtasyāparijyānyai //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ vā etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
Atharvaprāyaścittāni
AVPr, 1, 1, 9.0 teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād agnaye 'nnādāyānnapataye svāheti //
AVPr, 1, 2, 26.0 āhutī vaitābhyām ṛgbhyāṃ juhuyāt //
AVPr, 1, 3, 6.0 yat srucy atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 8.0 atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 9.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 1, 3, 13.0 apareṇāhavanīyam uṣṇam iva bhasma nirūhya tatra tām āhutiṃ juhuyāt //
AVPr, 1, 3, 15.0 yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 5, 6.0 bhadrād abhi śreyaḥ prehīty etayarcā gārhapatya ājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇa vyavetya juhuyāt //
AVPr, 1, 5, 10.0 athāhavanīya ājyāhutiṃ juhuyād asapatnaṃ purastād ity etayarcā //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 15.0 atha āhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 17.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 20.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 23.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 29.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 3, 20.0 gārhapatyājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇātivrajya juhuyāt //
AVPr, 2, 4, 10.0 athāhavanīya ājyāhutīr juhuyād dhātā dadhātu naḥ pūrṇā darva iti dvābhyām ṛgbhyām //
AVPr, 2, 4, 17.0 athāhavanīya ājyāhutīr juhuyān mā no vidan ity etair abhayai raudraiś ca //
AVPr, 2, 5, 2.0 divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena //
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
AVPr, 2, 5, 6.0 darbheṇa hiraṇyaṃ baddhvādhyadhi garbhaṃ hiraṇyagarbheṇa juhuyāt //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 6, 1.1 atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke /
AVPr, 2, 6, 5.0 atha yasyāsamāpte karmaṇi yūpaḥ prapatet tatra juhuyāt //
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
AVPr, 2, 9, 2.0 spṛtibhir juhuyād vāyave niyutvate yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam ālabheta //
AVPr, 2, 9, 22.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 2, 9, 26.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 2, 9, 30.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 3, 4, 2.0 atha juhuyāt //
AVPr, 3, 4, 6.0 yad asmṛtīti ca karmaviparyāseti ca tad yad ṛkta oṃ bhūr janad iti gārhapatye juhuyāt //
AVPr, 3, 4, 7.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
AVPr, 3, 4, 8.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
AVPr, 3, 4, 9.0 yady atharvata oṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
AVPr, 3, 9, 12.0 prāk sviṣṭakṛto mukhaṃ tu pañcājyāhutīr juhuyāt //
AVPr, 3, 10, 7.0 āgneyam aṣṭākapālam aindram ekādaśakapālam āsādya havīṃṣi prāyaścittīr juhuyāt //
AVPr, 3, 10, 13.0 varāhamārjāramāhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṅgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍhotāraṃ juhuyāt //
AVPr, 4, 1, 16.0 tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ juhuyāt //
AVPr, 4, 1, 19.0 devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt //
AVPr, 4, 1, 20.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
AVPr, 4, 1, 21.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
AVPr, 4, 1, 33.0 kapāle bhinne gāyatryā tvā śatākṣarayā saṃdadhāmīti saṃdhāya dhātā dadhātv ity eva juhuyāt //
AVPr, 4, 1, 44.0 ud uttamaṃ varuṇa ity etābhir juhuyāt //
AVPr, 4, 3, 5.0 viṣyannam agne tvaṃ na iti juhuyāt //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 4, 3, 13.0 mantraskannaṃ ced abhivarṣen mitro janān yātayatīti samidham ādhāyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 3, 15.0 kīṭāvapannaṃ hiraṇyagarbha iti valmīkavapāyām avanīyānyāṃ dugdhvā punar juhuyāt //
AVPr, 4, 4, 4.0 dvayor gavoḥ sāyam agnihotraṃ juhuyāt //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 8.0 saṃsthāpyauṃ bhūr bhuvaḥ svar janad doṣāvastoḥ svāheti juhuyāt //
AVPr, 4, 4, 10.0 agnaye 'bhyujjuṣasva svāheti sruveṇa gārhapatye juhuyāt //
AVPr, 5, 1, 17.0 ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
AVPr, 5, 1, 18.0 tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddhṛtya juhuyāt //
AVPr, 5, 2, 1.0 uparuddhe cen mathyamāno na jāyeta yatra dīpyamānaṃ parāpaśyet tata āhṛtyāgnihotraṃ juhuyāt //
AVPr, 5, 2, 2.0 yadi taṃ na vinded brāhmaṇasya dakṣiṇe pāṇau juhuyāt //
AVPr, 5, 2, 4.0 yadi taṃ na vinded ajāyā dakṣiṇe karṇe juhuyāt //
AVPr, 5, 2, 6.0 yadi tāṃ na vinded darbhastambeṣu juhuyāt //
AVPr, 5, 2, 8.0 yadi tān na vinded apsu juhuyāt //
AVPr, 5, 2, 10.0 yadi tān na vindeddhiraṇye juhuyāt //
AVPr, 5, 2, 12.0 āpadi mathitvā vihṛtyāgnihotraṃ juhuyāt //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 6, 28.0 brāhmaṇena vācam iti brahmā pūrṇāhutiṃ juhuyāt //
AVPr, 6, 1, 8.2 tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity āgnīdhrīye juhuyāt //
AVPr, 6, 1, 21.0 preddho agna iti catasṛbhir juhuyāt //
AVPr, 6, 1, 26.0 ekāgnidhrīyaś ced anugacched gārhapatyāt praṇīya mamāgne varca iti ṣaḍbhir juhuyāt //
AVPr, 6, 1, 27.0 auttaravedikaś ced anugacchec chālāmukhīyāt praṇīyemo agna iti trayodaśabhir juhuyāt //
AVPr, 6, 1, 29.3 mamāgne varca iti juhuyāt //
AVPr, 6, 2, 7.2 namas te bhuvo viśvaṃ tad gṛhītvā māndā vāśā iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 2, 13.0 nivṛttāś cet syur apām ūrmīti gṛhītvā ṣaḍbhir āhavanīye juhuyāt //
AVPr, 6, 3, 4.0 sasomaṃ cec camasaṃ sadasi stotreṇābhyupākuryāddhiraṇyagarbhas tad it padam iti dvābhyāṃ juhuyāt //
AVPr, 6, 3, 8.0 ātmā yajñasyeti catasṛbhir juhuyāt //
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 5, 8.0 śastrāc cec chastram anuśaṃsan vyāpadyeta mā pragāma patho vayam iti pañcabhir juhuyāt //
AVPr, 6, 5, 9.0 rāthaṃtaraṃ cet stūyamānaṃ vyāpadyeta samyag digbhya iti dvābhyāṃ juhuyāt //
AVPr, 6, 5, 10.0 yavādīnām avapannānāṃ vyāvṛttānām uttarāsāṃ yathāliṅgaṃ dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 5.0 abhiṣṭāvyātha saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti purastāt prātaranuvākasya juhuyāt //
AVPr, 6, 6, 8.0 saṃbhārāṇāṃ caturbhiś caturbhiḥ pratidiśaṃ juhuyāt //
AVPr, 6, 6, 13.9 vīryaṃ te lakṣmīḥ pātv iti juhuyāt //
AVPr, 6, 6, 14.0 puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 6.0 aparāhṇikaś cet pravargyo 'bhyastam iyācchukro 'si divo 'chata iti juhuyād vyāhṛtibhiś ca //
AVPr, 6, 8, 8.0 prātaranuvākaṃ ced duritam upākuryāt pra vāṃ daṃsāṃsy aśvināv avocam iti pañcabhir juhuyāt //
AVPr, 6, 9, 6.0 prātaḥsavanaṃ cen mādhyaṃdinaṃ savanam abhyastamiyād agnir mā pātu vasubhiḥ purastād iti juhuyāt //
AVPr, 6, 9, 8.0 mādhyaṃdinaṃ cet tṛtīyasavanam abhyastamiyāt somo mā rudrair dakṣiṇāyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 10.0 tṛtīyasavanaṃ ced abhyastamiyād varuṇo mādityaiḥ sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātviti juhuyāt //
AVPr, 6, 9, 22.1 sarvatra mā no vidann ity abhayair aparājitair juhuyāt /
AVPr, 6, 9, 22.2 abhayair aparājitair juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 15, 12, 3.0 sa cātisṛjej juhuyān na cātisṛjen na juhuyāt //
AVŚ, 15, 12, 3.0 sa cātisṛjej juhuyān na cātisṛjen na juhuyāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 6.1 bhagne kamaṇḍalau vyāhṛtibhiḥ śataṃ juhuyāj japed vā //
BaudhDhS, 1, 19, 18.1 dvādaśarātraṃ taptaṃ payaḥ pibet kūśmāṇḍair vā juhuyād iti /
BaudhDhS, 1, 19, 18.2 kūśmāṇḍair vā juhuyād iti //
BaudhDhS, 2, 1, 39.4 etābhyāṃ juhuyāt //
BaudhDhS, 2, 13, 3.1 sa evam evāharahaḥ sāyaṃ prātar juhuyāt //
BaudhDhS, 2, 14, 8.1 taccheṣeṇānnam abhighāryānnasyaitā eva tisro juhuyāt //
BaudhDhS, 3, 6, 2.1 na tato 'gnau juhuyāt //
BaudhDhS, 3, 6, 8.2 ātmani juhuyāt //
BaudhDhS, 3, 7, 1.1 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
BaudhDhS, 3, 7, 11.1 pratyṛcam ājyasya juhuyāt //
BaudhDhS, 3, 7, 18.2 karmādiṣv etair juhuyāt /
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 2, 6, 22.1 agnihotrahaviṣām anyatamena juhuyāt //
BaudhGS, 2, 6, 29.1 api vaikāṃ juhuyāt /
BaudhGS, 2, 8, 6.1 atha yady etad eva syād uttarato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 3, 13, 2.1 yady ekahome sarvāṇi karmāṇy upapādayet pradhānādau dve dve mindāhutī juhuyāt //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 8.2 raudryāv ṛcau juhuyāt japed vā tvam agne rudraḥ āvo rājānam iti //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 5, 5.0 pravṛtte karmaṇi pradhānādau juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 6, 1.2 tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 6, 2.1 kālātikrame pradhānādau dve dve mindāhutī juhuyād iti //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 3.1 saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 4.0 tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyād iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 1.1 yady asmai subhṛtyāḥ pravrajeyur agnim upasamādhāyeṇḍvāni juhuyāt /
BhārGS, 3, 2, 10.0 pratyekaṃ caturgṛhītaṃ juhuyād ity ekaṃ //
BhārGS, 3, 7, 2.0 saṃvatsare paryavete khile 'chadirdarśe 'gner upasamādhānādyājyabhāgānte dve mindāhutī hutvā pūrvavat pradhānāhutīr juhuyāt //
BhārGS, 3, 12, 2.1 api vā strī juhuyānmantravarjaṃ na cānupetaḥ //
BhārGS, 3, 18, 14.0 bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt //
BhārGS, 3, 18, 17.0 agnī rakṣāṃsi sedhatīti tisra ājyāhutīr juhuyāt //
BhārGS, 3, 19, 2.0 ekadeśaś ced uddhṛtyaitat kṛtvaitayā juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 8.0 indraṃ vo viśvataḥ parīti punaḥ paristīryendrāya svāhety āhutiṃ juhuyāt //
BhārGS, 3, 19, 12.0 indhānās tvā śataṃ himā ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 20, 2.0 tasyāṃ prāyaścittaṃ mano jyotir iti pūrvasya hutvāparasya juhuyāt //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 17.0 yatra kva ca juhotīti codayed adhvaryur eva juhvājyenāhavanīye juhuyāt //
BhārŚS, 1, 2, 4.0 atha yatra dvābhyāṃ juhoti pañcabhir juhotīti codayet pratimantraṃ tatrāhutīr juhuyāt //
BhārŚS, 1, 2, 6.0 jvalaty eva sarvā āhutīr juhuyāt //
BhārŚS, 1, 17, 3.2 na tv enena juhuyād iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
Chāndogyopaniṣad
ChU, 4, 17, 4.1 tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt /
ChU, 4, 17, 5.1 atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt /
ChU, 4, 17, 6.1 atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt /
ChU, 5, 19, 1.2 sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti /
ChU, 5, 19, 1.2 sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti /
ChU, 5, 20, 1.1 atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti /
ChU, 5, 20, 1.1 atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti /
ChU, 5, 21, 1.1 atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti /
ChU, 5, 21, 1.1 atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti /
ChU, 5, 22, 1.1 atha yāṃ caturthīṃ juhuyāt tāṃ juhuyāt samānāya svāheti /
ChU, 5, 22, 1.1 atha yāṃ caturthīṃ juhuyāt tāṃ juhuyāt samānāya svāheti /
ChU, 5, 23, 1.1 atha yām pañcamīṃ juhuyāt tāṃ juhuyāt udānāya svāheti /
ChU, 5, 23, 1.1 atha yām pañcamīṃ juhuyāt tāṃ juhuyāt udānāya svāheti /
ChU, 5, 24, 1.1 sa ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani juhuyāt tādṛk tat syāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 7.1 tajjuhuyāt /
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 12, 3, 1.1 prāyaścittaṃ cet kartavyaṃ syād bhūḥ svāhetigārhapatye juhuyāt /
Gautamadharmasūtra
GautDhS, 3, 2, 12.1 etair yajurbhiḥ pāvamānībhis taratsamandībhiḥ kūṣmāṇḍaiś cājyaṃ juhuyāddhiraṇyaṃ brāhmaṇāya dadyāt //
GautDhS, 3, 6, 9.1 agne tvaṃ pārayeti mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam //
GautDhS, 3, 7, 7.1 etad evaikeṣām karmādhikṛtya yo 'prayata iva syāt sa itthaṃ juhuyād ittham anumantrayeta varo dakṣiṇeti prāyaścittamaviśeṣāt //
GautDhS, 3, 8, 27.1 dvādaśarātrasyānte caruṃ śrapayitvā etābhyo devatābhyo juhuyāt //
GautDhS, 3, 9, 6.1 yad devā devaheḍanam iti catasṛbhirjuhuyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 27.0 purāstamayād agniṃ prāduṣkṛtyāstam ite sāyamāhutiṃ juhuyāt //
GobhGS, 1, 1, 28.0 purodayāt prātaḥ prāduṣkṛtyodite 'nudite vā prātarāhutiṃ juhuyāt //
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 3, 7.0 akṛtaṃ cet prakṣālya juhuyāt prodakaṃ kṛtvā //
GobhGS, 1, 3, 13.0 evam ata ūrdhvaṃ gṛhye 'gnau juhuyād vā hāvayed vājīvitāvabhṛthāt //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 4, 3.0 atha haviṣyasyānnasyoddhṛtya haviṣyair vyañjanair upasicyāgnau juhuyāt tūṣṇīṃ pāṇinaiva //
GobhGS, 1, 4, 13.0 āsīna eva 'gnau juhuyāt //
GobhGS, 1, 8, 3.0 yady u vā upastīrṇābhighāritaṃ juhuṣed ājyabhāgāv eva prathamau juhuyāt //
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 1, 8, 9.0 agnaye svāheti madhye juhuyāt //
GobhGS, 1, 8, 14.0 agnaye sviṣṭakṛte svāhety uttarārdhapūrvārdhe juhuyāt //
GobhGS, 1, 9, 16.0 api vā yajñiyānām evauṣadhivanaspatīnāṃ phalāni vā palāśāni vā śrapayitvā juhuyāt //
GobhGS, 1, 9, 17.0 apy apa evāntato juhuyād iti ha smāha pākayajña aiḍo hutaṃ hy eva //
GobhGS, 1, 9, 26.0 ājyāhutiṣv ājyam eva saṃskṛtyopaghātaṃ juhuyān nājyabhāgau na sviṣṭakṛt //
GobhGS, 3, 2, 48.0 aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ vā //
GobhGS, 3, 3, 31.0 vaṃśamadhyamayor maṇike vā bhinne vyāhṛtibhir juhuyāt //
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
GobhGS, 3, 6, 4.0 puṣṭikāma eva samprajātāsu niśāyāṃ goṣṭhe 'gnim upasamādhāya vilayanaṃ juhuyāt saṃgrahaṇa saṃgṛhāṇeti //
GobhGS, 3, 7, 19.0 tasya juhuyācchravaṇāya viṣṇave 'gnaye prajāpataye viśvebhyo devebhyaḥ svāheti //
GobhGS, 3, 8, 2.0 tasya juhuyād ā no mitrāvaruṇeti prathamāṃ mā nas toka iti dvitīyām //
GobhGS, 3, 9, 9.0 tasya juhuyāt prathamā ha vy uvāsa seti //
GobhGS, 3, 10, 19.0 tāṃ sandhivelāsamīpaṃ purastād agner avasthāpyopasthitāyāṃ juhuyād yat paśavaḥ pra dhyāyateti //
GobhGS, 3, 10, 28.0 saṃjñaptāyāṃ juhuyād yat paśur māyum akṛteti //
GobhGS, 4, 1, 13.0 caturgṛhītaṃ ājyaṃ gṛhītvāṣṭarcaprathamayā juhuyād agnāvagnir iti //
GobhGS, 4, 1, 17.0 śeṣam avadāya sauviṣṭakṛtam aṣṭamyā juhuyāt //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
GobhGS, 4, 4, 18.0 tasya juhuyāt //
GobhGS, 4, 4, 22.0 atha pitṛdevatyeṣu paśuṣu vaha vapāṃ jātavedaḥ pitṛbhya iti vapāṃ juhuyāt //
GobhGS, 4, 4, 26.0 ṛṇe prajñāyamāne golakānāṃ madhyamaparṇena juhuyād yat kusīdam iti //
GobhGS, 4, 4, 28.0 puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya //
GobhGS, 4, 4, 33.0 tasya juhuyād ekāṣṭakā tapasā tapyamāneti //
GobhGS, 4, 5, 28.0 paurṇamāsyāṃ rātrāv avidāsini hrade nābhimātram avagāhyākṣatataṇḍulān ṛganteṣv āsyena juhuyāt svāhety udake //
GobhGS, 4, 5, 31.0 dvitīyayāditye pariviṣyamāṇe 'kṣatataṇḍulān juhuyād bṛhatpattrasvastyayanakāmaḥ //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 7, 32.0 aṣṭagṛhītaṃ gṛhītvā juhuyāt //
GobhGS, 4, 8, 2.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya haye rāka ity ekaikayāñjalinā juhuyāt //
GobhGS, 4, 8, 11.0 paurṇamāsyāṃ rātrau khadiraśaṅkuśataṃ juhuyād āyuḥkāmaḥ //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
GobhGS, 4, 8, 18.0 vṛttyavicchittikāmo haritagomayān sāyaṃ prātar juhuyāt //
GobhGS, 4, 8, 19.0 trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca //
GobhGS, 4, 9, 12.0 ācitasahasrakāmo 'kṣatasaktvāhutisahasraṃ juhuyāt //
GobhGS, 4, 9, 13.0 paśukāmo vatsamithunayoḥ purīṣāhutisahasraṃ juhuyāt //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
Gopathabrāhmaṇa
GB, 1, 3, 3, 5.0 sa yad ṛkto bhreṣaṃ nyṛcched oṃ bhūr janad iti gārhapatye juhuyāt //
GB, 1, 3, 3, 6.0 yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt //
GB, 1, 3, 3, 7.0 yadi sāmata oṃ svar janad ity āhavanīye juhuyāt //
GB, 1, 3, 3, 8.0 yady anājñātād brahmato voṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
GB, 1, 3, 13, 8.0 gārhapatyād adhi dakṣiṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 9.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 15.0 gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 16.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 23.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 30.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
GB, 1, 3, 13, 37.0 atha prātar agniṃ nirmathya yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 21, 2.0 na ha vai dīkṣito 'gnihotraṃ juhuyāt //
GB, 2, 1, 18, 4.0 saṃgrāme juhuyād aprati ha bhavati //
GB, 2, 2, 11, 11.0 etair eva juhuyāt samṛtayajñe caturbhiś caturbhir anvākhyāyam //
GB, 2, 2, 11, 12.0 purastāt prātaranuvākasya juhuyāt //
GB, 2, 2, 11, 16.0 etair eva juhuyāt purastād dvādaśāhasya //
GB, 2, 2, 11, 18.0 tam evālabhyaitair eva juhuyāt //
GB, 2, 4, 8, 8.0 yad u miśram iva caranty añjalinā saktūn pradāvye juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 5.1 pratisaṃkhyāya vā sarvānhomāñjuhuyāt //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 1, 5, 2.0 ghṛte caruṃ śrapayitvā pṛṣadājyaṃ vā sthālīpākavat saṃskṛtya puruṣasūktena juhuyāt //
JaimGS, 1, 7, 2.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvānvārabdhāyāṃ juhuyānmahāvyāhṛtibhir hutvā prājāpatyayā ca //
JaimGS, 1, 8, 9.1 phalīkaraṇamiśrān sarṣapān daśarātram agnau juhuyāt śaṇḍāyeti dvābhyāṃ śaṇḍāya markāyopavīrāya śauṇḍikera ulūkhalo malimluco duṇāśi cyavano naśyatād itaḥ svāhā /
JaimGS, 1, 11, 5.0 ācāntodake 'nvārabdhe juhuyāt //
JaimGS, 1, 11, 20.0 āplute prāyaścittīr juhuyāt //
JaimGS, 1, 11, 22.0 samantraṃ cet paścājjuhuyāt //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 20, 17.0 svayam uccair juhuyājjāyāyām anvārabdhāyām //
JaimGS, 1, 21, 9.0 upastīrṇābhighāritān kṛtvā tān itarāgnau juhuyāt kanyaleyaṃ nāryaryamṇam iti //
JaimGS, 1, 22, 6.0 utthāpya kumāram anvārabdhāyāṃ juhuyād iha dhṛtir ityaṣṭābhiḥ svāhākārāntaiḥ //
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
JaimGS, 2, 6, 13.0 yadi gāvaḥ pratapyeran gavāṃ madhya āhutisahasraṃ juhuyād iti //
JaimGS, 2, 9, 5.0 arkasamidham ādityāya pradeśamātrābhighāritānām yādibhir juhuyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 5, 1.0 atha paśukāmaḥ sāyaṃ paśuṣu sameteṣv agnihotraṃ juhuyāt //
JB, 1, 17, 15.0 tasmād yo gārhapatye juhuyād akṛtaṃ karotīty evainaṃ manyeran //
JB, 1, 37, 12.0 kimu ya enad yāvajjīvaṃ juhuyāt //
JB, 1, 38, 1.0 tad vai tad agnihotraṃ tryaham eva payasā juhuyāt //
JB, 1, 38, 4.0 tad vai tad agnihotraṃ tryaham eva dadhnā juhuyāt //
JB, 1, 38, 7.0 tad vai tad agnihotraṃ tryaham evājyena juhuyāt //
JB, 1, 38, 10.0 tad vai tad agnihotraṃ tryaham evādbhir juhuyāt //
JB, 1, 38, 13.0 svayam ahatavāsā yajamāno 'gnihotraṃ juhuyād ajasreṣv agniṣv apravasan //
JB, 1, 53, 2.0 yad eva tatra sthālyāṃ pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 53, 4.0 skannaprāyaścittyaivābhimṛśya askann adhita ity atha yad anyad vindet tena juhuyāt //
JB, 1, 54, 4.0 yad eva tatra sruci pariśiṣṭaṃ syāt tena juhuyāt //
JB, 1, 55, 10.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 55, 16.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 55, 23.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 56, 11.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 56, 15.0 ya eva tatra śakalo 'ntikaḥ syāt tam adhyasya juhuyāt //
JB, 1, 62, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 63, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 82, 9.0 yat sarasvatyai svāheti juhuyād vācaṃ sarasvatīṃ svāhākāreṇa parigṛhṇīyāt //
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt //
JB, 1, 342, 12.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti prātassavane juhuyāt //
JB, 1, 342, 13.0 saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtyai svāheti mādhyaṃdine savane juhuyāt //
JB, 1, 342, 14.0 saṃveśāyopaveśāya jagatyai chandase 'bhibhūtyai svāheti tṛtīyasavane juhuyāt //
JB, 1, 351, 3.0 tān sarvahuto hutvābhyutpūryānuvaṣaṭkāre juhuyāt //
JB, 1, 362, 6.0 amāvāsyāṃ rātrim agnim upasamādhāya paristīrya pariṣicyaite āhutī juhuyāt //
Kauśikasūtra
KauśS, 1, 6, 31.0 kumbhīpākād eva vyuddhāraṃ juhuyāt //
KauśS, 5, 6, 15.0 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
KauśS, 7, 8, 31.0 medhājanana āyuṣyair juhuyāt //
KauśS, 8, 1, 7.0 tasmin devaheḍanenājyaṃ juhuyāt //
KauśS, 8, 4, 9.0 agne prehi samācinuṣvety ājyaṃ juhuyāt //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 9, 35.1 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
KauśS, 9, 4, 37.1 saṃnatibhir ājyaṃ juhuyād vyāhṛtibhir vā //
KauśS, 9, 4, 38.1 saṃsṛṣṭe caivaṃ juhuyāt //
KauśS, 9, 4, 42.1 prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāhety ātmany eva juhuyāt //
KauśS, 9, 4, 43.1 atha prātar utthāyāgniṃ nirmathya yathāsthānaṃ praṇīya yathāpuram agnihotraṃ juhuyāt //
KauśS, 9, 5, 4.2 mathite vyāhṛtīr juhuyāt pūrṇahomau yathartvijau //
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 11, 1, 30.0 prāṇāpānāv avaruddhyai nidhanābhir juhuyāt //
KauśS, 11, 1, 41.0 prāṇāpānāv avaruddhyai nidhanābhir juhuyāt //
KauśS, 13, 2, 15.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 3, 2.1 tatra juhuyāt //
KauśS, 13, 3, 4.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 4, 2.1 tatra juhuyāt //
KauśS, 13, 4, 4.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 5, 2.1 tatra juhuyāt //
KauśS, 13, 5, 5.1 tatraivaitān homāñ juhuyāt //
KauśS, 13, 5, 7.1 apeta etu nirṛtir ity anena sūktena juhuyāt //
KauśS, 13, 6, 1.1 atha yatraitad bhūmicalo bhavati tatra juhuyāt //
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
KauśS, 13, 7, 1.1 atha yatraitad ādityaṃ tamo gṛhṇāti tatra juhuyāt //
KauśS, 13, 7, 3.1 viṣāsahiṃ sahamāna ity anena sūktena juhuyāt //
KauśS, 13, 8, 1.1 atha yatraitaccandramasam upaplavati tatra juhuyāt //
KauśS, 13, 8, 3.1 śakadhūmaṃ nakṣatrāṇīty etena sūktena juhuyāt //
KauśS, 13, 9, 1.1 atha yatraitad auṣasī nodeti tatra juhuyāt //
KauśS, 13, 9, 3.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 10, 1.1 atha yatraitat samā dāruṇā bhavati tatra juhuyāt //
KauśS, 13, 10, 4.1 samās tvāgna ity etena sūktena juhuyāt //
KauśS, 13, 11, 1.1 atha yatraitad upatārakāḥ śaṅkante tatra juhuyāt //
KauśS, 13, 11, 3.1 samutpatantu pranabhasveti varṣī juhuyāt //
KauśS, 13, 12, 1.1 atha yatraitad brāhmaṇā āyudhino bhavanti tatra juhuyāt //
KauśS, 13, 12, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 16, 1.1 atha yatraitad agnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasāvityetena sūktena juhuyāt //
KauśS, 13, 20, 1.0 atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkta ity etābhiś catasṛbhir juhuyāt //
KauśS, 13, 21, 1.1 atha yatraitad anaḍvān dhenuṃ dhayati tatra juhuyāt //
KauśS, 13, 21, 3.1 mā no vidan namo devavadhebhya iti etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 22, 1.1 atha yatraitad dhenur dhenuṃ dhayati tatra juhuyāt //
KauśS, 13, 22, 3.1 divyo gandharva iti mātṛnāmabhir juhuyāt //
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
KauśS, 13, 23, 6.1 ity etena sūktena juhuyāt //
KauśS, 13, 24, 1.1 atha yatraitat pipīlikā anācārarūpā dṛśyante tatra juhuyāt //
KauśS, 13, 25, 1.1 atha yatraitannīlamakṣā anācārarūpā dṛśyante tatra juhuyāt //
KauśS, 13, 25, 3.1 vāta āvātu bheṣajam ity etena sūktena juhuyāt //
KauśS, 13, 25, 4.6 tasya no dehi jīvasa ity etena sūktena juhuyāt //
KauśS, 13, 26, 1.0 atha yatraitanmadhumakṣikā anācārarūpā dṛśyante madhu vātā ṛtāyata ity etena sūktena juhuyāt //
KauśS, 13, 27, 1.1 atha yatraitad anājñātam adbhutaṃ dṛśyate tatra juhuyāt //
KauśS, 13, 28, 6.0 atha juhuyāt //
KauśS, 13, 28, 9.0 uttarārdhe saṃsthāpya vāstoṣpatyair juhuyāt //
KauśS, 13, 29, 1.0 atha yatraitad anudaka udakonmīlo bhavatīty apāṃ sūktair juhuyāt //
KauśS, 13, 30, 1.1 atha yatraitat tilāḥ samatailā bhavanti tatra juhuyāt //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
KauśS, 13, 32, 6.1 tvaṣṭā me daivyaṃ vaca ity etena sūktena juhuyāt //
KauśS, 13, 33, 1.1 atha yatraitad yūpo virohati tatra juhuyāt //
KauśS, 13, 33, 3.1 vanaspatiḥ saha devair na āgann iti juhuyāt //
KauśS, 13, 35, 4.1 apsu te rājann iti catasṛbhir vāruṇasya juhuyāt //
KauśS, 13, 36, 1.1 atha yatraitannakṣatrāṇi patāpatānīva bhavanti tatra juhuyāt //
KauśS, 13, 36, 3.1 somo rājā savitā ca rājety etena sūktena juhuyāt //
KauśS, 13, 37, 1.1 atha yatraitanmāṃsamukho nipatati tatra juhuyāt //
KauśS, 13, 37, 3.1 bhavāśarvau mṛḍataṃ mābhiyātam ity etena sūktena juhuyāt //
KauśS, 13, 38, 1.1 atha yatraitad anagnāvavabhāso bhavati tatra juhuyāt //
KauśS, 13, 39, 1.1 atha yatraitad agniḥ śvasatīva tatra juhuyāt //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
KauśS, 13, 41, 2.1 mamobhā mitrāvaruṇā mahyam āpo madhumad erayantām ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 41, 7.1 bhavataṃ naḥ samanasau samokasāv ity etena sūktena juhuyāt //
KauśS, 13, 44, 1.1 atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt //
KauśS, 14, 1, 42.1 savitā prasavānām iti karmaṇi karmaṇy abhito 'bhyātānair ājyaṃ juhuyāt //
KauśS, 14, 2, 1.0 aṣṭakāyām aṣṭakāhomāñ juhuyāt //
KauśS, 14, 2, 4.0 darvyā juhuyāt prathamā ha vy uvāsa seti pañcabhiḥ //
KauśS, 14, 2, 11.0 anupadyamāna ājyaṃ juhuyāt //
KauśS, 14, 3, 7.1 tato 'bhayair aparājitair gaṇakarmabhir viśvakarmabhir āyuṣyaiḥ svastyayanair ājyaṃ juhuyāt //
KauśS, 14, 4, 10.0 abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt //
KauśS, 14, 4, 18.0 na saṃsthitahomāñ juhuyād ity āhur ācāryāḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 8.0 payasā juhuyāt //
KauṣB, 2, 1, 11.0 tad u vā āhur yad aśanasya eva juhuyāt //
KauṣB, 2, 1, 14.0 gārhapatye adhiśritya āhavanīye juhuyāt //
KauṣB, 2, 1, 17.0 tasmād gārhapatye adhiśritya āhavanīye juhuyāt //
KauṣB, 2, 2, 17.0 dhūmāyantyāṃ grāmakāmasya juhuyāt //
KauṣB, 2, 2, 25.0 uttarāvatīrāhutīr juhuyāt //
KauṣB, 2, 4, 1.0 āhavanīya eva juhuyād iti haika āhuḥ //
KauṣB, 2, 4, 2.0 sarveṣu tveva juhuyāt //
KauṣB, 2, 7, 15.0 tasmād evaṃvid agnihotraṃ juhuyād iti //
KauṣB, 2, 8, 16.0 saṃdhau juhuyāt //
KauṣB, 2, 9, 2.0 sāyam astamite purā tamasas tasmin kāle juhuyāt //
KauṣB, 2, 9, 5.0 prātaḥ purodayād apahate tamasi tasmin kāle juhuyāt //
KauṣB, 2, 9, 16.0 tad vai khalu yadaiva kadācana juhuyāt //
KauṣB, 4, 10, 6.0 api vā yavāgvaiva sāyaṃ prātar agnihotraṃ juhuyān navānām ubhayasyāptyai //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 4, 10, 8.0 api vāgnihotrīm eva navān ādayitvā tasyai dugdhena sāyaṃ prātar agnihotraṃ juhuyād ubhayasyāptyai //
KauṣB, 6, 6, 7.0 caturgṛhītam ājyaṃ gṛhītvā gārhapatye prāyaścittāhutiṃ juhuyād bhūḥ svāheti //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 6, 6, 15.0 caturgṛhītam ājyaṃ gṛhītvāhavanīye prāyaścittāhutiṃ juhuyāt svaḥ svāheti //
KauṣB, 6, 6, 19.0 caturgṛhītam ājyaṃ gṛhītvāhavanīya eva prāyaścittāhutiṃ juhuyād bhūr bhuvaḥ svaḥ svāheti //
KauṣB, 7, 6, 2.0 tad upa yajamānaḥ pañcāhutīr juhuyāt //
Khādiragṛhyasūtra
KhādGS, 1, 3, 8.1 anvārabdhāyāṃ sruveṇopaghātaṃ mahāvyāhṛtibhir ājyaṃ juhuyāt //
KhādGS, 1, 3, 15.1 prāyaścittaṃ juhuyāt //
KhādGS, 1, 3, 22.1 taṃ sāgnau juhuyād avicchidyāñjaliṃ iyaṃ nārīti //
KhādGS, 1, 4, 3.1 prokte nakṣatre 'nvārabdhāyāṃ sruveṇopaghātaṃ juhuyāt ṣaḍbhir lekhāprabhṛtibhiḥ sampātān avanayan mūrdhani vadhvāḥ //
KhādGS, 1, 4, 12.1 ūrdhvaṃ trirātrāc catasṛbhir ājyaṃ juhuyāt agne prāyaścittir iti samasya pañcamīṃ sampātān avanayann udapātre //
KhādGS, 1, 5, 10.0 haviṣyasyānnasyākṛtaṃ cet prakṣālya juhuyātpāṇinā //
KhādGS, 1, 5, 17.0 patnī juhuyādityeke //
KhādGS, 1, 5, 21.0 haviṣyasyānnasya juhuyāt prājāpatyaṃ sauviṣṭakṛtaṃ ca //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 2, 1, 23.0 amuṣmai svāheti juhuyād yaddevatyaṃ syāt //
KhādGS, 2, 1, 24.0 sviṣṭakṛtaḥ sakṛd upastīrya dvirbhṛgūṇāṃ sakṛddhaviṣo dvirabhighāryāgnaye sviṣṭakṛte svāheti prāgudīcyāṃ juhuyāt //
KhādGS, 2, 2, 10.0 avidyamāne havye yajñiyānāṃ phalāni juhuyāt //
KhādGS, 2, 2, 15.0 ājyaṃ juhuyāddhaviṣo 'nādeśe //
KhādGS, 2, 5, 34.0 anupravacanīyeṣvṛcaṃ sāma sadasaspatimiti cājyaṃ juhuyāt //
KhādGS, 2, 5, 35.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinirmukta indriyaiśca pāpasparśaiḥ punarmāmityetābhyāmāhutiṃ juhuyāt //
KhādGS, 3, 1, 45.0 samprajātāsu goṣṭhe niśāyāṃ vilayanaṃ juhuyāt saṃgraheṇeti //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 3, 2.0 mā nastoka iti juhuyāt //
KhādGS, 3, 3, 7.0 śatāyudhāyeti catasṛbhirājyaṃ juhuyād upariṣṭāt //
KhādGS, 3, 3, 18.0 pradoṣe pāyasasya juhuyāt prathameti //
KhādGS, 3, 3, 32.0 aṣṭakāyai svāheti juhuyāt //
KhādGS, 3, 4, 2.0 tāṃ purastādagneḥ pratyaṅmukhīmavasthāpya juhuyād yatpaśava iti //
KhādGS, 3, 4, 7.0 saṃjñaptāyāṃ juhuyād yatpaśuriti //
KhādGS, 3, 4, 13.0 aṣṭakāyai svāheti juhuyāt //
KhādGS, 3, 4, 23.0 caturgṛhītamaṣṭagṛhītaṃ vātra juhuyād agnāviti //
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
KhādGS, 3, 5, 38.0 indrāṇyā sthālīpākasyaikāṣṭaketi juhuyāt //
KhādGS, 4, 1, 10.0 sahasrabāhuriti paśusvastyayanakāmo vrīhiyavau juhuyāt //
KhādGS, 4, 1, 12.0 ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma //
KhādGS, 4, 1, 19.0 yajanīye juhuyān mūrdhno 'dhi ma iti ṣaḍbhir vāmadevyargbhir mahāvyāhṛtibhiḥ prājāpatyayā ca //
KhādGS, 4, 2, 2.0 tasya kaṇānaparāsu sandhyāsu pratyaggrāmāt sthaṇḍilamupalipya bhalāyeti juhuyādbhallāyeti ca //
KhādGS, 4, 2, 18.0 madhye veśmano vasāṃ pāyasaṃ cājyena miśramaṣṭagṛhītaṃ juhuyād vāstoṣpata iti //
KhādGS, 4, 2, 24.0 vaśaṃgamāvityetābhyāmāhutī juhuyādyamicchedvaśamāyāntaṃ tasya nāma gṛhītvāsāv iti vaśī hāsya bhavati //
KhādGS, 4, 3, 1.0 ardhamāsavratī paurṇamāsyāṃ rātrau śaṅkuśataṃ juhuyād ekākṣaryayāyasānvayakāmaḥ //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
KhādGS, 4, 3, 6.0 kambūkān sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
KhādGS, 4, 3, 7.0 idamahamimamiti paṇyahomaṃ juhuyāt //
KhādGS, 4, 3, 8.0 pūrṇahomaṃ yajanīye juhuyāt //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 3, 13.0 upatāpinīṣu goṣṭhe pāyasaṃ juhuyāt //
KhādGS, 4, 3, 15.0 kṣudhe svāhety etābhyām āhutisahasraṃ juhuyādācitasahasrakāmaḥ //
KhādGS, 4, 3, 17.0 haritagomayena sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 25.0 na vaite juhuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 35, 2.1 evaṃ sāyaṃprātar daśāhaṃ juhuyāt //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 53, 1.0 aupasade 'gnau sāyaṃ prātar agnihotradevatābhyo juhuyāt //
KāṭhGS, 53, 2.0 parvaṇi bhāryām upavāsya darśapūrṇamāsadevatābhyo juhuyāt //
KāṭhGS, 62, 2.0 vaha vapām iti vapāṃ juhuyāt //
KāṭhGS, 62, 6.0 sviṣṭakṛddharmeṇa vahānnaṃ vaha māṃsaṃ jātavedaḥ pitṛbhya iti juhuyāt //
Kāṭhakasaṃhitā
KS, 6, 3, 39.0 yady adhiśrīyamāṇaṃ yady adhiśritaṃ skanded anyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 3, 41.0 yady unnīyamānaṃ yady unnītaṃ yadi pura upasannam ahute skandet punar avanīyānyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 3, 51.0 yadi payo na vinded ājyena juhuyāt //
KS, 6, 3, 56.0 yadi payo na vinded yavāgvā juhuyāt //
KS, 6, 5, 32.0 sāyam agnihotraṃ juhuyāt //
KS, 6, 5, 46.0 amnas sūrye nimrukte sāyam agnihotraṃ juhuyāt //
KS, 6, 5, 53.0 yā pūrvāhutis tām atihāya juhuyāt //
KS, 6, 6, 34.0 yadi prātar ahute 'gnihotre 'paro 'gnir anugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
KS, 6, 6, 36.0 yadi tvareta pūrvam agnim anvavasāya tataḥ prāñcam uddhṛtya juhuyāt //
KS, 6, 6, 39.0 anyatraivāvasāyāgniṃ mathitvoddhṛtya juhuyāt //
KS, 6, 6, 59.0 paurṇamāsīṃ ca rātrīm amāvasyāṃ ca juhuyāt //
KS, 6, 6, 61.0 yāny ahāni na juhuyāt tāny asya brāhmaṇāyāgre gṛha upahareyuḥ //
KS, 6, 7, 16.0 agnihotraṃ juhuyāt //
KS, 6, 7, 53.0 dvādaśa rātrīr agnihotraṃ juhuyāt //
KS, 6, 8, 8.0 juhuyāt //
KS, 6, 8, 13.0 juhuyāt //
KS, 6, 8, 18.0 yarhi vāk pravadet tarhi juhuyāt //
KS, 8, 11, 4.0 yad āgneyyā prātar juhuyāt prajananaṃ purastāt pariharet //
KS, 9, 1, 47.0 purastāt prayājānāṃ juhuyāt //
KS, 9, 1, 50.0 upariṣṭād anuyājānāṃ juhuyāt //
KS, 9, 15, 40.0 samṛtasoma eteṣāṃ caturbhiścaturbhiḥ pracariṣyañ juhuyāt //
KS, 9, 16, 9.0 dīkṣiṣyamāṇas saptahotrā purastāj juhuyāt //
KS, 9, 16, 21.0 darśapūrṇamāsā ālapsyamānaś caturhotrā purastāj juhuyāt //
KS, 9, 16, 33.0 cāturmāsyāny ālapsyamānaḥ pañcahotrā purastāj juhuyāt //
KS, 9, 16, 37.0 abhicaran daśahotrā juhuyāt //
KS, 9, 16, 40.0 svakṛta iriṇe pradare vā juhuyāt //
KS, 9, 16, 58.0 yas svargakāmas syāt sa etaṃ pañcahotāraṃ manasānūddrutya juhuyāt //
KS, 11, 4, 96.0 prayājeṣu pañca hiraṇyakṛṣṇalāni juhuyāt //
KS, 12, 2, 50.0 yat saṃsthite juhuyād bahirātmaṃ sajātān kurvīta //
KS, 12, 2, 51.0 antarā prayājānuyājāñ juhuyāt //
KS, 12, 2, 56.0 dārumayeṇa juhuyād yadi kāmayeta //
KS, 12, 2, 60.0 mṛnmayena juhuyād yadi kāmayeta //
KS, 12, 11, 19.0 yad uttare 'gnau juhuyān na pāpmanā vyāvarteta //
KS, 13, 10, 4.0 sruveṇāhavanīye juhuyāt //
KS, 19, 5, 15.0 yad ājyena juhuyācchucā pṛthivīm arpayet //
KS, 21, 6, 32.0 yad grāmyeṇa juhuyād grāmāvacāriṇaṃ rudraṃ kuryāt //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 5.0 yadi pravaset samiṣṭayajuṣā saha juhuyāt //
MS, 1, 4, 12, 20.0 āghāraṃ bhūyiṣṭham āhutīnāṃ juhuyāt //
MS, 1, 4, 12, 36.0 yaṃ kāmayetābhitaraṃ vasīyāñ śreyānt syād iti tasyābhikrāmaṃ juhuyāt //
MS, 1, 4, 12, 38.0 atha yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyāpakrāmaṃ juhuyāt //
MS, 1, 4, 12, 40.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya samānatra tiṣṭhan juhuyāt //
MS, 1, 4, 13, 46.0 yat saha juhuyād rudrāyāsya paśūn apidadhyāt //
MS, 1, 4, 14, 26.0 iti trayodaśīm āhutiṃ juhuyāt //
MS, 1, 4, 14, 31.0 iti juhuyād yatra kāmayeta //
MS, 1, 5, 13, 3.0 yatra pañca rātrīḥ saṃhitā vaset taj juhuyāt //
MS, 1, 5, 13, 10.0 vāstau juhuyāt //
MS, 1, 5, 13, 15.0 atha juhuyāt //
MS, 1, 5, 13, 26.0 atha juhuyāt //
MS, 1, 6, 7, 15.0 taj juhuyāt //
MS, 1, 6, 7, 41.0 na tv enena juhuyāt //
MS, 1, 6, 10, 20.0 havīṃṣy eva pūrvāṇi nirupyātha sāyam agnihotraṃ juhuyāt //
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta //
MS, 1, 6, 11, 15.0 tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛśceta //
MS, 1, 6, 11, 29.0 madhyādhidevane rājanyasya juhuyād vāruṇya ṛcā //
MS, 1, 6, 11, 34.0 andho 'dhvaryuḥ syād yad anāyatane juhuyāt //
MS, 1, 7, 4, 2.1 iti purastāt prayājānāṃ juhuyāt //
MS, 1, 7, 4, 4.0 ity upariṣṭād anuyājānāṃ juhuyāt //
MS, 1, 8, 5, 64.0 agne gṛhapate pariṣadya juṣasva svāheti juhuyāt //
MS, 1, 8, 6, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyāt //
MS, 1, 8, 6, 10.0 yadi tad ati śamāyeta agne duḥśīrtatano juṣasva svāheti juhuyāt //
MS, 1, 8, 6, 14.0 yadi tad ati śamāyeta dvādaśa rātrīḥ sāyaṃ sāyaṃ juhuyāt //
MS, 1, 8, 7, 19.0 doṣā vastor namaḥ svāheti juhuyāt //
MS, 1, 8, 7, 27.0 prātar vastor namaḥ svāheti juhuyāt //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 14.0 dvayor gavoḥ sāyam agnihotraṃ juhuyāt //
MS, 1, 8, 9, 24.0 yasyāgnir apakṣāyed yatraivainam anuparāgacchet tat samādhāyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 51.0 iti juhuyād yady ano vā ratho vāntarā viyāyāt //
MS, 1, 9, 6, 13.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 20.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 28.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 33.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 38.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 8, 15.0 etair eva juhuyāt samṛtayajñe //
MS, 1, 9, 8, 21.0 etair eva juhuyāt purastād dīkṣāyāḥ //
MS, 1, 9, 8, 24.0 etair eva juhuyāt purastād dvādaśāhasya //
MS, 1, 9, 8, 42.0 etair eva juhuyād antarā tvaṣṭāraṃ ca patnīś ca saṃvatsaraṃ prajākāmaḥ //
MS, 1, 10, 17, 65.0 yat tatra juhuyād āhutīḥ saṃsṛjet //
MS, 1, 10, 20, 37.0 yat pātreṇa juhuyād rudraṃ prajāsv anvavanayet //
MS, 2, 2, 1, 41.0 atha yebhyo 'dhi vicinuyāt tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 2, 2, 9.0 pañca kṛṣṇalāny api prayājeṣu juhuyāt //
MS, 2, 3, 1, 53.0 yan nānā juhuyād vikarṣaḥ sa yajñasya //
MS, 2, 3, 2, 43.0 yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhīta //
MS, 2, 3, 2, 47.0 tājak pareyur iti dārumayeṇa juhuyāt //
MS, 2, 3, 2, 50.0 kṛcchrād eyur iti mṛnmayena juhuyāt //
MS, 2, 3, 9, 30.0 yad āhavanīye juhuyān na pāpmanā vyāvarteta kriyeta bheṣajam //
MS, 2, 6, 1, 10.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 10, 10.5 iti hiraṇyagarbha ity aṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
MānGS, 1, 10, 11.1 yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām /
MānGS, 1, 23, 2.0 caturhotṝn svakarmaṇo juhuyāt saha ṣaḍḍhotrā saptahotāram //
MānGS, 1, 23, 4.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 1, 23, 13.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 1, 23, 19.0 evam evoddīkṣāṃ juhuyāt //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 9, 4.1 tasyā vapāṃ juhuyāt /
MānGS, 2, 9, 12.0 traidhaṃ vapāṃ juhuyātsthālīpākamavadānāni ca //
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 7, 8.0 yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dhyāyed vācam evāsya vṛṅkte //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 9.0 prajāpataye svāhety abhakṣaṇīyasya juhuyād uttarārdhyapūrvārdhya uparavaḥ //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 4.0 ājyam udvāsyotpūyāvekṣya prokṣaṇīśca pūrvavad upayamanān kuśānādāya samidho 'bhyādhāya paryukṣya juhuyāt //
PārGS, 2, 9, 2.0 vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti //
PārGS, 2, 10, 17.0 sa yāvantaṃ gaṇam icchet tāvatas tilān ākarṣaphalakena juhuyāt sāvitryā śukrajyotir ity anuvākena vā //
PārGS, 3, 7, 3.1 sa yadi bhramyād dāvāgnim upasamādhāya ghṛtāktāni kuśeṇḍvāni juhuyāt /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.9 dvādaśarātrasyānte sthālīpākaṃ śrapayitvā tābhyo devatābhyo juhuyāt /
SVidhB, 1, 3, 8.1 karmānte 'gniṃ pratiṣṭhāpya vrīhiyavāṃs taṇḍulāṃs triḥ prakṣālya juhuyāt /
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
SVidhB, 2, 6, 9.1 padapāṃsūnvāsyā agnau juhuyād ete panthā adho diva iti //
SVidhB, 2, 6, 16.1 trirātropoṣitaḥ kṛṣṇācaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya matsyaṃ kṛkaram ity etau juhuyāt /
SVidhB, 3, 1, 8.1 gaurānt sarṣapān agnau juhuyād yad vīḍāv indra yat sthira ity etena hiraṇyaṃ labhate //
SVidhB, 3, 1, 9.1 vrīhiyavān agnau juhuyāt sunītho gha sa martya ity etena /
SVidhB, 3, 1, 11.1 ima u tvā vicakṣata ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 1, 12.1 māsopoṣito bilvānāṃ dadhimadhughṛtāktānāṃ śrāyantīyenāṣṭasahasraṃ juhuyāt /
SVidhB, 3, 2, 1.1 trirātropoṣito bhadro no agnir āhuta ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 2.1 audumbarīr vā samidho ghṛtāktāḥ sahasraṃ juhuyāt /
SVidhB, 3, 2, 3.1 vrīhiyavān agnau juhuyāt /
SVidhB, 3, 2, 4.1 dvādaśarātropoṣita evā hy asi vīrayur ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 11.1 āhutisahasraṃ vā juhuyāt sāmānteṣu svāhākāraiḥ //
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
SVidhB, 3, 3, 7.6 pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt /
SVidhB, 3, 5, 5.1 adbhute yavadroṇaṃ juhuyād vāta ā vātu bheṣajam ity etena śāmyati ha //
SVidhB, 3, 5, 6.1 kṛṣṇāṃs tilān agnau juhuyāt pra daivodāso agnir ity etena /
SVidhB, 3, 5, 7.1 vrīhiyavān agnau juhuyāt pañcanidhanena vāmadevyena /
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
SVidhB, 3, 6, 8.1 bādhakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tvā pūrvapītaya iti /
SVidhB, 3, 6, 9.1 saidhrakamayīnāṃ samidhāṃ ghṛtāktānāṃ sahasraṃ juhuyād abhi tyaṃ meṣam itīndra iva dasyūṁ pramṛṇa iti cāsya nidhanaṃ kuryāt /
SVidhB, 3, 6, 10.1 saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt /
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 9.3 yad yajuṣā juhuyāt /
TB, 1, 1, 6, 9.4 ayathāpūrvam āhutī juhuyāt /
TB, 1, 1, 6, 9.5 yan na juhuyāt /
TB, 2, 1, 2, 7.3 yad anudite sūrye prātar juhuyāt /
TB, 2, 1, 2, 10.3 yad agnaye sāyaṃ juhuyāt /
TB, 2, 1, 2, 10.5 yat sūryāya prātar juhuyāt /
TB, 2, 1, 2, 12.3 yad udite sūrye prātar juhuyāt /
TB, 2, 1, 4, 1.7 uttaraṃ bhūyo juhuyāt /
TB, 2, 1, 4, 2.5 uttaraṃ kanīyo juhuyāt /
TB, 2, 1, 5, 4.7 dvayoḥ payasā juhuyāt paśukāmasya /
TB, 2, 1, 5, 5.5 ājyena juhuyāt tejaskāmasya /
TB, 2, 1, 9, 3.6 atha bhūḥ svāheti juhuyāt /
TB, 2, 2, 1, 1.9 sa daśahotāraṃ manasānudrutya darbhastambe juhuyāt /
TB, 2, 2, 1, 6.3 tenaivoddrutyāgnihotraṃ juhuyāt /
TB, 2, 2, 1, 7.1 abhicaran daśahotāraṃ juhuyāt /
TB, 2, 2, 2, 1.9 caturhotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 2, 3.1 pañcahotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 2, 4.3 ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 2, 5.5 saptahotāraṃ manasānudrutyāhavanīye juhuyāt /
TB, 2, 2, 3, 5.3 sa caturhotāraṃ juhuyāt /
TB, 2, 2, 3, 6.5 sa pañcahotāraṃ purā prātaranuvākād āgnīdhre juhuyāt /
TB, 2, 3, 2, 1.7 āgnīdhre juhuyād daśahotāram /
TB, 2, 3, 2, 2.3 āgnīdhra eva juhuyād daśahotāram /
Taittirīyasaṃhitā
TS, 1, 5, 4, 39.1 yaḥ parācīnam punarādheyād agnim ādadhīta sa etān homāñ juhuyāt //
TS, 5, 1, 1, 13.1 yaṃ kāmayeta pāpīyānt syād ity ekaikaṃ tasya juhuyāt //
TS, 5, 1, 1, 15.1 yaṃ kāmayeta vasīyānt syād iti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 1, 3, 14.1 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 4, 3, 4.0 tasmai yad āhutiṃ na juhuyād adhvaryuṃ ca yajamānaṃ ca dhyāyet //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 3, 9.0 jartilayavāgvā vā juhuyād gavīdhukayavāgvā vā //
TS, 5, 4, 3, 36.0 yad anuparikrāmaṃ juhuyād antaravacāriṇaṃ rudraṃ kuryāt //
TS, 5, 4, 5, 39.0 yaṃ kāmayeta ciram pāpmano nirmucyetety ekaikaṃ tasya juhuyāt //
TS, 5, 4, 5, 41.0 yaṃ kāmayeta tājak pāpmano nirmucyeteti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 4, 8, 10.0 yaṃ kāmayeta prāṇān asyānnādyaṃ vicchindyām iti vigrāhaṃ tasya juhuyāt //
TS, 5, 4, 8, 12.0 yaṃ kāmayeta prāṇān asyānnādyaṃ saṃtanuyām iti saṃtatāṃ tasya juhuyāt //
TS, 6, 1, 4, 43.0 yaj juhuyād yajamānasyāvadāya juhuyāt //
TS, 6, 1, 4, 43.0 yaj juhuyād yajamānasyāvadāya juhuyāt //
TS, 6, 1, 4, 44.0 yan na juhuyād yajñaparur antariyāt //
TS, 6, 1, 8, 3.3 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ /
TS, 6, 2, 3, 15.0 nānyām āhutim purastāj juhuyāt //
TS, 6, 2, 3, 16.0 yad anyām āhutim purastāj juhuyād anyan mukhaṃ kuryāt //
TS, 6, 2, 9, 19.0 yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 6, 5, 9, 22.0 yad aprahṛtya paridhīñ juhuyād antarādhānābhyāṃ ghāsam prayacchet //
TS, 6, 5, 9, 27.0 yad adhvaryur juhuyād yathā vimuktam punar yunakti tādṛg eva tat //
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 7, 1, 6, 7.3 tayā sahāgnīdhram paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyāt /
Taittirīyāraṇyaka
TĀ, 2, 7, 5.0 karmādiṣv etair juhuyāt pūto devalokān samaśnute //
TĀ, 2, 8, 1.0 kūśmāṇḍair juhuyād yo 'pūta iva manyeta //
TĀ, 2, 18, 7.1 yo 'pūta iva manyeta sa itthaṃ juhuyād ittham abhimantrayeta punīta evātmānam āyur evātman dhatte //
TĀ, 5, 2, 2.7 yaj juhuyāt /
TĀ, 5, 2, 2.9 yan na juhuyāt //
TĀ, 5, 8, 11.1 yad yajuṣā juhuyāt /
TĀ, 5, 8, 11.2 ayathāpūrvam āhutī juhuyāt /
TĀ, 5, 8, 11.3 yan na juhuyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 12.0 snātvā puṇye 'hani saṃskārahomaṃ juhuyāditi vijñāyate //
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 6.0 ato devā idaṃ viṣṇur ity ājyaṃ samṛddhyai juhuyāt //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 1, 21, 2.0 varṣiṣṭhā gahvareṣṭho 'gnimiti varṣiṣṭhasamidhau juhuyād ūrdhvaṃ yajñaṃ nayatamityūrdhvasamidhau //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
VaikhGS, 3, 4, 3.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā punaḥ paristīrya sviṣṭakṛnmindāhutī vicchinnam ṛddhisaptasamidvyāhṛtīś ca juhuyāt //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 20, 3.0 tasmād āghāraṃ hutvā tadadhidevatā nakṣatrāṇi ca juhuyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 11.0 tam atinīya doṣā vastor namaḥ svāheti sāyaṃ caturgṛhītaṃ juhuyāt prātar vastor namaḥ svāheti prātaḥ //
VaikhŚS, 2, 2, 12.0 ubhayatra vyāhṛtīr japitvā varaṃ dattvā juhuyāt //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 5, 3.0 atihāya pūrvām āhutiṃ bhūr bhuvaḥ suvar ity uttarāṃ bhūyasīṃ juhuyāt tūṣṇīṃ vā //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 8.0 yaḥ somayājī tasya sadāgnihotraṃ juhuyāt //
VaikhŚS, 2, 9, 9.0 ahar ahar yajamānaḥ svayam agnihotram juhuyācchiṣyo vā //
VaikhŚS, 2, 10, 16.0 vratabhreṣe mano jyotir juṣatām ity āhutiṃ juhuyāt //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
VaikhŚS, 10, 10, 6.0 yadi mathyamāno na jāyeta tatsthāne hiraṇyaṃ vyāhṛtībhir juhuyāt //
Vaitānasūtra
VaitS, 2, 3, 26.1 atha gavīḍādibhreṣe tasyai tasyai devatāyai juhuyāt //
VaitS, 2, 6, 17.1 nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu /
Vasiṣṭhadharmasūtra
VasDhS, 11, 3.1 vaiśvadevasya siddhasya sāyaṃ prātar gṛhyāgnau juhuyāt //
VasDhS, 20, 25.1 bhrūṇahāgnim upasamādhāya juhuyād etāḥ //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 7.1 vāksaṃbandha etad eva māsaṃ caritvordhvaṃ māsād apsu nimagnāyāḥ sāvitryāś caturbhir aṣṭaśataiḥ śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
VasDhS, 23, 21.1 api vāgnim upasamādhāya kūṣmāṇḍair juhuyād ghṛtam //
Vārāhagṛhyasūtra
VārGS, 1, 26.0 abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā //
VārGS, 1, 27.2 ākūtaye svāheti jayān juhuyāt //
VārGS, 1, 28.2 iḍām agna iti sviṣṭakṛtam uttarārdhapūrvārdhe juhuyāt //
VārGS, 1, 33.0 annapata ityannasya juhuyāt //
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 2, 11.3 vyāhṛtibhir juhuyāt //
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 7, 2.1 āghārāv āghāryājyabhāgau hutvā caturhotṝn svakarmaṇo juhuyāt /
VārGS, 7, 11.0 smārtena yāvadadhyayanaṃ kāṇḍavrataviśeṣā homārthaś cādyantayor juhuyāt //
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 14, 11.0 hiraṇyagarbha ityaṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
VārGS, 14, 12.1 yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ /
VārGS, 14, 18.1 tān abhighāritān avicchindatī juhuyāt /
VārGS, 14, 22.0 kāmena caturthīṃ pūrayitvā dvir abhighāryottarārdhapūrvārdhe juhuyāt //
VārGS, 15, 10.5 ity apsūdakāñjalīr juhuyāt //
VārGS, 15, 11.1 yāvatāṃ sakhāyānaṃ svastimicchet tāvata udakāñjalīr juhuyāt /
VārGS, 17, 4.0 agnaye somāya prajāpataye dhanvantaraye vāstoṣpataye viśvebhyo devebhyo 'gnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 29.1 āsīno juhuyāj jānvakno nigadya svāhākārāntam //
VārŚS, 1, 1, 4, 15.1 yadi pravaset samiṣṭayajuṣā saha juhuyāt prajāpater vibhān nāma lokas tasmai tvā dadhāni saha yajamāneneti //
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 1, 4, 4, 37.1 dvādaśarātram ajasreṣv agniṣv ājyenāgnihotraṃ juhuyāt //
VārŚS, 1, 5, 1, 12.1 punar ūrjā nivartasveti purastāt prayājānāṃ juhuyāt saha rayyā nivartasvety upariṣṭād anuyājānām //
VārŚS, 1, 5, 2, 7.1 pradoṣam agnihotraṃ juhuyān nakṣatraṃ dṛṣṭvānastamite vā //
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 1, 5, 3, 5.0 dvayor gavoḥ sthālyā dohanena ca dohayitvā paśukāmasya juhuyāt //
VārŚS, 1, 5, 3, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyād yatra rudraḥ paśūn abhimanyeta //
VārŚS, 1, 5, 3, 8.0 yadi nāramed agne duḥśīrtatano juṣasva svāheti juhuyāt //
VārŚS, 1, 5, 3, 9.0 yadi nāramed dvādaśarātraṃ sāyaṃ sāyaṃ juhuyāt //
VārŚS, 1, 5, 3, 10.0 anarhato rājanyasya parvasv agnihotraṃ juhuyān nāntarāle //
VārŚS, 1, 5, 3, 12.0 saṃtatam arhato juhuyāt //
VārŚS, 1, 6, 2, 5.1 yasmād adhi praṇayati tasmin gārhapatyakarmāṇi kurvītāgnihotraṃ ca juhuyād auttaravedike //
VārŚS, 1, 7, 2, 34.0 adhvaryur vā juhuyād anvārabheyātām etau //
VārŚS, 3, 4, 2, 3.1 yady asaṃsthimaty ubhau ced ekādaśaḥ saṃsthāpayed ekadeśo 'nnāni juhuyāt //
VārŚS, 3, 4, 2, 4.1 sakalātho jānā kusumasarpiḥ payoguḍān mṛṣṭaśāntikaraṇāni pṛthukāni madhvāpam iti khādiraiḥ sruvaiḥ pratyannaṃ juhuyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ vā juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed vā //
ĀpDhS, 2, 3, 16.0 aupāsane pacane vā ṣaḍbhir ādyaiḥ pratimantraṃ hastena juhuyāt //
ĀpDhS, 2, 7, 15.3 anatisṛṣṭaś cejjuhuyād doṣaṃ brāhmaṇam āha //
ĀpDhS, 2, 15, 16.0 ahaviṣyasya homa udīcīnam uṣṇaṃ bhasmāpohya tasmiñ juhuyāt taddhutam ahutaṃ cāgnau bhavati //
ĀpDhS, 2, 15, 17.0 na strī juhuyāt nānupetaḥ //
ĀpDhS, 2, 17, 19.0 kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca //
ĀpDhS, 2, 22, 12.0 abhiṣiktaś ca juhuyāt //
Āpastambagṛhyasūtra
ĀpGS, 5, 20.1 anugate 'pi vottarayā juhuyān nopavaset //
ĀpGS, 7, 6.1 api vā sakṛd upahatya juhuyāt //
ĀpGS, 7, 19.1 sāyaṃ prātar ata ūrdhvaṃ hastenaite āhutī taṇḍulair yavair vā juhuyāt //
ĀpGS, 23, 5.1 siddhyarthe yad asya gṛhe paṇyaṃ syāt tata uttarayā juhuyāt //
ĀpGS, 23, 7.0 yena pathā dāsakarmakarāḥ palāyeran tasminn iṇḍvāny upasamādhāyottarā āhutīr juhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 2.1 yaṃ kāmayeta pāpīyān syād iti bhūyas tasya pūrvaṃ hutvottaraṃ kanīyo juhuyāt //
ĀpŚS, 6, 13, 6.1 aprāśya vāparayor juhuyāt //
ĀpŚS, 6, 13, 8.1 yad āhavanīye hutvāparayor juhuyād yathā svargāl lokāt pratyavarohet tādṛk tad iti vijñāyate //
ĀpŚS, 6, 14, 8.1 dvayoḥ payasā paśukāmasya juhuyāt //
ĀpŚS, 6, 14, 11.1 yasya rudraḥ paśūñchamāyetaitayaivāvṛtā dvayoḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 15, 8.1 ājyena taṇḍulair odanena somena vā juhuyād yasyāpratiṣekyaṃ syāt //
ĀpŚS, 6, 15, 9.1 ājyena tejaskāmaḥ saṃvatsaraṃ juhuyād dvādaśāhaṃ vā //
ĀpŚS, 6, 15, 10.1 na rājanyasya juhuyāt //
ĀpŚS, 6, 15, 13.1 yo vā somayājī satyavādī tasya juhuyāt //
ĀpŚS, 6, 15, 14.1 ahar ahar yajamānaḥ svayam agnihotraṃ juhuyāt //
ĀpŚS, 6, 15, 16.1 brahmacārī vā juhuyād brahmaṇā hi sa parikrīto bhavati /
ĀpŚS, 6, 15, 16.2 kṣīrahotā vā juhuyād dhanena hi sa parikrīto bhavatīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 6, 28, 5.1 yatra saṃhitā rātrīr vaset pañca sapta nava daśa vā tat prayāsyañ juhuyāt //
ĀpŚS, 6, 28, 6.1 navarātravastau vā punar etyaikām uṣitvā prayāsyañ juhuyāt //
ĀpŚS, 6, 30, 1.1 sarvahutam aparyāvartayann ṛjuṃ pratiṣṭhitaṃ na hastena juhuyāt //
ĀpŚS, 6, 30, 14.1 api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ vā grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 30, 15.1 api vā navānāṃ yavāgvā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 30, 16.1 api vā navānāṃ gārhapatye sthālīpākaṃ śrapayitvāhavanīye juhuyād āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyaḥ //
ĀpŚS, 7, 1, 9.0 na dīkṣitasya juhuyāt //
ĀpŚS, 7, 1, 11.0 juhuyād vā //
ĀpŚS, 7, 1, 12.0 yūpasakāśe vāgniṃ mathitvā tasmiñjuhuyāt //
ĀpŚS, 7, 7, 4.0 praṇīte ced agnihotrakāla etasminn evāgnihotraṃ juhuyāt //
ĀpŚS, 16, 1, 5.0 yaṃ kāmayeta pāpīyān syād ity ekaikaṃ tasya juhuyāj jihmas tiṣṭhan //
ĀpŚS, 16, 8, 14.1 yaṃ kāmayeta pramāyukaḥ syād iti tasya sakṛd anudrutya juhuyāt /
ĀpŚS, 18, 16, 13.1 atra vā prarekaṃ juhuyāt //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 19, 9.1 atra vā nāmavyatiṣañjanīyau homau juhuyāt //
ĀpŚS, 19, 14, 15.1 prācī juṣāṇā vetv ājyasya svāheti sruveṇopahatyāhavanīye juhuyāt //
ĀpŚS, 19, 26, 6.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 9.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 12.0 yadi varṣet piṇḍīr eva juhuyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 1.1 atha sāyaṃ prātaḥ siddhasya haviṣyasya juhuyāt //
ĀśvGS, 1, 3, 7.1 amuṣmai svāhā iti juhuyāt //
ĀśvGS, 1, 4, 3.1 teṣāṃ purastāccatasra ājyāhutīr juhuyāt //
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
ĀśvGS, 1, 9, 7.1 agnaye svāheti sāyaṃ juhuyāt sūryāya svāheti prātas tūṣṇīṃ dvitīye ubhayatra //
ĀśvGS, 1, 10, 11.0 yady u vai samopya vyuddhāram juhuyāt //
ĀśvGS, 1, 10, 13.0 tūṣṇīm āghārāvāghārya ājyabhāgau juhuyād agnaye svāhā somāya svāheti //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 11, 12.0 ekādaśa paśor avadānāni sarvāṅgebhyo 'vadāya śāmitre śrapayitvā hṛdayaṃ śūle pratāpya sthālīpākasyāgrato juhuyāt //
ĀśvGS, 1, 22, 13.1 ācāryaḥ samanvārabdhe juhuyāt sadasaspatim adbhutam iti //
ĀśvGS, 2, 2, 3.1 pṛṣātakam añjalinā juhuyād ūnaṃ me pūryatāṃ pūrṇaṃ me mopasadat pṛṣātakāya svāheti //
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 2, 10, 4.1 kṣetrasyānuvātam kṣetrasya patinā vayam iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 3, 5, 4.0 ājyabhāgau hutvājyāhutīr juhuyāt sāvitryai brahmaṇe śraddhāyai medhāyai prajñāyai dhāraṇāyai sadasaspataye 'numataye chandobhya ṛṣibhyaś ceti //
ĀśvGS, 3, 6, 8.4 vaiśvānaro vāvṛdhāno antar yacchatu me mano hṛdy antaram amṛtasya ketuḥ svāhety ājyāhutī juhuyāt //
ĀśvGS, 3, 7, 7.0 kapotaś ced agāram upahanyād anupated vā devāḥ kapota iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 8, 18.0 pātryā palāśena vā vapāṃ juhuyād iti vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
ĀśvŚS, 9, 7, 12.0 dṛṣann iva juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 7.2 yatraiva tiṣṭhanprayājebhya āśrāvayettata eva nāpakrāmed yatro eva samiddhatamam manyeta tadāhutīr juhuyāt samiddhahomena hyeva samṛddhā āhutayaḥ //
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 16.1 paśuśrapaṇa evainam marudbhyo juhuyāt /
ŚBM, 4, 5, 7, 6.1 atha yad yajñasya hvalet tat samanvīkṣya juhuyād dīkṣopasatsv āhavanīye prasuta āgnīdhre /
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu vā ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 11.1 prātaḥ pūrṇāhutiṃ juhuyād vaiṣṇavyarcā tūṣṇīṃ vā //
ŚāṅkhGS, 1, 3, 6.0 pūrvaṃ tu darśapūrṇamāsābhyām anvārambhaṇīyadevatābhyo juhuyāt //
ŚāṅkhGS, 1, 8, 23.1 nāsaṃskṛtena juhuyāt //
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
ŚāṅkhGS, 1, 10, 8.1 anūrdhvajñur vyūḍhajānur juhuyāt sarvadā haviḥ /
ŚāṅkhGS, 1, 12, 13.1 evam anādeśe sarveṣu bhūtikarmasu purastāccopariṣṭāc caitābhir eva juhuyāt //
ŚāṅkhGS, 1, 25, 6.0 tanmadhye juhuyād yasmin jātaḥ syāt pūrvaṃ tu daivataṃ sarvatra //
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 2, 13, 8.2 juhuyād apsu vrate pūrṇe vāruṇyarcā rasena vā //
ŚāṅkhGS, 2, 14, 3.0 vaiśvadevasya siddhasya sāyaṃ prātar gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 2, 17, 2.1 odapātrāt tu dātavyam ā kāṣṭhāj juhuyād api /
ŚāṅkhGS, 3, 8, 1.0 anāhitāgnir navaṃ prāśiṣyann āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ svāhākāreṇa gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 3, 10, 3.0 yā prathamā prajāyeta tasyāḥ pīyūṣaṃ juhuyāt saṃvatsarīṇaṃ paya usriyāyā ity etābhyām ṛgbhyām //
ŚāṅkhGS, 3, 13, 2.0 mahāvyāhṛtayaś catasro ye tātṛṣur iti catasro 'nudrutya vapāṃ juhuyāt //
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
ŚāṅkhGS, 4, 16, 3.0 atha pṛṣātakasyā gāvo agmann ity etena sūktena pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 2, 5.0 gṛhyo 'pagṛhyo mayobhūr ākharo nikharo niḥsaro nikāmaḥ sapatnadūṣaṇa iti vāruṇyā dikprabhṛti pradakṣiṇaṃ juhuyāt //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 5, 2.0 devāḥ kapota iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 5, 9.0 rātrīsūktena pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 6, 2.0 imā rudrāya tavase kapardina iti pratyṛcaṃ gāvedhukaṃ caruṃ juhuyāt //
ŚāṅkhGS, 5, 8, 2.0 sthālīpākaṃ śrapayitvāyā viṣṭhā janayan karvarāṇi piśaṅgarūpaḥ subharo vayodhā iti dvābhyāṃ caruṃ juhuyāt //
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā mā nas toka iti dvābhyāṃ juhuyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Ṛgvidhāna
ṚgVidh, 1, 5, 2.1 vaiśvadevīṃ ca raudrīṃ ca juhuyād uttare tataḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 8.1 tad yad ṛkta ulbaṇaṃ kriyeta gārhapatyaṃ paretya bhūḥ svāheti juhuyāt /
ṢB, 1, 5, 9.1 atha yadi yajuṣṭa ulbaṇaṃ kriyetānvāhāryapacanaṃ paretya bhuvaḥ svāheti juhuyāt /
ṢB, 1, 5, 10.1 atha yadi sāmata ulbaṇaṃ kriyetāhavanīyaṃ paretya svaḥ svāheti juhuyāt /
ṢB, 1, 5, 11.1 ato vāva yatamasminn eva katamasmiṃścolbaṇaṃ kriyeta sarveṣv evānuparyāyaṃ juhuyāt /
ṢB, 1, 6, 19.1 tasmād etām eva juhuyāt //
Arthaśāstra
ArthaŚ, 14, 1, 35.1 karmārād agnim āhṛtya kṣaudreṇa juhuyāt pṛthak /
ArthaŚ, 14, 1, 39.1 juhuyād agnimantreṇa rājavṛkṣasya dārubhiḥ /
Carakasaṃhitā
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 8, 11.3 tataścaivājyena sthālīpākam abhighārya trir juhuyādyathāmnāyam /
Ca, Śār., 8, 47.9 brāhmaṇaścātharvavedavit satatam ubhayakālaṃ śāntiṃ juhuyāt svastyayanārthaṃ kumārasya tathā sūtikāyāḥ /
Mahābhārata
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 184, 14.2 apūrṇam aśrotriyam āha tārkṣya na vai tādṛg juhuyād agnihotram //
MBh, 3, 211, 29.1 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ /
MBh, 12, 159, 44.2 ātmānaṃ juhuyād vahnau samiddhe tena śudhyati //
MBh, 12, 321, 2.2 vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca //
MBh, 13, 77, 20.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
MBh, 13, 80, 35.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
Manusmṛti
ManuS, 2, 186.2 sāyaṃprātaś ca juhuyāt tābhir agnim atandritaḥ //
ManuS, 4, 25.1 agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā /
ManuS, 4, 145.2 japec ca juhuyāc caiva nityam agnim atandritaḥ //
ManuS, 6, 9.1 vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi /
ManuS, 8, 106.1 kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi /
ManuS, 11, 120.2 vātendraguruvahnīnāṃ juhuyāt sarpiṣāhutīḥ //
Kūrmapurāṇa
KūPur, 1, 2, 107.1 yajeta juhuyādagnau japed dadyājjitendriyaḥ /
KūPur, 1, 11, 332.1 pratyekaṃ cātha nāmāni juhuyāt savanatrayam /
KūPur, 1, 29, 50.1 yajeta juhuyānnityaṃ dadātyarcayate 'marān /
KūPur, 2, 14, 86.1 gatvā vanaṃ vā vidhivajjuhuyājjātavedasam /
KūPur, 2, 15, 13.1 ādadhītāvasathyāgniṃ juhuyājjātavedasam /
KūPur, 2, 18, 48.2 prajvālya vahniṃ vidhivajjuhuyājjātavedasam //
KūPur, 2, 18, 50.2 ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ //
KūPur, 2, 19, 7.2 vijñāya tattvameteṣāṃ juhuyādātmani dvijaḥ //
KūPur, 2, 22, 44.2 kuruṣvetyabhyanujñāto juhuyādupavītavān //
KūPur, 2, 22, 47.2 agnaye kavyavāhanāya svadheti juhuyāt tataḥ //
KūPur, 2, 23, 3.2 śuṣkānnena phalairvāpi vaitānaṃ juhuyāt tathā //
KūPur, 2, 24, 1.2 agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā /
KūPur, 2, 25, 21.2 tasmādarthaṃ samāsādya dadyād vai juhuyād yajet //
KūPur, 2, 27, 7.1 agnihotraṃ ca juhuyāt pañcayajñān samācaret /
KūPur, 2, 33, 9.3 upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam //
KūPur, 2, 33, 69.2 kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam //
Liṅgapurāṇa
LiPur, 1, 15, 24.1 yavaiś ca vrīhibhiścaiva juhuyādvai pṛthakpṛthak /
LiPur, 1, 26, 35.2 jyotiḥ sūrya iti prātarjuhuyādudite yataḥ //
LiPur, 1, 29, 75.1 iṣṭvaivaṃ juhuyādagnau yajñapātrāṇi mantrataḥ /
LiPur, 1, 29, 77.2 pañcabhir juhuyād apsu bhūḥ svāheti vicakṣaṇaḥ //
LiPur, 1, 77, 46.1 svadehapiṇḍaṃ juhuyādyaḥ sa yāti parāṃ gatim /
LiPur, 1, 85, 206.1 vyādhyāgame śucirbhūtvā juhuyātsamidhāhutim /
LiPur, 1, 85, 207.2 utpāte śatrubādhāyāṃ juhuyādayutaṃ śuciḥ //
LiPur, 1, 85, 209.2 vidveṣaṇārthaṃ juhuyādvaibhītasamidhāṣṭakam //
LiPur, 2, 18, 47.1 juhuyād virajo vidvān virajāśca bhaviṣyati /
LiPur, 2, 25, 53.2 śāntikaṃ pauṣṭikaṃ caiva śivāgnau juhuyātsadā //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 98.2 juhuyādagnimadhye tu jvalite 'tha mahāmune //
LiPur, 2, 25, 99.2 ājyabhāgau tu juhuyādvidhinaiva ghṛtena ca //
LiPur, 2, 45, 13.2 juhuyādātmanoddhṛtya tattvabhūtāni sarvataḥ //
LiPur, 2, 45, 72.2 prāṇādibhiśca juhuyād ghṛtenaiva tu kevalam //
LiPur, 2, 45, 79.1 evaṃ krameṇa juhuyācchrāddhoktaṃ ca yathākramam /
LiPur, 2, 49, 8.2 trikālaṃ māsamekaṃ tu sahasraṃ juhuyātpayaḥ //
LiPur, 2, 49, 13.2 juhuyādayutaṃ nityaṃ ṣaṇmāsānniyataḥ sadā //
LiPur, 2, 51, 4.2 vajrīdaśāṃśaṃ juhuyādvajrakuṇḍe ghṛtādibhiḥ //
LiPur, 2, 52, 8.2 jātīpuṣpaiśca vaśyārthī juhuyādayutatrayam //
LiPur, 2, 53, 4.2 juhuyāt kālamṛtyorvā pratīkāraḥ prakīrtitaḥ //
Matsyapurāṇa
MPur, 58, 31.1 juhuyādvāruṇairmantrairājyaṃ ca samidhastathā /
MPur, 68, 17.2 juhuyādrudrasūktena tadvadrudrāya nārada //
MPur, 93, 34.1 āpyāyasveti somāya mantreṇa juhuyātpunaḥ /
MPur, 93, 39.2 indram iddevatāteti indrāya juhuyāttataḥ //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Utt., 27, 19.2 sadā saṃnihitaṃ cāpi juhuyāddhavyavāhanam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
Viṣṇupurāṇa
ViPur, 3, 15, 25.1 juhuyādvyañjanakṣāravarjamannaṃ tato 'nale /
Viṣṇusmṛti
ViSmṛ, 8, 16.1 tatpāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt //
ViSmṛ, 21, 5.1 karṣūsamīpe cāgnitrayam upasamādhāya paristīrya tatraikaikasmin āhutitrayaṃ juhuyāt //
ViSmṛ, 46, 25.2 pavitrāṇi japen nityaṃ juhuyāc caiva śaktitaḥ //
ViSmṛ, 48, 2.1 na tato 'gnau juhuyāt //
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 59, 3.1 devatābhyo juhuyāt //
ViSmṛ, 59, 13.1 sāyaṃ prātar vaiśvadevaṃ juhuyāt //
ViSmṛ, 65, 15.2 tenaiva cājyaṃ juhuyād yadīcchecchāśvataṃ padam //
ViSmṛ, 67, 1.1 athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 284.2 juhuyān mūrdhani kuśān savyena parigṛhya ca //
YāSmṛ, 3, 247.2 majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam //
YāSmṛ, 3, 281.2 kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam //
Garuḍapurāṇa
GarPur, 1, 37, 6.1 svarevaṃ juhuyād agnau samidājyaṃ haviṣyakam /
GarPur, 1, 37, 7.1 dharmakāmādisiddhyarthaṃ juhuyātsarvakarmasu /
GarPur, 1, 48, 84.1 śiraḥsthāneṣu juhuyādāviśeccāpyanukramāt /
GarPur, 1, 48, 98.1 caturthau juhuyātpaścādyajamānaḥ samāhitaḥ /
GarPur, 1, 50, 32.1 prajvālya vahniṃ vidhivajjuhuyājjātavedasam /
GarPur, 1, 50, 33.1 prāpyānujñāṃ viśeṣeṇa juhuyādvā yathāvidhi /
GarPur, 1, 100, 10.1 juhuyānmūrdhani kuśānsavyena parigṛhya ca /
GarPur, 1, 101, 7.2 udbudhyasveti juhuyādebhireva yathākramam //
GarPur, 1, 105, 20.1 majjāntāṃ juhuyādvāpi svasvamantrairyathākramam /
GarPur, 1, 105, 52.1 jale japtvā tu juhuyāc catvāriṃśadghṛtāhutīḥ /
GarPur, 1, 124, 15.1 tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum /
GarPur, 1, 128, 3.2 pavitrāṇi ca pañcaiva juhuyāccaiva śaktitaḥ //
GarPur, 1, 129, 23.1 māse tu yasminkasmiṃścijjuhuyādvā japetsmaret /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 198.1 eteṣāmeva devānāṃ nāmnā tu juhuyāt ghṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 297.3 sāyaṃ prātaśca juhuyāt tābhiragnimatandritaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 423.2 yadi gṛhameva kāmayettadā yāvajjīvam agnihotraṃ juhuyāt //
Rasaratnasamuccaya
RRS, 6, 39.1 daśāṃśaṃ juhuyātkuṇḍe trikoṇe hastamātrake /
Tantrasāra
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
Tantrāloka
TĀ, 5, 69.2 arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām //
TĀ, 16, 248.2 tattanmantreṇa juhuyājjanmayogaviyogayoḥ //
TĀ, 16, 305.1 karmāsya śodhayāmīti juhuyāddaiśikottamaḥ /
Ānandakanda
ĀK, 1, 15, 628.2 juhuyācchāradāmantraistadrasaiśca sahasrakam //
Haribhaktivilāsa
HBhVil, 2, 98.2 hutvā ca vyāhṛtīḥ paścāt trīn vārān juhuyāt punaḥ //
HBhVil, 2, 101.2 sahasraṃ juhuyāt sarpiḥśarkarāpāyasair yutaiḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 92.0 yathāyajuḥ yaj juhuyād rudrāya paśūn apidadhyād apaśus syāt //
KaṭhĀ, 3, 4, 64.0 asṛṅmukho vi gā iveti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 356.0 askān dyauḥ pṛthivīm iti dvābhyāṃ juhuyād anabhihomāya //
KaṭhĀ, 3, 4, 361.0 yad akrando 'krandad agnir iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 368.0 parjanyāya pragāyatedaṃ vacaḥ parjanyāyeti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 375.0 ud u tyaṃ jātavedasaṃ citraṃ devānām udagād iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 388.0 asṛṅmukhaḥ vi gā iveti dvābhyāṃ juhuyāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 39.1 dakṣiṇārtham tu yo vipraḥ śūdrasya juhuyāddhaviḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 190, 21.2 caturdaśyām upoṣyaiva kṣīrasya juhuyāccarum //
Uḍḍāmareśvaratantra
UḍḍT, 4, 2.3 tataḥ sahasraṃ juhuyāt kaṅkālī varadā bhavati suvarṇamāṣacatuṣṭayaṃ pratyahaṃ dadāti /
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 8.0 ahutvā voduhyāhavanīyam anyaṃ praṇīya juhuyāt //
ŚāṅkhŚS, 5, 4, 2.0 āhutīr vā juhuyāt //