Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Mahācīnatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 3.0 na parikhātikrāntā nāntagā nāntyajā nānanūcānāḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 38.2 evam evemam ātmānam antakāle sarve prāṇā abhisamāyanti /
Chāndogyopaniṣad
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 7.0 ādyantastubdheṣu padāya padāya stobhet //
Gautamadharmasūtra
GautDhS, 2, 7, 18.1 śmaśānagrāmāntamahāpathāśauceṣu //
Jaiminīyabrāhmaṇa
JB, 1, 123, 9.0 antagatam iva sāmāsīd ūrūva svargo loka eva //
JB, 1, 181, 5.0 tad āhur yad etāvān eva yajño yāvān agniṣṭomas tasminn antagate kim abhy ukthāni praṇayantīti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 8, 12.0 antabhāg vā vā eṣaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 25.0 antavacane ca //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 6.2 te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 17.0 dugdhānīva vai tarhi chandāṃsi yātayāmāny antagatāni tāny eva tad rasenāpyāyayanti //
PB, 5, 9, 4.0 vicchinnaṃ vā ete saṃvvatsarasyābhidīkṣante ya ekāṣṭakāyāṃ dīkṣante 'ntanāmānāv ṛtū bhavete //
PB, 5, 9, 5.0 ārtaṃ vā ete saṃvvatsarasyābhidīkṣante ye 'ntanāmānāv ṛtū abhidīkṣante //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 6.5 yajñasyālūkṣāntatvāya /
Taittirīyasaṃhitā
TS, 1, 5, 9, 5.1 athauṣadhīr antagatā dahati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 5.0 haviṣāpūpalājasamāyutena mindāhutī hutvāntahomo hūyate //
VaikhGS, 3, 17, 13.0 tasmād dvyuttaraṃ śatamāhutayo vāstusavanasyāntahomam iti vijñāyate //
Vaitānasūtra
VaitS, 3, 9, 10.1 somasyāgne vīhī3 ity antaplutenānuvaṣaṭkurvanti //
VaitS, 3, 13, 21.1 iḍāntānuyājāntaike //
VaitS, 3, 14, 9.1 antasaṃsthā //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 10.0 śyāvāntaparyantāv oṣṭhāv upaspṛśyācāmet //
Āpastambaśrautasūtra
ĀpŚS, 18, 22, 11.2 antapravādair antataḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
Arthaśāstra
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
Aṣṭasāhasrikā
ASāh, 8, 2.7 tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte rūpam /
ASāh, 8, 2.9 tatkasya hetoḥ aparāntāsvabhāvaṃ hi subhūte rūpam /
ASāh, 8, 2.14 tatkasya hetoḥ pūrvāntāsvabhāvaṃ hi subhūte vijñānam /
ASāh, 8, 2.16 tatkasya hetoḥ aparāntāsvabhāvaṃ hi subhūte vijñānam /
ASāh, 9, 7.16 avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitām upādāya /
ASāh, 9, 7.16 avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitām upādāya /
ASāh, 9, 7.31 antadvayānanugamapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 21.1 ādyantavad ekasmin //
Aṣṭādhyāyī, 1, 1, 58.0 na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu //
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 3, 2, 48.0 antātyantādhvadūrapārasarvānanteṣu ḍaḥ //
Aṣṭādhyāyī, 4, 1, 52.0 bahuvrīheś ca antodāttāt //
Aṣṭādhyāyī, 4, 1, 152.0 senāntalakṣaṇakāribhyaś ca //
Aṣṭādhyāyī, 4, 2, 109.0 udīcyagrāmāc ca bahvaco 'ntodāttāt //
Aṣṭādhyāyī, 4, 3, 35.0 sthānāntagośālakharaśālāc ca //
Aṣṭādhyāyī, 4, 3, 67.0 bahvaco 'ntodāttāṭ ṭhañ //
Aṣṭādhyāyī, 4, 4, 72.0 kaṭhināntaprastārasaṃsthāneṣu vyavaharati //
Aṣṭādhyāyī, 5, 1, 114.0 ākālikaḍ ādyantavacane //
Aṣṭādhyāyī, 5, 1, 128.0 patyantapurohitādibhyo yak //
Aṣṭādhyāyī, 5, 1, 130.0 hāyanāntayuvādibhyo 'ṇ //
Aṣṭādhyāyī, 5, 2, 46.0 śadantaviṃśateś ca //
Aṣṭādhyāyī, 5, 4, 145.0 agrāntaśuddhaśubhravṛṣavarāhebhyaś ca //
Aṣṭādhyāyī, 6, 1, 85.0 antādivac ca //
Aṣṭādhyāyī, 6, 1, 169.0 antodāttād uttarapadād anyatarasyām anityasamāse //
Aṣṭādhyāyī, 6, 2, 29.0 igantakālakapālabhagālaśarāveṣu dvigau //
Aṣṭādhyāyī, 6, 3, 79.0 granthāntādhike ca //
Aṣṭādhyāyī, 6, 4, 10.0 sāntamahataḥ saṃyogasya //
Aṣṭādhyāyī, 6, 4, 32.0 jāntanaśāṃ vibhāṣā //
Aṣṭādhyāyī, 6, 4, 55.0 ay āmantālvāyyetnviṣṇuṣu //
Aṣṭādhyāyī, 7, 2, 5.0 hmyantakṣaṇaśvasajāgṛṇiśvyeditām //
Aṣṭādhyāyī, 7, 2, 49.0 sani ivantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām //
Aṣṭādhyāyī, 7, 3, 86.0 pugantalaghūpadhasya ca //
Aṣṭādhyāyī, 8, 2, 100.0 anudāttaṃ praśnāntābhipūjitayoḥ //
Aṣṭādhyāyī, 8, 4, 11.0 prātipadikāntanumvibhaktiṣu ca //
Buddhacarita
BCar, 1, 49.1 atho nimittaiśca tapobalācca tajjanma janmāntakarasya buddhvā /
BCar, 3, 59.1 tataḥ praṇetā vadati sma tasmai sarvaprajānāmidamantakarma /
BCar, 12, 94.1 mṛtyujanmāntakaraṇe syādupāyo 'yamityatha /
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 17, 84.1 antonnatā madhyanimnā śyāvā kledaruganvitā /
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Indr., 1, 23.2 nakheṣvapi ca vaivarṇyametat kṣīṇabale'ntakṛt //
Ca, Indr., 5, 12.2 nakhādiṣu ca vaivarṇyaṃ gulmenāntakaro grahaḥ //
Ca, Indr., 12, 40.3 mumūrṣatāṃ manuṣyāṇāṃ lakṣaṇaṃ jīvitāntakṛt //
Ca, Cik., 3, 51.1 jvaraḥ prāṇāntakṛdyaśca śīghramindriyanāśanaḥ /
Ca, Cik., 3, 345.1 rogarāṭ sarvabhūtānāmantakṛddāruṇo jvaraḥ /
Lalitavistara
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
Mahābhārata
MBh, 1, 20, 13.2 bhayaṃkaraḥ pralaya ivāgnir utthito vināśayan yugaparivartanāntakṛt //
MBh, 1, 28, 20.2 yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ //
MBh, 1, 46, 27.2 śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim //
MBh, 1, 54, 19.2 tacca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat //
MBh, 1, 60, 47.2 sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī //
MBh, 1, 61, 81.3 yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat //
MBh, 1, 68, 13.85 karāntamitamadhyāṃ tāṃ sukeśīṃ saṃhatastanīm /
MBh, 1, 79, 10.3 balarūpāntakaraṇīṃ buddhiprāṇavināśinīm //
MBh, 1, 82, 5.19 antādhipatayaḥ sarve hyabhavan mama śāsanāt /
MBh, 1, 107, 30.1 vyaktaṃ kulāntakaraṇo bhavitaiṣa sutastava /
MBh, 1, 109, 25.3 jīvitāntakaro bhāva evam evāgamiṣyati //
MBh, 1, 124, 22.8 sarve raktapatākāśca sarve raktāntalocanāḥ /
MBh, 1, 197, 29.17 bhaktānuvatsalo bhaktasvāntaveśmagṛhī tathā /
MBh, 1, 204, 11.1 tau tu pītvā varaṃ pānaṃ madaraktāntalocanau /
MBh, 1, 212, 16.1 tacchrutvā vṛṣṇivīrāste madaraktāntalocanāḥ /
MBh, 1, 213, 12.7 tvadarthaṃ yoddhukāmāste madaraktāntalocanāḥ /
MBh, 1, 216, 25.2 daityāntakaraṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ /
MBh, 2, 17, 19.1 eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram /
MBh, 2, 25, 2.1 mahatā saṃnipātena kṣatriyāntakareṇa ha /
MBh, 2, 48, 31.1 saṃvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ /
MBh, 2, 48, 33.1 sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā /
MBh, 2, 59, 5.2 dyūtaṃ hi vairāya mahābhayāya pakvo na budhyatyayam antakāle //
MBh, 2, 64, 15.2 yugāntakāle samprāpte kṛtāntasyeva rūpiṇaḥ //
MBh, 3, 23, 10.1 tato lokāntakaraṇo dānavo vānarākṛtiḥ /
MBh, 3, 23, 29.2 rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat //
MBh, 3, 48, 40.3 dhruvaṃ kurūṇām ayam antakālo mahābhayo bhavitā śoṇitaughaḥ //
MBh, 3, 52, 4.2 śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva //
MBh, 3, 84, 10.1 nisṛṣṭa iva kālena yugāntajvalano yathā /
MBh, 3, 169, 33.2 eṣām antakaraḥ prāptas tat tvayā ca kṛtaṃ tathā //
MBh, 3, 179, 1.2 nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ /
MBh, 3, 188, 59.1 jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ /
MBh, 3, 188, 92.1 utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ /
MBh, 3, 225, 24.2 mayā ca duṣputravaśānugena yathā kurūṇām ayam antakālaḥ //
MBh, 3, 274, 27.2 rāvaṇāntakaraṃ ghoraṃ brahmadaṇḍam ivodyatam //
MBh, 3, 275, 37.3 gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana //
MBh, 4, 45, 15.2 vairāntakaraṇo jiṣṇur na naḥ śeṣaṃ kariṣyati //
MBh, 5, 61, 2.2 vijñāya tenāsmi tadaivam uktas tavāntakāle 'pratibhāsyatīti //
MBh, 5, 64, 11.2 provācedaṃ vāsudevaṃ samīkṣya pārtho dhīmāṃl lohitāntāyatākṣaḥ //
MBh, 5, 70, 58.2 sarvocchede ca yatate vairasyāntavidhitsayā //
MBh, 5, 88, 96.2 antaprāptiṃ sukhām āhur duḥkham antaram antayoḥ //
MBh, 5, 123, 8.1 mā kulaghno 'ntapuruṣo durmatiḥ kāpathaṃ gamaḥ /
MBh, 5, 139, 33.2 vinadan sa naravyāghro nāgānīkāntakṛd raṇe //
MBh, 5, 154, 12.2 droṇāntahetor utpanno ya iddhāñ jātavedasaḥ //
MBh, 5, 154, 18.2 siṃhakhelagatiḥ śrīmānmadaraktāntalocanaḥ //
MBh, 5, 193, 45.2 sarvān yakṣagaṇāṃstāta śāpasyāntacikīrṣayā //
MBh, 6, 8, 27.1 tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā /
MBh, 6, BhaGī 2, 72.2 sthitvāsyāmantakāle 'pi brahmanirvāṇamṛcchati //
MBh, 6, BhaGī 7, 28.1 yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām /
MBh, 6, BhaGī 8, 5.1 antakāle ca māmeva smaranmuktvā kalevaram /
MBh, 6, 45, 38.2 uttarāntakarīṃ śaktiṃ cikṣepa bhujagopamām //
MBh, 6, 55, 16.1 vinirbhinnāḥ śaraiḥ kecid antapīḍāvikarṣiṇaḥ /
MBh, 6, 55, 88.2 vyālambipītāntapaṭaścakāśe ghano yathā khe 'cirabhāpinaddhaḥ //
MBh, 6, 55, 90.1 tat kṛṣṇakopodayasūryabuddhaṃ kṣurāntatīkṣṇāgrasujātapatram /
MBh, 6, 66, 9.2 mukhaiśca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ //
MBh, 6, 80, 12.2 dadhārātmavapur ghoraṃ yugāntādityasaṃnibham //
MBh, 6, 81, 26.1 sa cāpi dṛṣṭvā samudīryamāṇam astraṃ yugāntāgnisamaprabhāvam /
MBh, 6, 97, 40.2 gautamāntakaraṃ ghoraṃ samādatta śilīmukham //
MBh, 7, 13, 8.2 yugāntakāle yanteva raudrāṃ prāskandayannadīm //
MBh, 7, 13, 49.2 samādattārjunistūrṇaṃ pauravāntakaraṃ śaram //
MBh, 7, 31, 44.2 sa pāṇḍavayugāntārkaḥ kurūn apyabhyatītapat //
MBh, 7, 64, 15.2 yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ //
MBh, 7, 66, 20.2 yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarair hatāḥ //
MBh, 7, 67, 15.2 āvarjayetāṃ durdharṣaṃ yugāntāgnim ivotthitam //
MBh, 7, 80, 28.2 vyadīpayaṃste pṛtanāṃ yugāntādityasaṃnibhāḥ //
MBh, 7, 90, 21.1 tām āpatantīṃ sahasā yugāntāgnisamaprabhām /
MBh, 7, 90, 40.2 yugāntapratimau vīrau rejatur bhāskarāviva //
MBh, 7, 100, 5.3 tumulastava sainyānāṃ yugāntasadṛśo 'bhavat //
MBh, 7, 122, 13.2 kulāntakaraṇe pāpe jātamātre suyodhane //
MBh, 7, 131, 101.1 sa punar bharataśreṣṭha krodhād raktāntalocanaḥ /
MBh, 7, 145, 3.1 dhṛṣṭadyumnaṃ tadāyāntaṃ droṇasyāntacikīrṣayā /
MBh, 7, 145, 9.2 ādade 'nyad dhanuḥ śreṣṭhaṃ droṇasyāntacikīrṣayā //
MBh, 7, 145, 10.2 droṇasyāntakaraṃ ghoraṃ vyasṛjat sāyakaṃ tataḥ //
MBh, 7, 151, 11.2 na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ //
MBh, 7, 152, 20.1 taṃ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho /
MBh, 7, 164, 116.2 antakālam iva prāptaṃ menire vīkṣya sainikāḥ //
MBh, 7, 169, 17.1 sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila /
MBh, 8, 12, 43.1 dhanaṃjayayugāntārkaḥ saṃśaptakamahārṇavam /
MBh, 8, 12, 51.2 saraśmijālanikarau yugāntārkāv ivāsatuḥ //
MBh, 8, 15, 29.1 tam antakam iva kruddham antakālāntakopamam /
MBh, 8, 15, 39.2 samādadhe cāntakadaṇḍasaṃnibhān iṣūn amitrāntakarāṃś caturdaśa //
MBh, 8, 17, 37.2 duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ //
MBh, 8, 32, 18.1 teṣām antakaraṃ yuddhaṃ dehapāpmapraṇāśanam /
MBh, 8, 54, 7.2 yathāntakāle kṣapayan didhakṣur bhūtāntakṛtkāla ivāttadaṇḍaḥ //
MBh, 8, 60, 31.1 śaraiḥ śarīrāntakaraiḥ sutejanair nijaghnatus tāv itaretaraṃ bhṛśam /
MBh, 8, 64, 14.2 mahārathāḥ pañca dhanaṃjayācyutau śaraiḥ śarīrāntakarair atāḍayan //
MBh, 8, 65, 40.2 sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ śaraiḥ śarīrāntakarair jvaladbhiḥ /
MBh, 9, 16, 45.2 tvaṣṭrā prayatnānniyamena kᄆptāṃ brahmadviṣām antakarīm amoghām //
MBh, 9, 16, 47.1 hato 'syasāvityabhigarjamāno rudro 'ntakāyāntakaraṃ yatheṣum /
MBh, 9, 23, 36.1 kulāntakaraṇo vyaktaṃ jāta eṣa janārdana /
MBh, 9, 33, 18.2 āsīd antakaro rājan vairasya tava putrayoḥ //
MBh, 9, 41, 33.2 athānveṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā //
MBh, 9, 42, 41.1 senāpatyaṃ labdhavān devatānāṃ mahāseno yatra daityāntakartā /
MBh, 10, 14, 7.2 prajajvāla mahārciṣmad yugāntānalasaṃnibham //
MBh, 11, 3, 17.1 ye tu prājñāḥ sthitāḥ satye saṃsārāntagaveṣiṇaḥ /
MBh, 11, 9, 20.1 yugāntakāle samprāpte bhūtānāṃ dahyatām iva /
MBh, 11, 11, 12.1 tam ātmajāntakaraṇaṃ pitā putravadhārditaḥ /
MBh, 11, 21, 8.2 yugāntāgnir ivārciṣmān himavān iva ca sthiraḥ //
MBh, 11, 27, 20.2 na ca sma vaiśasaṃ ghoraṃ kauravāntakaraṃ bhavet //
MBh, 12, 7, 32.1 kulasyāsyāntakaraṇaṃ durmatiṃ pāpakāriṇam /
MBh, 12, 27, 23.2 jātiṣvanyāsvapi yathā na bhaveyaṃ kulāntakṛt //
MBh, 12, 33, 8.1 asmān antakarān ghorān pāṇḍavān vṛṣṇisaṃhitān /
MBh, 12, 139, 39.1 so 'ham antāvasānānāṃ haramāṇaḥ parigrahāt /
MBh, 12, 145, 9.2 dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ //
MBh, 12, 160, 49.3 vidhunvann asim ākāśe dānavāntacikīrṣayā //
MBh, 12, 210, 23.1 bhavāntaprabhavaprajñā āsate ye viparyayam /
MBh, 13, 1, 7.1 ahaṃ tava hyantakaraḥ suhṛdvadhakarastathā /
MBh, 13, 17, 18.3 idaṃ jñātvāntakāle 'pi gaccheddhi paramāṃ gatim //
MBh, 13, 26, 58.2 adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ //
MBh, 13, 103, 26.2 śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvitaḥ //
MBh, 13, 126, 30.3 kṛṣṇavartmā yugāntābho yenāyaṃ mathito giriḥ //
MBh, 13, 127, 30.2 yugāntasadṛśaṃ dīptaṃ yenāsau mathito giriḥ //
MBh, 13, 127, 34.2 dvādaśādityasadṛśo yugāntāgnir ivāparaḥ //
MBh, 13, 147, 8.1 tattvenāgamanaṃ rājan hetvantagamanaṃ tathā /
MBh, 14, 45, 3.2 sukhaduḥkhāntasaṃkleśaṃ kṣutpipāsāvakīlanam //
MBh, 14, 45, 14.2 tasyāntagamanaṃ śreyaḥ kīrtir eṣā sanātanī //
MBh, 14, 46, 54.1 etad evāntavelāyāṃ parisaṃkhyāya tattvavit /
MBh, 14, 48, 2.1 ucchvāsamātram api ced yo 'ntakāle samo bhavet /
MBh, 16, 2, 13.2 antajño matimāṃstasya bhavitavyaṃ tatheti tān //
MBh, 16, 9, 8.2 babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ //
Manusmṛti
ManuS, 9, 217.2 rājāntakaraṇāv etau dvau doṣau pṛthivīkṣitām //
Mūlamadhyamakārikāḥ
MMadhKār, 25, 21.1 paraṃ nirodhād antādyāḥ śāśvatādyāśca dṛṣṭayaḥ /
Nyāyasūtra
NyāSū, 4, 1, 62.0 pātracayāntānupapatteśca phalābhāvaḥ //
Rāmāyaṇa
Rām, Bā, 15, 12.2 taptajāmbūnadamayīṃ rājatāntaparicchadām //
Rām, Ay, 3, 9.1 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ /
Rām, Ay, 98, 51.1 antakāle hi bhūtāni muhyantīti purāśrutiḥ /
Rām, Ār, 19, 12.1 saṃraktanayanā ghorā rāmaṃ raktāntalocanam /
Rām, Ār, 29, 20.1 jātasvedas tato rāmo roṣād raktāntalocanaḥ /
Rām, Ār, 54, 9.1 sa te jīvitaśeṣasya rāghavo 'ntakaro balī /
Rām, Ki, 12, 20.2 tato na kṛtavān buddhiṃ moktum antakaraṃ śaram //
Rām, Ki, 20, 1.1 rāmacāpavisṛṣṭena śareṇāntakareṇa tam /
Rām, Ki, 20, 13.1 kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava /
Rām, Su, 24, 31.1 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ /
Rām, Su, 24, 35.2 rāmaṃ raktāntanayanam apaśyantī suduḥkhitā //
Rām, Yu, 14, 3.1 samudrasya tataḥ kruddho rāmo raktāntalocanaḥ /
Rām, Yu, 24, 15.2 sahitaiḥ sāgarāntasthair balaistiṣṭhati rakṣitaḥ //
Rām, Yu, 47, 91.1 diṣṭyāsi me rāghava dṛṣṭimārgaṃ prāpto 'ntagāmī viparītabuddhiḥ /
Rām, Yu, 57, 49.2 śailaśṛṅganipātaiśca muṣṭibhir vāntalocanāḥ /
Rām, Yu, 78, 25.2 suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram //
Rām, Yu, 82, 30.2 jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca //
Rām, Yu, 83, 10.1 adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ /
Rām, Yu, 91, 25.2 nabhaḥ prajvālayāmāsa yugāntolkena saprabhā //
Rām, Yu, 92, 26.2 bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt //
Rām, Yu, 97, 17.1 sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ /
Rām, Yu, 97, 18.1 rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ /
Rām, Utt, 32, 14.2 madaraktāntanayanaṃ madanākāravarcasaṃ //
Rām, Utt, 64, 11.2 rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam //
Saundarānanda
SaundĀ, 9, 3.2 narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 13.1 ādyantaśodhanaṃ kuryāt śaucasthalamaharniśam /
Śvetāśvataropaniṣad
ŚvetU, 3, 2.2 pratyaṅ janāṃs tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ //
Abhidharmakośa
AbhidhKo, 5, 3.1 dṛṣṭayaḥ pañca satkāyamithyāntagrahadṛṣṭayaḥ /
AbhidhKo, 5, 19.2 antagrāhaḥ sahābhyāṃ ca mohaḥ śeṣāstvihāśubhāḥ //
Agnipurāṇa
AgniPur, 5, 7.2 rāmo gato 'straśastrāṇi śikṣitastāḍakāntakṛt //
Amarakośa
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
AKośa, 1, 178.1 tiṅ subantacayo vākyaṃ kriyā vā kārakānvitā /
Amaruśataka
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
AmaruŚ, 1, 42.1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 8.1 vayo'horātribhuktānāṃ te 'ntamadhyādigāḥ kramāt /
AHS, Śār., 3, 100.2 raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ //
AHS, Śār., 6, 10.1 mārjanīśūrpacailāntabhasmāṅgāradaśātuṣān /
AHS, Nidānasthāna, 10, 27.1 antonnatā madhyanimnā śyāvā kledarujānvitā /
AHS, Utt., 7, 19.1 apasmārajvaronmādakāmalāntakaraṃ pibet /
AHS, Utt., 13, 33.1 timirāntakaraṃ loke dvitīya iva bhāskaraḥ /
AHS, Utt., 24, 36.2 tailaṃ srutaṃ kṣīrabhujo nāvanāt palitāntakṛt //
AHS, Utt., 27, 26.2 pūrvamadhyāntavayasām ekadvitriguṇaiḥ kramāt //
AHS, Utt., 40, 43.1 dīrghikā svabhavanāntaniviṣṭā padmareṇumadhumattavihaṅgā /
Bhallaṭaśataka
BhallŚ, 1, 17.1 dantāntakuntamukhasaṃtatapātaghātasaṃtāḍitonnatagirir gaja eva vetti /
BhallŚ, 1, 81.2 avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ //
Bodhicaryāvatāra
BoCA, 8, 73.1 keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 4.1 uttarīyāntasaṃsaktam ākarṣantīṃ śikhaṇḍakam /
BKŚS, 5, 326.1 sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām /
BKŚS, 10, 131.1 atha sā nayanāntena śravaṇāntavisāriṇā /
BKŚS, 10, 182.1 bharato nāma rājāsīt trivargāntaparāyaṇaḥ /
BKŚS, 18, 210.2 gahanāntaṃ dināntena vanāntagrāmam āsadam //
BKŚS, 18, 348.1 dināntakapiśāṅge ca divasāntadivākare /
BKŚS, 18, 348.1 dināntakapiśāṅge ca divasāntadivākare /
BKŚS, 18, 358.2 sānudāsa iti prāṃśuḥ śyāmas tāmrāntalocanaḥ //
BKŚS, 18, 519.2 sāntasaṃtāpakasparśam uṣṇāṃśum iva haimanam //
BKŚS, 20, 166.2 tayā saha prāvṛṣamāsi ramyām aśuklapakṣāntaniśām ivaikām //
BKŚS, 20, 360.1 yac ca gharmāntavādāgnijvālājanitavedanam /
Daśakumāracarita
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 165.1 niśāntodyānam agācca gajagāminī //
DKCar, 2, 4, 120.0 yuktamasya pratyānayanamantakānanāt //
DKCar, 2, 6, 132.1 atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Harivaṃśa
HV, 8, 45.2 tad apratihataṃ yuddhe dānavāntacikīrṣayā //
HV, 15, 28.1 sa teṣām abhavad rājā nīpānām antakṛn nṛpaḥ /
HV, 15, 36.2 pradīptacakro balavān nīpāntakaraṇo 'bhavat //
Kirātārjunīya
Kir, 2, 51.2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //
Kir, 3, 20.2 parisphurallolaśikhāgrajihvaṃ jagajjighatsantam ivāntavahnim //
Kir, 5, 1.1 atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā /
Kir, 7, 11.2 tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ //
Kir, 7, 25.2 ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā //
Kir, 8, 16.1 salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam /
Kir, 9, 63.1 rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu /
Kir, 10, 30.2 surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ //
Kir, 10, 33.2 alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ //
Kir, 12, 41.1 vadanena puṣpitalatāntaniyamitavilambitamaulinā /
Kir, 13, 52.2 svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ //
Kir, 13, 66.2 vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api //
Kir, 14, 27.2 yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ //
Kir, 17, 39.2 yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī //
Kumārasaṃbhava
KumSaṃ, 4, 2.1 avadhānapare cakāra sā pralayāntonmiṣite vilocane /
KumSaṃ, 7, 48.2 adhvānam adhvāntavikāralaṅghyas tatāra tārādhipakhaṇḍadhārī //
KumSaṃ, 7, 89.1 patrāntalagnair jalabindujālair ākṛṣṭamuktāphalajālaśobham /
KumSaṃ, 8, 34.1 paśya paścimadigantalambinā nirmitaṃ mitakathe vivasvatā /
Kāvyālaṃkāra
KāvyAl, 2, 9.1 ādimadhyāntayamakaṃ pādābhyāsaṃ tathāvalī /
KāvyAl, 2, 25.1 ādimadhyāntaviṣayaṃ tridhā dīpakamiṣyate /
KāvyAl, 2, 70.1 svavikramāntabhuvaścitraṃ yanna tavoddhatiḥ /
KāvyAl, 5, 54.2 asau śuklāntanetratvāccakora iti gṛhyatām //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 15.1, 1.2 tasyaukāreṇa tadantavidhiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 3.2 jñāpakaṃ syāt tadantatve mā vā pūrvapadasya bhūt //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.1 asahāyasya ādyantopadiṣṭāni kāryāṇi na sidhyanti iti ayamatideśa ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.9 antagrahaṇam aupadeśikārtham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.1 sarvanāmasañjñāyāṃ tadantavidher abhyupagamād bahuvrīher api sarvādyantasya sañjñā syāt iti pratiṣedha ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.2 svar antar prātar ete antodāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.4 sanutar uccais nīcais śanais ṛdhak ārāt ṛte yugapat pṛthak ete 'pi sanutarprabhṛtayo 'ntodāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 39.1, 1.13 antagrahaṇam aupadeśikapratipattyartham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.5 mukhaṃ svāṅgam ity uttarapadāntodāttatvaṃ prāptam nāvyayadikśabda iti pratiṣidhyate /
Kūrmapurāṇa
KūPur, 1, 1, 71.2 ādimadhyāntahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 1, 94.2 sargasthityantakartṛtvaṃ pravṛttirmama gīyate //
KūPur, 1, 4, 52.1 antakāle svayaṃ devaḥ sarvātmā parameśvaraḥ /
KūPur, 1, 10, 78.1 brahmaviṣṇuśivā brahman sargasthityantahetavaḥ /
KūPur, 1, 11, 88.1 sargasthityantakaraṇī sudurvācyā duratyayā /
KūPur, 1, 11, 94.1 sargapralayanirmuktā sṛṣṭisthityantadharmiṇī /
KūPur, 1, 11, 129.1 havyavāhāntarāgādiḥ havyavāhasamudbhavā /
KūPur, 1, 11, 240.1 ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt /
KūPur, 1, 11, 329.2 so 'ntakāle smṛtiṃ labdhvā paraṃ brahmādhigacchati //
KūPur, 1, 16, 19.3 jayānādimadhyāntavijñānamūrte jayāśeṣakalpāmalānandarūpa //
KūPur, 1, 21, 26.2 tisrastu mūrtayaḥ proktāḥ sṛṣṭisthityantahetavaḥ //
KūPur, 1, 21, 50.1 daṃṣṭrākarālo dīptātmā yugāntadahanopamaḥ /
KūPur, 1, 23, 24.1 tadantare mahad bhūtaṃ yugāntādityasannibham /
KūPur, 1, 25, 75.2 kṣayavṛddhivinirmuktamādimadhyāntavarjitam //
KūPur, 1, 25, 83.1 ādimadhyāntahīnāya svabhāvāmaladīptaye /
KūPur, 1, 46, 23.1 ātmanyātmānamādhāya śikhāntāntaramāsthitam /
KūPur, 2, 6, 8.1 ādimadhyāntanirmukto māyātattvapravartakaḥ /
KūPur, 2, 31, 86.1 tadantare mahadbhūtaṃ yugāntadahanopamam /
KūPur, 2, 34, 69.1 eko 'haṃ bhagavān kalo hyanādiścāntakṛd vibhuḥ /
KūPur, 2, 37, 108.1 antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca /
KūPur, 2, 43, 17.2 dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ //
KūPur, 2, 44, 43.3 ārādhayed virūpākṣamādimadhyāntasaṃsthitam //
Laṅkāvatārasūtra
LAS, 2, 15.2 ubhayāntakathā kena kathaṃ vā sampravartate //
LAS, 2, 126.13 te mahāmate antadvayadṛṣṭipatitāścittamātrānavadhāritamatayaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 1.2 pradhānapuruṣeśāya sargasthityantakāriṇe //
LiPur, 1, 17, 34.2 kṣayavṛddhivinirmuktamādimadhyāntavarjitam //
LiPur, 1, 17, 55.2 ādimadhyāntarahitamānandasyāpi kāraṇam //
LiPur, 1, 20, 65.2 samāgato bhavānīśo hyanādiścāntakṛtprabhuḥ //
LiPur, 1, 27, 51.1 ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām /
LiPur, 1, 35, 22.1 mahadādiviśeṣāntavikalpasyāpi suvrata /
LiPur, 1, 36, 54.2 dagdhuṃ devānmatiṃ cakre yugāntāgnirivāparaḥ //
LiPur, 1, 40, 56.1 pravṛttacakro balavān mlecchānāmantakṛtsa tu /
LiPur, 1, 53, 53.1 ādyantahīno bhagavānanantaḥ pumānpradhānapramukhāś ca sapta /
LiPur, 1, 54, 6.1 purāntago yadā bhānuḥ śakrasya bhavati prabhuḥ /
LiPur, 1, 69, 60.2 kiṃ kṛtaṃ duṣkṛtaṃ mūrkha jātaḥ khalu tavāntakṛt //
LiPur, 1, 70, 336.2 dvāparāntavibhāge ca nāmānīmāni suvratāḥ //
LiPur, 1, 72, 114.2 tatkṣaṇāttripuraṃ dagdhvā tripurāntakaraḥ śaraḥ //
LiPur, 1, 72, 145.1 anantāsanasaṃsthāya anantāyāntakāriṇe /
LiPur, 1, 72, 157.1 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca /
LiPur, 1, 72, 161.1 ādyantaśūnyāya ca saṃsthitāya tathā tv aśūnyāya ca liṅgine ca /
LiPur, 1, 80, 6.2 madhuraraṇitagītaṃ sānukūlāndhakāraṃ padaracitavanāntaṃ kāntavātāntatoyam //
LiPur, 1, 85, 68.1 aṅgulīnāṃ ca sarveṣāṃ tathā cādyantaparvasu /
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 1, 94, 9.1 daṃṣṭrāgrakoṭyā hatvainaṃ reje daityāntakṛtprabhuḥ /
LiPur, 1, 95, 17.2 pīḍayāmāsa daityendraṃ yugāntāgnirivāparaḥ //
LiPur, 1, 96, 83.2 mahāpāśaughasaṃhartre viṣṇumāyāntakāriṇe //
LiPur, 1, 98, 129.1 jīvitāntakaro nityo vasuretā vasupriyaḥ /
LiPur, 1, 104, 25.2 ādimadhyāntaśūnyāya citsaṃsthāya namonamaḥ //
LiPur, 2, 5, 99.1 rekhāṅkitakaṭigrīvaṃ raktāntāyatalocanam /
LiPur, 2, 5, 115.2 dīrghabāhuṃ supuṣṭāṅgaṃ karṇāntāyatalocanam //
LiPur, 2, 6, 75.1 brahmarṣirbrahmasaṃkāśas tatraivāntarddhim ātanot /
LiPur, 2, 11, 33.1 svargapātālalokāntabrahmāṇḍāvaraṇāṣṭakam /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
Matsyapurāṇa
MPur, 12, 50.2 rāvaṇāntakarastadvadraghūṇāṃ vaṃśavardhanaḥ //
MPur, 33, 11.3 balarūpāntakaraṇīṃ buddhimānavināśinīm //
MPur, 47, 243.1 ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ /
MPur, 74, 10.2 mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ //
MPur, 144, 58.2 pravṛttacakro balavāñchūdrāṇāmantakṛdbabhau //
MPur, 145, 54.1 avyaktādiviśeṣāntavikāre'sminnivartate /
MPur, 150, 33.1 kalpāntaghorasaṃkāśo babhūva krodhamūrchitaḥ /
MPur, 150, 113.1 mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ /
MPur, 150, 218.1 garutmantamapaśyantaḥ kalpāntānalasaṃnibham /
MPur, 153, 8.2 yuge yuge ca daityānāṃ tvamevāntakaro hare //
MPur, 153, 54.2 kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ //
MPur, 153, 176.1 karṇāntakṛṣṭairvimalaiḥ suvarṇarajatojjvalaiḥ /
MPur, 153, 206.2 kalpāntadahanālokāmajayyāṃ jvalanastataḥ //
MPur, 154, 60.1 sutaṃ sa bhavitā tasya tārakasyāntakārakaḥ /
MPur, 154, 138.2 ityuktā tu tato mātrā vastrāntapihitānanā //
MPur, 154, 581.2 dināntānugato bhānuḥ svajanatvamapūrayat //
MPur, 159, 21.1 daityendrastārako nāma sarvāmarakulāntakṛt /
MPur, 160, 16.1 prāṇāntakaraṇo jāto devānāṃ dānavāhavaḥ /
MPur, 162, 5.2 daityāntakaraṇaṃ ghoraṃ saṃśatīva mano mama //
MPur, 163, 40.2 śṛṅgāṇi śanakairghorā yugāntāvartino grahāḥ //
MPur, 172, 17.1 caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 16.0 savanāntasthasyāsyāśaucakaṃ prāptasya nirghātakaṃ kim iti //
PABh zu PāśupSūtra, 4, 10, 32.0 tasmāt kṛtsnamidameva vidhānamācīrṇamindreṇa duḥkhāntārthinā śuddhivṛddhyartham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.1 tasya dehāntakāle vai dadyādīśaḥ parāṃ gatim /
Suśrutasaṃhitā
Su, Sū., 29, 10.1 vastrāntānāmikākeśanakharomadaśāspṛśaḥ /
Su, Sū., 46, 91.1 dūre janāntanilayā dūre pānīyagocarāḥ /
Su, Nid., 4, 10.3 pāyvantadeśe piḍakā sā jñeyānyā bhagandarāt //
Su, Śār., 4, 74.1 raktāntanetraḥ suvibhaktagātraḥ snigdhacchaviḥ sattvaguṇopapannaḥ /
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Cik., 39, 16.1 śleṣmāntatvādvirekasya na tāmicchati tadvidaḥ /
Su, Utt., 39, 324.1 vyāpitvāt sarvasaṃsparśāt kṛcchratvādantasaṃbhavāt /
Su, Utt., 62, 9.1 tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī /
Sūryasiddhānta
SūrSiddh, 1, 10.1 lokānām antakṛt kālaḥ kālo 'nyaḥ kalanātmakaḥ /
Tantrākhyāyikā
TAkhy, 1, 186.1 antakaro 'yaṃ mṛtyumukhapraveśaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 1, 2, 2.2 vāsudevāya tārāya sargasthityantakāriṇe //
ViPur, 1, 2, 17.2 rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ //
ViPur, 1, 2, 26.2 avyucchinnās tatas tvete sargasthityantasaṃyamāḥ //
ViPur, 1, 2, 65.1 sṛṣṭisthityantakaraṇād brahmaviṣṇuśivātmikām /
ViPur, 1, 17, 15.2 praṇato 'smy antasaṃtānaṃ sarvakāraṇakāraṇam //
ViPur, 1, 22, 26.1 āśritya tamaso vṛttim antakāle tathā prabhuḥ /
ViPur, 1, 22, 37.2 janārdanasya tad raudraṃ maitreyāntakaraṃ vapuḥ //
ViPur, 1, 22, 39.1 sargasthityantakāleṣu tridhaivaṃ sampravartate /
ViPur, 2, 8, 96.2 ābhūtasaṃplavāntāntaṃ phalam uktaṃ tayordvija //
ViPur, 3, 11, 99.1 dināntasaṃdhyāṃ sūryeṇa pūrvāmṛkṣairyutāṃ budhaḥ /
ViPur, 3, 11, 102.2 upatiṣṭhennaraḥ saṃdhyāmasvapaṃśca dināntajām //
ViPur, 4, 1, 62.1 yasya prasādād aham acyutasya bhūtaḥ prajāsṛṣṭikaro 'ntakārī /
ViPur, 4, 1, 66.2 viśvātmanā saṃhriyate 'ntakārī pṛthaktrayasyāsya ca yo 'vyayātmā //
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 5, 17, 7.2 avāpa tam anantādim ahaṃ drakṣyāmi keśavam //
ViPur, 5, 17, 33.2 aṃśāvatāraṃ puruṣottamasya anādimadhyāntamayasya viṣṇoḥ //
ViPur, 5, 20, 28.2 antakāle 'pi putrasya drakṣyāmi ruciraṃ mukham //
ViPur, 5, 23, 33.2 avṛddhināśaṃ tadbrahma tvamādyantavivarjitam //
ViPur, 6, 7, 81.1 samakarṇāntavinyastacārukarṇavibhūṣaṇam /
ViPur, 6, 8, 55.2 brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ /
Viṣṇusmṛti
ViSmṛ, 6, 7.1 antavṛddhau praviṣṭāyām api //
ViSmṛ, 20, 21.1 anādyantatvāt kālasya //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 1.2 dināntaramyo 'bhyupaśāntamanmatho nidāghakālo'yamupāgataḥ priye //
ṚtuS, Tṛtīyaḥ sargaḥ, 3.2 nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya //
Abhidhānacintāmaṇi
AbhCint, 1, 23.2 prastoṣyante 'vyayāścātra tvantāthādī na pūrvagau //
Acintyastava
Acintyastava, 1, 22.2 tenāntadvayanirmukto dharmo 'yaṃ deśitas tvayā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 4.2 upasthetyantasaṃsakto mālinyam adhigacchati //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 4.2 syāt sambhramo 'ntakāle 'pi smaratāṃ tatpadāmbujam //
BhāgPur, 2, 7, 12.1 matsyo yugāntasamaye manunopalabdhaḥ kṣoṇīmayo nikhilajīvanikāyaketaḥ /
BhāgPur, 2, 7, 29.2 unneṣyati vrajam ato 'vasitāntakālaṃ netre pidhāpya sabalo 'nadhigamyavīryaḥ //
BhāgPur, 3, 5, 22.2 viśvasthityudbhavāntārthā varṇayāmy anupūrvaśaḥ //
BhāgPur, 3, 29, 45.1 so 'nanto 'ntakaraḥ kālo 'nādir ādikṛd avyayaḥ /
BhāgPur, 3, 32, 7.2 parāvareśaṃ prakṛtim asyotpattyantabhāvanam //
BhāgPur, 3, 32, 20.2 prajām anu prajāyante śmaśānāntakriyākṛtaḥ //
BhāgPur, 4, 1, 16.2 atrer gṛhe suraśreṣṭhāḥ sthityutpattyantahetavaḥ /
BhāgPur, 4, 5, 10.1 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ /
BhāgPur, 8, 7, 32.2 yastvantakāla idamātmakṛtaṃ svanetravahnisphuliṅgaśikhayā bhasitaṃ na veda //
BhāgPur, 8, 8, 34.2 snigdhakuñcitakeśāntasubhagaḥ siṃhavikramaḥ //
BhāgPur, 11, 3, 16.1 eṣā māyā bhagavataḥ sargasthityantakāriṇī /
Bhāratamañjarī
BhāMañj, 1, 712.1 kauleyakakulavyastagrāmāntaviṣamasthitaiḥ /
BhāMañj, 1, 761.2 hiḍimbo nāma kalpāntajīmūtasadṛśacchaviḥ //
BhāMañj, 5, 29.1 raṇalakṣmīkaṭākṣaiste yāvatkarṇāntagāmibhiḥ /
BhāMañj, 5, 192.1 tataḥ karṇāntasaṃsarpi cāmaro madamantharaḥ /
BhāMañj, 5, 330.2 kanakapravibaddhāntavaiḍūryastambhavibhramaiḥ //
BhāMañj, 6, 276.1 kruddhasya tasya kalpāntakarālānalarociṣaḥ /
BhāMañj, 7, 106.1 tataḥ karṇāntakṛṣṭena kumbhayoḥ kuñjareśvaram /
BhāMañj, 8, 8.1 tataḥ karṇāntanirmuktaiḥ karṇacāpacyutaiḥ śaraiḥ /
BhāMañj, 12, 67.1 pṛthivī kṣapitā kṣipraṃ kṣudraiḥ karṇāntagāmibhiḥ /
BhāMañj, 13, 145.1 śaśabindurnarapatiḥ so 'pyantapadamāśritaḥ /
BhāMañj, 13, 933.2 brahma sṛjati śabdāttu vyomādikṣmāntapañcakam //
BhāMañj, 13, 1080.1 svāntabodhakapāle 'sminpluṣṭaṃ pañcaśikhena me /
BhāMañj, 13, 1154.2 antyo 'ntakṛcca bhūtānāṃ ghoro vāyuḥ parāvahaḥ //
BhāMañj, 15, 64.2 svāntaprakāśakusumaḥ phalito jñānapādapaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 19.1 anāhataninādo 'yaṃ pavanāntavinirgataḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 71.1 corakaḥ śiśiro'tyantaṃ viṣaraktāntakārakaḥ /
DhanvNigh, Candanādivarga, 78.2 vaktrasrāvasvarabhraṃśanetrarogavraṇāntakṛt //
Garuḍapurāṇa
GarPur, 1, 12, 16.2 oṃ cakrāya svāhā oṃ vicakrāya svāhā oṃ sucakrāya svāhā oṃ mahācakrāya svāhā oṃ mahācakrāya asurāntakṛt huṃ phaṭ oṃ huṃ sahasrāra huṃ phaṭ //
GarPur, 1, 15, 79.2 nihantā pūtanāyāśca bhāskarāntavināśanaḥ //
GarPur, 1, 65, 90.1 netrāntapādajihvauṣṭhāḥ pañca sūkṣmāṇi santi vai /
GarPur, 1, 73, 2.1 kalpāntakālakṣubhitāmburāśer nirhrādakalpādditijasya nādāt /
GarPur, 1, 89, 35.1 dine dine ye pratigṛhṇate 'rcāṃ māsāntapūjyā bhuvi ye 'ṣṭakāsu /
GarPur, 1, 131, 13.1 adhokṣajaṃ jagadbījaṃ sargasthityantakāraṇam /
GarPur, 1, 159, 27.2 antonnatā madhyanimnā akledasurujānvitā //
Gītagovinda
GītGov, 3, 2.2 kṛtānutāpaḥ sa kalindanandinītaṭāntakuñje viṣasāda mādhavaḥ //
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
Kathāsaritsāgara
KSS, 1, 6, 89.2 ratāntasuptām udyāne sarpastāṃ jātu daṣṭavān //
KSS, 1, 7, 106.1 priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ /
KSS, 1, 8, 7.2 ayamartho 'pi me devyā śāpāntoktāvudīritaḥ //
KSS, 2, 2, 48.1 dattvā cāsmai sa khaḍgaṃ svaṃ tuṣṭaḥ śāpāntakāriṇe /
KSS, 3, 1, 89.2 atiṣṭhatprāṅgaṇadvārakavāṭāntavilambinī //
KSS, 3, 3, 28.1 āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī /
KSS, 3, 3, 30.1 śāpāntalabdhayā yuktaḥ punar apsarasā tayā /
KSS, 3, 4, 238.2 vidūṣakasya rātryantasamaye sā tirodadhe //
KSS, 3, 5, 30.2 ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot //
KSS, 3, 5, 34.2 tadbhāryā cāntakāle sā snuṣāyai tad avocata //
Kālikāpurāṇa
KālPur, 53, 37.2 aṅguṣṭhādikaniṣṭhāntamantrasaṃveṣṭanaṃ phaṭ //
KālPur, 55, 51.2 dvirāvṛtyātha madhyena cārdhavṛtyāntadeśataḥ //
KālPur, 56, 8.1 tatastu pārśvakavacaṃ dvitīyāntāvyayasya ca /
Mahācīnatantra
Mahācīnatantra, 7, 10.1 namas trimūrtaye tubhyam sṛṣṭisthityantakāriṇe /
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 6.1 iti māyādikālāntapravartakam anādimat /
MṛgT, Vidyāpāda, 9, 2.2 sahakāryadhikārāntasaṃrodhi vyāpyanaśvaram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
Narmamālā
KṣNarm, 2, 35.1 kakṣāntasaṃvṛtapaṭo brāhmaṇānapi na spṛśan /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 201.0 iti garbhādhānādicūḍāntasaṃskāraprakaraṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Rasahṛdayatantra
RHT, 1, 32.2 jīvanmuktāścānye kalpāntasthāyino munayaḥ //
Rasaprakāśasudhākara
RPSudh, 6, 87.1 mahāgirau śilāntastho raktavarṇacyuto rasaḥ /
Rasaratnasamuccaya
RRS, 1, 59.2 jīvanmuktāścānye kalpāntasthāyino munayaḥ //
RRS, 5, 46.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
RRS, 7, 22.1 śālāsammārjanādyaṃ hi rasapākāntakarma yat /
RRS, 9, 42.1 śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /
RRS, 15, 30.1 tato bhallātakīvṛkṣamūlāntasthāṃ khanecca tām /
Rasaratnākara
RRĀ, R.kh., 9, 34.1 lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /
RRĀ, Ras.kh., 3, 186.1 sahasravedhī guṭikā aṣṭakalpāntarakṣikā /
RRĀ, Ras.kh., 3, 197.2 kālāntarasasiddhiryā proktā manthānabhairave //
RRĀ, V.kh., 1, 58.1 pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /
RRĀ, V.kh., 3, 75.2 bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //
Rasendracūḍāmaṇi
RCūM, 3, 14.1 śālāsammārjanārthaṃ hi rasapākāntakarma yat /
RCūM, 5, 62.1 mūṣāṃ mūṣodarāviṣṭām ādyantasamavartulām /
RCūM, 14, 69.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
Rājanighaṇṭu
RājNigh, Āmr, 209.2 phalas tīkṣṇādisaṃyuktaḥ phalāntastavakādikaḥ /
RājNigh, Pānīyādivarga, 132.2 āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim //
RājNigh, Kṣīrādivarga, 22.2 dohāntaśītaṃ mahiṣīpayaśca gavyaṃ tu dhāroṣṇamidaṃ praśastam //
RājNigh, Sattvādivarga, 18.2 varṣāntakāle bhṛśam ardharātre madhyaṃdine 'nnasya jare ca kupyati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 8.2, 8.0 dvyantāntarādigurubhiḥ sodadhilaiḥ saptabhir gaṇair guruṇā //
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 2.1 labdhvāpyalabhyam etajjñānadhanaṃ hṛdguhāntakṛtanihiteḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 29.0 saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam //
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 1.0 sarvadā jāgarāsvapnasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhas tiṣṭhet unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatām eva bhajeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrasāra
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
TantraS, 11, 17.0 vaiṣṇavādīnāṃ tu rājānugrahavat na mokṣāntatā iti na iha vivecanam //
TantraS, Trayodaśam āhnikam, 37.0 mūlādhārād dviṣaṭkāntavyomāgrāpūraṇātmikā //
Tantrāloka
TĀ, 1, 61.2 vibhutvātsarvago nityabhāvādādyantavarjitaḥ //
TĀ, 1, 150.2 rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane //
TĀ, 1, 204.2 ādyantoparatā sādhvī mūrtitvenopacaryate //
TĀ, 1, 305.2 tarpaṇaṃ carusaṃsiddhirdantakāṣṭhāntasaṃskriyā //
TĀ, 1, 321.2 gurvādyantadinādyarcāprayojananirūpaṇam //
TĀ, 3, 137.2 uktaṃ ca triśiraḥśāstre kalāvyāptyantacarcane //
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 166.2 kṣobhādyantavirāmeṣu tadeva ca parāmṛtam //
TĀ, 4, 143.1 evaṃ śrotre 'pi vijñeyaṃ yāvatpādāntagocaram /
TĀ, 4, 177.2 etāvadantasaṃvittau pramātṛtvaṃ sphuṭībhavet //
TĀ, 5, 57.1 śrayed bhrūbindunādāntaśaktisopānamālikām /
TĀ, 5, 87.2 visargāntapadātītaṃ prāntakoṭinirūpitam //
TĀ, 5, 95.1 dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru /
TĀ, 6, 162.1 nādo nādāntavṛttyā tu bhittvā brahmabilaṃ haṭhāt /
TĀ, 6, 205.2 rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ //
TĀ, 6, 236.2 sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ //
TĀ, 7, 55.1 ādyantodayanirmuktā madhyamodayasaṃyutāḥ /
TĀ, 7, 59.1 śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamo'ntagaḥ /
TĀ, 7, 68.2 pādāṅguṣṭhādikordhvasthabrahmakuṇḍalikāntagaḥ //
TĀ, 8, 9.2 brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam //
TĀ, 8, 18.1 pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī /
TĀ, 8, 196.2 tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ //
TĀ, 8, 214.1 brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ /
TĀ, 8, 225.2 sthūlādicchagalāntāṣṭayuktaṃ cāhaṅkṛteḥ puram //
TĀ, 8, 297.2 manonmanyantagāstāśca vāmādyāḥ parikīrtitāḥ //
TĀ, 8, 387.2 ityardhendunirodhyantabindvāvṛtyūrdhvato mahān //
TĀ, 8, 438.2 adhare 'nantaḥ prācyāḥ kapālivahnyantanirṛtibalākhyāḥ //
TĀ, 9, 3.1 tathāhi kālasadanādvīrabhadrapurāntagam /
TĀ, 11, 97.2 tathā māyādibhūmyantalekhācitrahṛdaścitaḥ //
TĀ, 16, 67.1 itthamekādisaptāntajanmāsau dvividho dvipāt /
TĀ, 16, 119.2 śūrapañcāntapurayorniyatau caikayugmatā //
TĀ, 16, 279.2 dhātvāpyāyādikānantakāryabhedādbhaviṣyati //
TĀ, 17, 17.1 namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet /
TĀ, 17, 70.2 evaṃ māyāntasaṃśuddhau kaṇṭhapāśaṃ ca homayet //
TĀ, 17, 84.1 janmāntamadhyakuharamūlasrotaḥsamutthitam /
TĀ, 17, 87.1 mūlasthānātsamārabhya kṛtvā someśamantagam /
TĀ, 17, 116.1 māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā /
Ānandakanda
ĀK, 1, 2, 65.2 kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ //
ĀK, 1, 2, 96.2 kaṭhinā laṃbījayutā jānvantāṅguṣṭhamūlataḥ //
ĀK, 1, 2, 216.1 rasarājasya dānena caturabdhyantamedinīm /
ĀK, 1, 3, 74.2 kaṅkaṇaṃ caraṇāṅguṣṭhabrahmarandhrāntamānakam //
ĀK, 1, 3, 102.1 ṣaḍādhārāmbujaṃ tīrtvā brahmarandhrāntagaṃ smaret /
ĀK, 1, 10, 132.2 mahākalpāntakāle'pi vināśaṃ na vrajeddhruvam //
ĀK, 1, 11, 40.1 mahākalpāntakāle'pi prakṣīṇe'sminvarānane /
ĀK, 1, 12, 30.2 dakṣiṇābhimukhaḥ paścād daśacāpāntamātrakam //
ĀK, 1, 17, 1.3 ādibhairava deveśa sṛṣṭisthityantakāraṇa //
ĀK, 1, 20, 58.1 ḍādiphāntārṇasaṃyuktaṃ nābhau dalaśatātmakam /
ĀK, 1, 20, 59.1 hṛdaye kādiṭhāntārṇaṃ viśuddhistu praśasyate /
ĀK, 1, 26, 60.2 mūṣā mūṣodarāviṣṭā ādyantasamavartulā //
ĀK, 1, 26, 124.2 nyubjāṃ sandhiṃ mṛdā liptvā vālukāṃ khorikāntagām //
ĀK, 1, 26, 134.2 śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit //
ĀK, 2, 1, 255.1 mahāgiriṣu cāllova pāṣāṇāntasthito rasaḥ /
ĀK, 2, 8, 156.2 kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Sū., 6, 4.2, 11.0 trīn śiśirādīnityanenaiva labdhe'pi grīṣmāntatve grīṣmāntāniti śiśirasyādiriti vigrahasya tathādiśabdasya prakāravācitāyāḥ pratiṣedhārtham //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 2.0 pauṣādiṣu saṃvatsarāntatvaṃ niyamadinādārabhya varṣapūraṇena jñeyam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 7.0 akārādikṣakārāntapañcāśadvarṇavigrahā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 4.0 sadāśivādikṣityantaviśvasargādilīlayā //
ŚSūtraV zu ŚSūtra, 1, 20.1, 8.0 akārādikṣakārāntaśabdarāśiprathātmanaḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 11.0 akṛtrimāhamāmarśasvarūpādyantavedakāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 13.0 akārādivisargāntasvaraṣoḍaśagarbhiṇī //
ŚSūtraV zu ŚSūtra, 2, 7.1, 14.0 ata evādibindvantadaśapañcatithikramā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 39.0 kādisāntākṣarāntasthaḥ kṣakāro 'py antimo yataḥ //
ŚSūtraV zu ŚSūtra, 3, 10.1, 4.0 sadāśivādikṣityantajagannāṭyaṃ prakāśayet //
ŚSūtraV zu ŚSūtra, 3, 20.1, 5.0 ādyantakoṭyoḥ sphuratā jāgarādeḥ parisphuṭam //
ŚSūtraV zu ŚSūtra, 3, 38.1, 2.0 pratyekam ādimadhyāntarūpaṃ bhaṅgyā nirūpitam //
ŚSūtraV zu ŚSūtra, 3, 38.1, 13.0 jāgarādyādimadhyāntaparvasv iti viśiṣyate //
ŚSūtraV zu ŚSūtra, 3, 44.1, 1.0 netrādiromarandhrāntanāḍīnāṃ niviḍātmanām //
Śāktavijñāna
ŚāktaVij, 1, 2.1 bhūmikāgamanaṃ caiva antāvasthā tathaiva ca /
ŚāktaVij, 1, 23.2 bhūmikāgamanaṃ proktam antāvasthā tathocyate //
ŚāktaVij, 1, 25.1 antāvasthā samākhyātā viśrāmas tv adhunocyate /
Haribhaktivilāsa
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
HBhVil, 2, 100.2 devam āvāhya gandhādidīpāntavidhinārcayet //
HBhVil, 3, 78.2 antakāle ca mām eva smaran muktvā kalevaram /
HBhVil, 4, 237.1 yasyāntakāle khaga gopīcandanaṃ bāhvor lalāṭe hṛdi mastake ca /
HBhVil, 5, 116.1 makārādikakārāntavarṇair yuktaṃ sabindukaiḥ /
HBhVil, 5, 190.1 jaṅghāntapīvarakaṭīrataṭīnibaddhavyālolakiṅkiṇighaṭāraṭitair aṭadbhiḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 50.2 vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam //
HYP, Caturthopadeśaḥ, 67.2 śṛṇuyād dakṣiṇe karṇe nādam antastham ekadhīḥ //
Janmamaraṇavicāra
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
JanMVic, 1, 164.3 kāṣṭhapāṣāṇatulyāṃs tān antakāle smarāmy aham /
Kokilasaṃdeśa
KokSam, 1, 81.1 ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim /
Mugdhāvabodhinī
MuA zu RHT, 1, 32.2, 4.0 te 'pi kiṃviśiṣṭāḥ kalpāntasthāyinaḥ pralayānte'pi tiṣṭhantīti bhāvaḥ //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Rasakāmadhenu
RKDh, 1, 1, 160.2 sthālikāṃ cipaṭībhūtatalāntaliptapāradām //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 16.3, 3.0 raktavargānusādhitā vakṣyamāṇakusumbhādimākṣikāntavargakvāthena bhāvitā śṛtā vā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 65.3, 2.0 sthūlamūṣodare praveśayogyām ādyantamadhyabhāgeṣu tatsamavartulāṃ laghumūṣāṃ kuryāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 83.1 anena mañjuśrīstṛtīyena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmaparikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ sukhasparśaṃ viharaty aviheṭhitaś cemaṃ dharmaparyāyaṃ saṃprakāśayati //
SDhPS, 13, 94.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmapratikṣayāntakāle vartamāne imaṃ dharmaparyāyaṃ dhārayitukāmastena bhikṣuṇā gṛhasthapravrajitānāmantikād dūreṇa dūraṃ vihartavyaṃ maitrīvihāreṇa ca vihartavyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 35.2 dānavāntakaro devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 37.2 na sidhyanti durātmānaḥ kudṛṣṭāntārthakīrtanāḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 37.2 tatena liṅgena ca locanena cikrīḍamānaḥ sa yugāntakāle //
SkPur (Rkh), Revākhaṇḍa, 17, 8.2 dantayantrāntasaṃviṣṭaṃ vicūrṇitaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 40, 13.1 vareṇa chandayāmāsa tripurāntakaraḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 52.2 māsopavāsinaḥ kecit kecidṛtvantapāraṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 110, 2.2 tatpāpasya vināśārthaṃ dānavāntodbhavasya ca //
SkPur (Rkh), Revākhaṇḍa, 118, 2.3 śrotumicchāmi viprendra hyādimadhyāntavistaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 98.1 evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim /
SkPur (Rkh), Revākhaṇḍa, 146, 100.1 evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim /
SkPur (Rkh), Revākhaṇḍa, 169, 28.1 karṇāntaprāptanetrābhyāṃ pibantīvātha kāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 17.2 yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā /
SkPur (Rkh), Revākhaṇḍa, 193, 41.2 svecchayā guṇayuktāya sargasthityantakāriṇe //
SkPur (Rkh), Revākhaṇḍa, 194, 15.2 tato gatvā hṛṣīkeśaḥ sāgarāntasthitāṃ śriyam /
SkPur (Rkh), Revākhaṇḍa, 229, 28.1 narakāntakarī revā satīrthā viśvapāvanī /
SkPur (Rkh), Revākhaṇḍa, 232, 22.2 narakāntakarī śaśvatsaṃśritā śarvanirmitā //
Sātvatatantra
SātT, 3, 48.1 vadanti karmaparamāḥ sthityutpattyantabhāvanam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 2.0 vedyantasaṃmitā paścātpārṣṇiḥ //